SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ ( ६६४ ) अभिधान राजेन्द्रः । बसहि नपुंसकानां मध्ये काथिकतरुणीषु चतसृष्वपि तिहन्तीनां चतुर्गुरुकाः शेषास्वपि द्वाविंशतिसंख्याकासु स्त्रीषु द्वाविंशती च स्त्रीनपुंसकेषु चतुर्लघुकाः । एवं श्रमणीनां स्त्रीवर्गे प्रायश्चित्तं ज्ञातव्यम् । काही या तरुणेसुं, चउसु वि मूलं तु ठायमाणीणं । सेसेसुं चउगुरुगा, समणीयं पुरिसवग्गमि || ४४५॥ पुरुषाणां पुरुषनपुंसकानां च संहयसंज्ञिनां ये चत्वारः का fuकास्तरुणास्तेषु तिष्ठन्तीनां निर्ग्रन्थीनां मूलम् शेषेषु पुरु. बेषु पुरुष नपुंसकेषु प्रत्येकं चत्वारो गुरुकाः । एवं श्रमणीनां पुरुषवर्गे प्रायश्चित्तं मन्तव्यम् । अथ परप्रायश्चित्तदोषमाह थेराइए हवा, पंचग पारस मासलहु उ । छेदो मज्झत्थादिसु, काहियतरुणीसु चउल हुआ ।।४४६ ॥ सनीय असणं, पुरिसनपुंसेस एस साहूणं । rea वि इत्थी, गुरुओ समणीय विवरीओ || ४४७॥ अथवा स्थविरादिषु त्रिषु पदेषु पञ्चकपञ्चदशको मासलघुः छेदो दातव्यः । तद्यथा - मध्यस्थेषु स्थविरेषु तिष्ठन्ति लघुपञ्चकछेदः, मध्येषु - मध्यमेषु लघुपञ्चदशकः, मध्यस्थेषु तरुणेषु लघुमासिकच्छेदः । एवमाभरणप्रियेषु कान्दकेिषु च त्रिविधेष्वपि मन्तव्यम् । काथिका अपि ये स्थविरा मध्यमाश्च तेष्वेवमेवावसातव्यम् । विशेषं चूर्णिकृत्पुनराह - 'काही घरं पनरस राइंदियाणि लहुन छेदो, मज्झिमे मासलहु छेदे 'ति ये तु काथिकास्तरुणास्तेषु चतुर्लघुमासिकच्छेदः, एवं पुरुषनपुंसका या ये संशिनस्तेषां समुदितानां ये अष्टचत्वारिंशत्संख्याका भेदास्तेषु यथोक्तक्रमेणेषु पञ्चकच्छेदः साधूनां भवति । स्त्रीषु स्त्रीनपुंसकेषु चैतेष्वेव मध्यस्थस्थविरादिभेदेषु साधूनामेष एव छेदो गुरुकः कर्त्तव्यः । तद्यथागुरुपञ्चको गुरुपञ्चदशको गुरुमासिको गुरुचतुर्मासिकश्चेति । श्रमणीनां पुनरेष एव छेदो विपरीतो दातव्यः, किमुक्तं भवतिश्रमणीनां स्त्रीवर्गे तिष्ठन्तीनां लघुपञ्चकादिच्छेदः । पुरुषवर्गे तु गुरुपञ्चकादिकः । शेषं सर्वमपि प्राग्वद् द्रष्टव्यम् । पृ० १ उ० ३ प्रक० । (१३) इहापि वसतिदोषविशेषप्रतिपादनायाहगाहावती यामेगे सुतिसमायारा भवंति से भिक्खु य असिणाणए मोयसमायारे से तग्गंधे दुग्गंधे पडिकूले पडिलो मे यावि भवति,जं पुण्वं कम्मं तं पच्छा कम्मं जं पच्छाकम्मं तं पुरेकम्मं तं भिक्खुपडियाए वट्टमाया करेजा वा यो करेआ वा । श्रह भिक्खू णं पुव्वोवदिट्ठा ० ४ जं तहप्पगारे उस्सए यो ठाणं वा घेतेजा । (सू०-७२ ) एके- केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते ख भागवतादिभा भवन्ति भोगिनो या चन्दनागुरुकुङ्कुमकपूरादिसेविनः, भिक्षुश्वाऽस्नानतया तथा कार्यवशात् 'मो'य'त्ति कायिका तत्समाचरणात्स भिक्षुस्तन्धो भवति, तथा च दुर्गन्धः एवंभूतब्ध तेषां गृहस्थानां प्रतिकूलो Jain Education International For Private स नानुकूलः अनभिमतः, तथा प्रतिलोमस्तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिको चैतावतिशयानभिमतत्वाख्यापनार्थाबुपाताविति तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमौ स्नानादिकं पूर्वं कृतवन्तस्तत्तेषामुपरोधात्पश्चात् कुर्वन्ति यद्वा - पश्चात् कृतवन्तस्तत् पूर्व कुर्वन्ति । एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसंभवः । यदिवा ते गृहस्थाः साधूपरोधात्प्राप्तकालमपि भोजनादिकं न कुर्युः, ततश्चान्तरायमनः पीडादिदोष संभवः । अथवात एव साधवो गृहस्थोपरोधाद्यत् पूर्व कर्म्म प्रत्युपेक्षणादिकं तत्पश्चात् कुर्युः, विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा । अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति ( प्रतिबद्धशय्यायाः सर्वो विषय: ' पडिबद्धसिज्जा ' शब्दे पञ्चमभागे ३२६ पृष्ठे गतः । ) तत्र गृहपतिना भोजनं संस्कृतं स्यासदा दोषमाहआयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स इह खलु गाहावइस्स अप्पणो सयद्वाए विरुवरूवे भोयजाए उवक्खडिए सिया, अह पच्छा, भिक्खुपडियाए असणं वा पाणं वा खाइमं वा साइमं वा उवक्खडेज वा उवकरेज वा तं च भिक्खु अभिकंखेजा भोत्तए वा पाय वा वियट्टित्तए वा । अह भिक्खू णं पुव्वोवदिट्ठा ०४ | जं यो तहप्पगारे उस्सए ठाणं वा चेतेजा । (सू०-७३) _कर्मोपादानमेतद्भक्षोर्यद् गृहस्थावबद्धे प्रतिश्रये स्थानमिति, तद्यथा - 'गाहावइस्स अप्पणो 'ति तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थ विरूपरूपो नानाप्रकार आहारः संस्कृतः स्याद् । अथ अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकं वा कुर्यादुपकरणादि वा ढोकयेत्तं च तथाभूतमाहारं साधुर्भोक्तुं पातुं वाऽभिकाङ्गेत्, 'वियट्टित्तर व 'ति तत्रैवाहारगृद्धा विवर्तितुमासितुमाकात् शेषं पूर्ववदिति ॥ एवं काष्टानिप्रज्वालनसूत्रमपि नेयम् । तद्यथा यत्र गृहपतिः काष्ठं भिन्देत् श्रग्निं वा प्रज्वालयेत्तदाहप्रयाणमेयं भिक्खुस्स गाहावइया सद्धिं संवसमाणस्स इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूववाई दारुयाई भिन्नपुव्वाइं भवति, अह पच्छा भिक्खुपडियाए विरूवरूवाएं दारुयाई भिंदेज वा किणेज वा पामिवेज्ज वा दारुणा वा दारुपरिणामं कट्टु अगणिकार्य उज्जालेज वा पञ्जालेज वा तत्थ भिक्खु अभिकंखिज्जा श्रायावितए वा पयावित्तए वा वियवित्तए वा, अह भिक्खू वा भिक्खुणी वा जं नो तहप्पगारे उवस्सए यो ठाणं चेतेा । ( सू० ७४) भाचा० २ श्रु० १ ० २ ० २ उ० । अप्रावृनद्वारे निषेधमाह नो कप्पर निग्गंथीणं श्रगुयदुवारिए उवस्सए वत्थए । एवं पत्थारं अंतो किचा एगं पत्थारं नाहिं किच्चा श्रोहाडिय चिलिमिलियागंसि एव यहं कप्पर वत्थए || १४ || Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy