SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ सुधाउजोगभाव अभिधानराजेन्द्रः। सुहम्मा सुहधाउजोगभाव शुभधातुयोगभाव-पुं० । शुभाना सुन्दरा सुहमण-मुभमनम्-त्रि० । असंक्लिष्टचेतसि , प्रश्न १ गां धातूनां यातपित्त कफानां योगानां कायादिव्यापाराणां सपं द्वार। भावः सत्ता शुभधातुयोगभावः । शुभानां धातूनां सम्बन्ध, सुहमेत्त-सुखमात्र-न० । सामान्य नैव वैषयिकं सुखे पदपथ्या. पश्चा०५ विय। हारतृप्तिजनितपरिणामासुन्दरसुखकल्प खपरजीवप्रतिष्ठिनं सुहदक्षसंपयोग-सुखदुःखसम्प्रयोग-पुंसुखदुःखयोरक । तत्सुखमात्रम् । स्वपनिष्ठित परिकश्चित्सुखे पो०१३ विव०। 'ल्पिते योगे, दश० १ ०। सुहमोय-सुख मोच-त्रि०। सुखन माध्यन्त इति सुखमाचाः। सहदक्खसममिय-सुखदःखसमन्वित--त्रि०। सुखमानन्दरूप। सुखपरित्याज्यपु, वृ०२ उ०।, ... ... ... दुःखमसातोदयरूपमिति ताभ्यां समन्वितो युक्तः । साता सुहम्म-सुधर्मन्-पुं० । वीरजिनेन्द्रस्य पश्चमे गणधरे,कल्प.२ सानयुक्त , सूत्र १ श्रु० १ अ० ३ उ० । अधि०क्षण । (श्रीवीरपट्टे श्रीसुधर्मस्वामी पञ्चमो गणधरः सुहदुक्खिय-सुखदुःखित--त्रि० । सुखदुःखोपसर्पनके , व्य० ४ तद्वणनम् 'अजसुहम्म' शब्द प्रथमभागे २१६ पृष्ठे गंतम्।) .४-उ०। अथ पञ्चमगणधरवक्तव्यतामभिधिसुराहसुहद्हनिब्बिसेम--सुखदुःखनिर्विशेष--त्रि० । हर्षशोकादिर ते पब्बइए सोउं, मुहम्म आगच्छई जिणसगास ।' हित , प्रश्न ५ संव० द्वार। .. . | .. बच्चामि ण वंदामी, वंदित्ता पज्जुवासामि ।। १७७० ॥ सुहपगइ-शुभप्रकृति--स्त्री । पुण्यप्रकृतिषु. कर्म०५ कर्म०।। ___ व्याख्या पूर्ववत् , नवरं सुधर्मनामा द्विजोपाध्यायोऽत्र सुहपडिबाहा--मुखप्रतिबोधा--स्त्री०। सुखेनाकृच्छेण नखच्छा वक्तव्यः । टिकामात्रणापि प्रतियोधा-जागरण स्वप्तुर्यस्यां स्वापवा- .. अागतस्य तस्य भगवता किं कृतमित्याहस्थायां सा सुख प्रतियोधा । निद्राविशेष, कर्म०१ कर्म०। श्राभट्ठो य जिणेणं, जाइजरा-मरणविप्पमुक्केणं । सुहपय--सुखपद-न० । जइ वि अवराहं रण पत्ता तहा विप नामेण य गोतेण य, सव्धएणू सव्वदरिसीणं ॥१७७१।। छिनं भवतीति लक्षणे प्रायश्चित्तदाने , नि० चू०.१ ३०।। सुहपरिकम्मणा--सुखपरिकर्मणा--स्त्रीला सुखा-सुखकारिणी व्याख्या पूर्ववदिति । विशे० । कल्प। श्रा० म०। (सुधर्म. स्वामिन श्रायुरादि गणहर' शब्दे तृतीयभागे ८१६ उक्तम् । ) परिकर्मणा कृतविश्रामणे यस्यां सा सुखपरिकर्मणा। अ- सहम्मा-सधर्मा-स्त्री० । चमरादीनामिन्द्राणां सूर्यादीनां च ङ्गसम्बाधनाभेदे. कल्प०१ अधि० ३ क्षण। । महकिदेवानां सभा सुधर्मासभा, । देवसभायाम् , ग» । महासत्त-मखप्रसप्त-त्रि० । सुखेनेच शयाने, प्रा० म०१ प्रतिः। ०। प्रा० म०। प्रश्न० । सभानां मध्य सुधम्मा श्र० श्राव श्रेष्ठा । सूत्र०१ ध्रु०६ अ० स्था। सुहप्पदाया-सुखप्रदातृ-त्रि० । सुखदे, " सर्मणि सवानि । चमरस्म णं असुरिंदस्स असुररएणो सभा सुहम्मा छसुख रतानि , सर्वाणि दुःखाश्च समुद्विजन्ति । तस्मात्सुखा तीस जोयणाई उड्डे उच्चत्तणं होत्था । (मु०.३६४) ी सुखमेव दद्यात् . सुखप्रदाता लभते सुखानि ॥२॥"सूत्र० १ध्रु०३०४ उ०।। स०३६ सम। ... सुहफल-शुभफल-त्रि० । अभिमतफले , पञ्चा०४ विव०। चमरस्स णं असुरिंदस्स अमुररएमो सभा सहम्मा , सुहफास-सुखस्पर्श-त्रि० । सुखः-कोमलः स्पशों यस्य स एकावन्न खम्भसयसन्निविट्ठा परमत्ता । (सू०५१४) सखस्पर्शः । शुभस्पर्श, ग०। चं० प्र० सू०प्र० स०। जं०। स०५ समः।(सूरियाभ' शब्द वक्ष्यते एपा).. सुखहतुस्पर्श , ग०। श्रा० म० । चं० प्र०। सुधर्मावर्णकःसहभाव-शुभभाव-त्रि. । गुणानुगगरूपेषु शाभनपरिणा- कहिणं भंते ! मकस्म दविंदस्स देवरको सभा मुहम्मा मषु, पश्चा.७ विव०। प्रायश्चिततया विवक्षितसपरिणाम, पञ्चा० १६. विव० । उदारनया प्रवर्धमानप्रशस्ताध्यवसायेषु, पएणत्ता ?, गायमा ! जंबूदीवे दीवे मंदरस्स पव्ययस्स पश्चा०८विव०। दाहिणणं इमीम रयणप्पहाए पुढवीए० एवं जहा रायप्पसुहभावजुय-शुभभावयुत-त्रि० । विशिष्ट्रक्रियावत् प्रशस्ता- मेणइ जे जाव पंचडिंसगा पण्णता, तं जहा–असोध्यवसायविशपोपते, पञ्चा० १८ विद्य० । यवडिंसए जाव मज्झे सोहम्मवर्डिसए से णं सोहम्मत्रसहभाववृद्धि शुभभाववृद्धि-स्त्री० । कुशलाशयवृद्धी, पं. वं० , डेमा महाविमाणे अद्धतेरस य जोश्रणसयसहस्साई श्रा५ द्वार । पञ्चा। सुहभोग शुभभोग-पुंगा शुभा-निन्दिती भोगा विषयेषु भा यामविक्खंभेणं । एवं जहा सूरियाभे तहेव माण तहव गक्रिया यस्येति । अनिन्दितक्रियायुक्त, स्था० १० ठा०३ उ०। उववाभो । सकस्स य अभिसो तहेव जहा मरिनाभस्म .. सुखभोग पुर। सुखमेव सानोदयसंपाद्यत्वात्तस्य भोगः अलंकारप्रचणिया तहेव जाव श्रायरक्ख ति, दोमासुखभोगः । सुख मेंद, स्था० १० ठा० ३ उ०! ...... गरोवमाई ठिई० । सके णं भंते ! देविदे देवराया के सुहभोगि-सुखभोगिन-त्रि० । सुखम्-आनन्दरूपं भुनक्रीति महिड्डीए जाव के महसोक्खे ?। गोयमा ! महिडीए सुखभोगी। सुखाऽऽस्वादके, आचा०१ श्रु० २ अ. ३ उ०। जाव महमोक्खे से णं तत्थ बत्तीसाए विमाणावाससयस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy