SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ वसहि अभिधानराजेन्द्रः। एकैके मध्यस्थादयस्त्रिविधाः स्थविराः तथा मध्यमाश्च जह कारणे पुरिसेसुं,तह कारणे इत्थियासु वि वसिजा । तरुणाश्च । ततो मध्यमस्थादयश्चत्वारः स्थविरादिभेदत्रयेण प्रद्धाण वास सावय, तेणेसु व कारणे वसती ॥४३८॥ गुण्यन्ते जाता द्वादशभेदाः। एवं संशिनः श्रावकाच ते द्वादशविधाः, असंझिनोऽपि द्वादशविधा भवन्ति । यथा कारणे पुरुषेषु पुरुषवेषनपुंसकेषु वा वसन्ति तथा एतेम्वेव प्रायश्चित्तमाह स्त्रीषु स्त्रीवेषधारिषु वा नपुंसकेषु कारणे बसेयुः । किं पु. नस्तत्कारणमित्याह-अध्वानं प्रतिपन्नास्ततो निर्गता वा काहीया तरुणेसुं, चउसु वि चउगुरुग ठायमाणस्स । शुद्धामल्पतरदोषदुष्टां वा वसतिं न लभन्ते तत उपासेसेसुं चउलहुगा, समणाणं पुरिसवग्गम्मि ॥ ४३२ ॥ | नादौ तिष्ठन्ति । अथ वर्षे पतति, बहिर्वा भापदभयं शरीसंझिनामशिनां च यः काथिकस्तरुणः एतौ दो भेदी ये रोपधिस्तेनभयं वा तत हिशे कारण स्त्रीसागारिके, तर वक्ष्यमाणा नपुंसकाः पुरुषनेपथ्याः तेषामपि संशिनामसं- भावे स्त्रीवेषधारिषु नपुंसकेषु पूर्वोक्तक्रमेण बसन्ति । शिनां चेकैकाधिकस्तरुणः, एते चत्वारो भेदाः । एतेषु चतु- निष्कारणे तु तत्र तिष्ठतामिदं प्रायश्चित्तम्ए॒ तिष्ठतां प्रत्येकं चत्वारो गुरुकाः । शेषेषु तिष्ठतां प्रत्येक काहीया तरुणेसुं, चउसु वि मूलं तु ठायमाणाणं । चतुर्लघु । पतत्प्रायश्चित्तं श्रमणानां पुरुषवर्गे भणितम् । सेसासु वि चउगुरुगा,समणाणं इथिवग्गम्मि ॥४३॥ कारणे पुनस्तिष्ठतां विधिमाह स्त्रीषु स्त्रीवेषधारिषु च नपुंसकेषु याश्चतसः काधिकसन्नीसु पढमवग्गे, असती अस्सन्नि पदमवग्गम्मि । तरुण्यस्तासु तिष्ठतां निर्ग्रन्थानां मूलम् , शेषासु सबिनी तेण परं सन्नीसु, कम्मेण, अस्सन्निसुं चेव ।। ४३३॥ असंझिनीषु वा स्त्रीषु चतुर्गुरुकाः, एवं श्रमणानां स्त्रीवर्ग वसतौ निदोषायामसत्यां संक्षिषु ये प्रथमवर्ग मध्यस्थाः तिष्ठतां प्रायश्चित्तमुक्तम्। पुरुषास्ते तत्र तिष्ठन्ति, तत्रापि प्रथम स्थविरेषु, तेषामभावे जह चेव य इत्थीसुं, सोही तह घेव पुरिसवेसेसुं। मध्यमेषु, तदलाभे तरुणेष्वपि । अथ संक्षिनां प्रथमवर्गों न तेरासिएसु विहिया,ते पुण नियमा उ पडिसेवी ॥४४०॥ स्थाप्यते ततोऽसंझिनामपि प्रथमवर्गस्थविरमध्यमतरुणेषु यथैव श्रमणानां स्त्रीषु तिष्ठतां शोधिरभिहिता तयेष यथाक्रमं तिष्ठन्ति । ततः परमेतेषामभावे द्वितीयादिवर्गेषु स्त्रीवेषेषु राशिकेषु सुविहितशोधिमयबुध्यस्वेत्युपस्कारः। क्रमेण तिष्ठन्ति । द्वितीयवर्गों नाम-भाभरणप्रियाः तेषु। ते पुनः स्त्रीनपुंसका नियमात्प्रतिसेविनः । प्रतिसेवनाप्रथम संक्षिषु स्थविरमध्यमतरुणेषु एतेष्वेवासंशिषु तदभावे | कारापणशीला इति । संक्षिनां तृतीयवर्गे कान्दर्पिकपुरुषेषु, तेषामलामे असंहिनां अथ कारणे तिष्ठतां यतनामाहतृतीयवर्गे स्थविरादिषु यथाक्रमं स्थातव्यम् । एमेव होति इत्थी, वारस सनी तहेव प्रस्सन्नी। एवं एकेकतिगं, वोच्चत्थ कमेण होइ नायव्वं । सन्नीण पढमवग्गो,असइ प्रसन्नीण परमम्मि ॥४४१॥ मत्तण चरिम सन्नि, एमेव नपुंसएहिं पि ॥ ४३४॥ । एवमेव-पुरुषवत् स्त्रियः स्त्रीवेषधारिणश्च नपुंसकामध्यखाएवं मध्यस्थादिषु एकैकस्मिन् त्रिकं विपर्यस्तक्रमेण । प्रथम दिभिश्च भेदैः द्वादशसंझिनो द्वादश वा भसंशिनःप्रत्येकं भवस्थविरेषु,ततो मध्यमेषु, ततस्तरुणेषु इत्येवं लक्षणनातव्य | न्ति, तत्र प्रथमसंझिनां प्रथमवर्गे मध्यस्थनीलक्षणे तपमावे परं मुक्त्वा चरम संझिनम् । किमुक्तं भवति-चरमो भेदः असंशिनां प्रथमवर्गे स्थविरादिक्रमेण स्थातव्यम् । काथिकस्तत्र संशिनि प्रथमतत्रिकं न वारयितव्यं किं तु द्वि- एवं एकेकतिगं, वोच्चत्थ कमेण होइ नायव । कम् । तद्यथा-यदा तृतीयवर्गों न प्राप्यते तदा चतुर्थवर्गे प्रथ मोत्तूण चरिमसन्नि, एमेव नपुंसएहिं पि॥४४२॥ मसंशिषु काथिकस्थविरेषुतदलाभे कापिकमध्यमेषु, तदप्रा एवमेकैकस्मिन्नाभरणप्रियादौ वर्गे पिकं तकण्वादिभेदत्रय सावसंशिषु काथिकस्थविरेषु, तदभावे काथिकमध्यमेषु ति विपर्यस्तक्रमेण नेतव्यम् । प्रथम स्थविरासु ततो मध्यमासुसष्ठन्ति । अथ तेऽपि न प्राप्यन्ते ततः संविषु काथिकतरुणेषु, तदभावे असहिष्वपि काथिकतरुणेषु तिष्ठन्ति । तत्रो तस्तरुणीषु परं मुक्त्वा चरमां काथिकास्यां सशिनीम् । तत्र भयेऽपि प्रज्ञापनया यथा कथां न कथयन्ति एवं पुरुष हि प्रथम सचिनीषु स्थविरासु,ततो मध्यमासु. तबलामे मसंस्थातव्ये विधिरुतः । एवमेव च नपुंसकेष्वपि वक्तव्यः। (वृ०)। शिनीषु स्थविरामध्यमासु, ततः संशिनीषु स्थविरामध्य(तत्रत्यविधिः ‘णपुंसग' शब्दे चतुर्थभागे ९८०६पृष्ठे इतन्यः) मासु. ततः संझिनीषु तरुणीषु, तदप्राप्तौ संझिनीषु तरुशी, . तदप्राप्तावसंसिनीषु नरुणीषु तिष्ठन्ति । एवमेव स्त्रीवेषधारिषु एतेषु प्रायश्चित्तमाह नपुंसकेष्वपि द्रव्यम् । भावितं निर्ग्रन्थसूत्रस्यम् । जह चेव य पुरिसेसुं, सोही तह चेव पुरिसवेसेसुं । संप्रति निर्ग्रन्थीसूत्रद्वयं भावयतितेरासिएसु सुविहिय, पडिसेवगअपडिसेवीसुं॥४३७॥ एसेव कमो नियमा, गिरगंथी पि होड नायबो। यथैव पुरुषेषुशोधिरुपवर्णिता,तथैव पुरुषवेषेष्वपित्रिराशि जह नेसि इत्थियाओ,तह तासि पुमा मुणयन्वा ॥४४॥ के नपुंसकेषु सुविहितप्रतिसेविकेषु वा शोधि जानीहीत्युपस्कारः । सा बेयम्-पुरुषनपुंसकानां ये काथिकास्त एप व क्रमो-नियमो निर्ग्रन्थीनामपि भवति सातव्यः । परं रुणास्तेषु चत्वारो गुरवः, शेषेषु भेदषु चतुर्लघुकाः । का यथा तेषां निर्ग्रन्थानां स्त्रियो गुरुकतरा ज्ञातव्याः । रणे पुनरध्वनिर्गतादीनां वसतेरलाभे तिष्ठतां तथैव पुरु काहीया तरुणीसु, चउसु वि चउगुरुग ठायमाणी। धनपुंसकेष्वपि यतनाक्रमो यथा पुरुषेषु प्रतिपादितः। सेसासु बि चउलहुगा, समखीणं इत्थिवग्गम्मि॥४४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy