SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ (१०२०) अभिधानराजेन्द्रः। सुहवुद्धि हस्साणंजाव विहरइ, एवं महिडीएजाब महासोक्खे सके रेणं उत्तरपुरच्छिमेणं चउरासीईसामाणियसाहस्सीओ देविंदे देवराया सेवं भंते ! सेवं भंते !ति (सू०४०७+)| निसीयति. पुरथिमेणं अट्ट अग्गमाहिसीश्रो, दाहिणपुरस्थिमे णं अभितरिया परिसा वारसदेवसाहस्सीओ निसीयति.दा. कहिण' मित्यादि “एवं जहा रायप्पणबजे" इत्यादिकरः | हिणणं मज्झिमियाए परिसाए चोइसदेशसाहस्सीनो दाहिणादेवं रश्यम्-"पुढबीए बहुसमरमणिज्जाश्री भूमिभागाओ णपच्चरिथमे णं बाहिरियाए परिसाए सोलस देवसाहस्सीउई चंतिमसरियगहगणनक्वत्ततारासवाणं बरई जोयणाई श्रो पचत्थिमेणं सत्त अणीयाहियाइयो। तए णं तस्स सकस्स बहुरं जोयणसयाई एवं सहस्साई एवं सयसहस्सा देविंदस्स देवरएको चउहिसि बत्तारि प्रायरक्वं देवबहुप्रो जोयणकोडीनो बहुओ जोयणकोडाकोडीयो उह चउरासीइसाहसीओ निसीयंति ' इत्यानीति , के दूरं वीरवाता एत्थ णं सोहम्मे नाम कप्पे पराणत्ते" इत्यादि 'असोयवडिसए' इह यावत्करणादि रश्यम्-"सत्तवनवडे महिहीए ' इह यावत्करणादिदं दृश्यम्-के-मह ज्जुए महाणुमागे के महाजसे के महाबले' ति। 'पत्तीसाएसप चंपगब.सए अयबसर" ति विर्वाक्षताभिधय सूचिका वेयमतिदेशगाथा-"एवं जह सूरियाभे, तहेव माणं तहेव विमाणावाससयसाहस्साणं' इह यावत्करणादिवं रश्यम्-- उपवाओ । सकस्स य अभिसेश्रो, तहेव जह सूरियाभ "चउरासीए सामाणियसाहस्सी तायत्तीसाए तायत्तीस गाणं अट्टणं अग्गमहिसीखं जाव असिंच बहूण देवार्य इस ॥१॥" इति एवम्-अनेन क्रमेण यथा रिकामे विमाने राजप्रश्नकृतास्यग्रन्थोक्ने प्रमाणमुक्त तथैवास्मिन् वाध्य तथा देवीण य माहिवञ्च० जाव कारेमाणे पालेमाणे" ति । भ०१० यथा सरिकाभाभिधानदेवस्य देवत्वेन तत्रोपपात उक्तस्तथै श०६ उ०। घोपपातः शक्रस्यह वाच्योऽमिषेकश्चेति,तत्र प्रमाणमायाम सुहय--सुभग-त्रि० । मनोरमे, 'लटुं वंतं सुहयं मणोरमं चार विष्कम्भसम्बन्धि दर्शितम् शेषं पुनरिदम्-"ऊयालीसं च स. | रमणिज्जं, 'पाइ ना०८ वर्ग। यसहस्साईबावनं सहस्साई अट्रय अडयाले जोयणसए सुहर--सुभर--त्रिका न्यूनोदरतया आहारपरित्यागिनि, वश परिक्लेवेणं ति॥" उपपातश्चैवम्-'तेणं कालेण तेणं सम प्र० एणं सके देविंदे देवराया पाहुणोववन्त्रमेते चेव समाणे पंच | सहरा-नेशी-चटिकाभेदे, यस्या अधोमुखं न भवति । बिहाए पजत्तीए पजत्तिभावं गच्छद,तं जहा-माहारपज्जसीए' इत्यादि, अभिषेकः पुनरेवम्-'तए णं सक्के देविदे देव मा०८ वर्ग ३६ गाथा। राया जेणेव अभिसंत्रसभा तेणेव उवागन्छ। तेणेव उबाग सहरासि-सुखराशि-पुं० । सुखसंघाते,प्रा०म०१०। लिछता अभिसेयसभं अणुप्पयाहिणीकरेमा अणुप्पयाहि-सहरिसिगा-सहरिशियका-खी। वनस्पतिविशेष, जी०३ रणीकरेमाणे पुरच्छिमिलेणं वारेणं अणुपविसाजणेव सीहा- प्रति. अधिक। मणे तेणेव जबागच्छा तेणव उवागछित्ता साहासणवरगए सहरूव-सुखरूप--त्रि० । सातागीरयस्वभावे, सूत्र० ११० पुरस्थाभिमुहे निसले,तपण सकस्स * देविंदस्स देबरायस सामाणियपरिसोववरणगा देवा प्राभिप्रोगिए देवे स ६अ। हाति सहावित्ता, एवं वयासी-खियामेव भो! देवाणुप्पि सुहलेस्सा--सुखलेश्या-स्त्री० । सुखदतेजसि, जं. ७वक्षः। या!सहस्स ३ महत्थं महग्घे महरिहं विउल इंदाभिसेयं उय. सुखलेश्याश्चन्द्रमसो न शीतकाले मनुष्यलोक स्वास्यम्तदुषह' इत्यादि, 'अलंकारअञ्चणिया य तहेव' सि, यथा सूरि शीतरश्मय इत्यर्थः, सू० प्र १६ पाहु.।। काभस्य तथैवालारोऽनिका चेन्द्रस्य धाच्या , तत्र सहवाससरभिगंध-शुभवाससुरभिगन्ध-पुं०।शुभवारी सुम्द. अलङ्कारः, 'तए से सके देवे तप्पढमयाए पम्हलसूमालाए चूर्णैः सुष्टु गन्धे, तं०। सुरभीए गंधकासाइयाए गाया लूहर लूहेत्ता सरसेणं सहविष्मप्प-सुखविज्ञाप्य-त्रि०। सुखेनैव प्रबोध्ये, सुहविखगोसीसचंबणेणं गायाई अणुलिपह अणुलिपित्ता नासानी पा सुहगणो ति । नि० चू०२ उ०।। सासवाययोज्झचक्खुहरं वरणफरिसजुत्तं हयलालापेलवातिरेगं धवलकणगखचियंतकम्मं प्रागासफालियसमपभंदि-सुहविष्मवरणा-सुखविज्ञापना-स्त्री०। सुखन विज्ञापना-प्रार्थवं देवदूमजुपलं नियंसेति नियंसित्ता हारं पिणखेति' इत्या- ना यस्यां सा । अनायाससाध्यायां सुप्रतिसेव्यायां खिदीति अर्बनिकालशस्त्वेयम्-तप क से सके * ३ सिद्धाययणं । याम , पृ० १ उ० ३ प्रका। पुरथिमिल्लेणं दारणं अणुप्पविसह अणुष्पविसित्ता जेणेव सहविवाग-शुभविपाक-पुं० । शुभकर्मपरिणामे विपाकभुते, वेषछनए जेणेव जिणपडिमा तेणेव उवागच्छा तेराव उधाग-1 प्रथमविपाके दर्शितोऽयम् । स०१४६ सूत्र । छिछत्ता जिणपडिमाणं बालोए पणामं करेह, पालो करेला सहविवागोत्तम-शुभविपाकोनम-त्रि०। शुभविपाक उत्तमो लोमहत्या गणहरलोम० रिहत्ता जिणपडिमानी लोमहत्येणं येषां ते शुभविषाकोत्तमाः । सुखैषिषु, स० १४६ सूत्र । पमजा जिण जित्सा जिणपडिमात्रा सुगंभणा गंधावरणं पहाणे तिजाव प्रायरम्व नि. अनिकायाः पगे प्रन्थ महविहार-सुखविहार-पुं०। सुखेनैव वासकल्पविधिना विस्तावहाच्यो यावदाम्मरक्षास मेयं लेशतः-सएसेसळे- हतुं शक्ये, पृ.१ उ०१प्रका। देवि देवपाया सभ मुहम्मं अणुप्पविमा अणुप्यविसित्ता मुहबुद्धि-शुभवृदि-स्त्री० कल्याणमेपचये सुखवीने, पक्षा सीदारणे पुरस्थाभिमुहे निसीयतएगा मनामश्रधातविया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy