SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ वसहि अभिधानराजेन्द्रः। वसहि यस्सि तेयरिंस वच्चस्सि जसस्सि संपराइयं आलोय- अथ बहिर्वर्षे गाढं पतिते उपलक्षणमेतत् स्तेनाः स्वापदानि गगदरिसणिजं एयप्पगारं णिग्योसं सोचा णिसम्म तासिं वा बहिर्विद्यन्ते तेन ते, न निर्गच्छन्ति तदा तेष्वनिर्गग्छत्स्वचणं अमयरीसडि तं तवस्सि भिक्खु मेहुणधम्मपडि धिकृत्य सूत्रस्यावकाशः । तथा साधोः स्त्रिया प्रेरणा क्रियते तदा प्रेरणायां तथा उदये-वेदोदये सूत्र प्रतिसेवना भणिता। यारणाए आउट्टावेजा, अह भिक्खू णं पुरोवदिट्ठा जं- किमुक्तं भवति-प्रेरणायामुदये वाऽधिकृतसूत्रस्योपनिपातः। तहप्पगारे सागारिए उवस्सए णो ठाणं वा ० ३ चेतेजा तत्र वारणप्रतिपादनार्थमाहएवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा साम- पडिसेहो पुव्वुत्तो, उज्जुमणज्जुं तहेव मिहणे च। ग्गियं । (सू०-७१) तत्थम्मि निग्गमे वि य,जहिं व सुत्तस्स पारंभो ।।३५८॥ 'श्रआयाण' मि त्यादि पूर्वोक्ने गृहे वसतौ भिक्षोरमी दोषाः, धारणं प्रतिषेधः स च कल्पाध्ययने चतुर्थोद्देशके पूर्वमुक्तः । तद्यथा-गृहपतिभार्यादय एवमालोचयेयुर्यथैते श्रमणा मैथु- तथा तस्मिन् मिथुने ऋजु किं वा अनृजु इत्याद्यपि यद् नादुपरतास्तदेतेभ्यो यदि पुत्रो भवेत् ततोऽसौ श्रोजस्वी- वक्तव्यम् तत्तत्रैवाभिहितम् । तथा सस्त्रीकस्य पुरुषस्य यथा बलवान् तेजस्वी-दीप्तिमान् वर्चस्वी-रूपवान् यशस्वी- वसतिनिगमो भवति यथा वा अनिर्गम एतदपि तत्रैव कीर्तिमानित्येवं संप्रधार्य तासां च मध्ये एवंभूतं शब्द व्याख्यातम् । “जहिं व सुत्तस्स पारंभो" इत्येतत्पश्चाद्वया काचित् पुत्रश्रद्धालुः श्रुत्वा तं साधुं मैथुनधर्मम् 'प- ख्यास्यते । गतं व्यवहरणद्वारम् । डियारणाए.' ति आसेवनार्थम्-'प्राउट्टावेज्ज ' ति श्र- अधुना उदये प्रतिसेवनेति व्याचिख्यासुस्तान् प्रतिसेवभिमुख कुर्याद , अत एतदोषभयात् साधूनां पूर्वोपदिष्ट- मानान् दृष्टया कोऽपि वेदोदयवशात् यषु स्थानेषु मेतत्प्रतिज्ञादिकम् , यत्तथाभूते प्रतिश्रये स्थानादि न कार्य प्रतिसेवनामारभते तानि स्थानानि प्रतिमित्येतत्तस्य भिक्षोभिक्षुण्या वा सामग्य-सम्पूर्मो भिक्षुभा पादयतिव इति । श्राचा०२.४०१ चू०२ अ०२ उ० । जुगछिडनालिगादिसु, पढमगजामादिसेवणा सोही। 'जत्थ एए बहवो इत्थीयो य पुरिसा य पाहावेंति०' मूलादी कप्पम्मि य,पुवुत्ता पंचमे जामे ॥ ३५६ ॥ इत्यादि अस्य संबन्धप्रतिपादनार्थमाह युगच्छिद्रे नालिकायामादिशब्दात्तथाविधान्यवस्तुपरिग्रहः। एगागियस्स दोसा, के नि य भवती उ सुत्तसंबंधो। । तेषु युगच्छिद्रनलिकादिषु प्रथमयामे सेबने प्रथमयामादावाकारणनिवासिणो वा, दुविहा सेविस्स पच्छित्तं ॥३५६।। सेबनायां शोधिर्मूलादिका पूर्व कल्पाध्ययने उक्ना.सा चैवम्एकाकिनो दोषाः के इति शिष्यस्य प्रश्नावकाशमाशङ्कयाधिः यदि रात्रेः प्रथमे यामे युगच्छिद्रेण नलिकायां करकर्म कृतसूत्रस्योपनिपातः, एप भवति सूत्रस्य संबन्धः । अथ करोति तदा प्रायश्चित्तं मूलम् , द्वितीये यामे छेदः, वा-कारणनिवासिनो द्विविधासविनः-सचित्तासेविनः , तृतीये यामे पदगुरु, चतुर्थे यामे चतुर्गुरु. प्रभाते दिवसस्य श्रचित्तासेविनश्च कि प्रायश्चित्तमिति परप्रश्नभुपजीव्य प्रथमे यामे रात्रिगतप्रथमयामापेक्षया पञ्चमे यामे मासप्रायश्चित्तप्रतिपादनाय मूत्रद्वयमाहेति संबन्धः । अनेन गुरुः । तथा चाह-पञ्चमे यामे भवति सूत्रम् । पञ्चयाविषयसंबन्धेनायातस्यास्य व्याख्या-यत्र-यस्मिन्प्रदेशे प्रत्यक्षत मधिकृतस्त्रमिति भावः । एतेन यदुक्तं प्राक् यत्र च सूत्रस्य उपलभ्यमानाः खियः पुरुषाश्च प्रश्नुवन्ति मैथुनकर्म प्रारभ प्रारम्भस्तद्वक्ष्ये इति, तद्भावितम् । न्ते,मैथुनकर्म दृष्ट्रा कश्चिदुदीपमोहः स श्रमणो निग्रन्थोऽ सम्प्रति द्वितीयसूत्रव्याख्यानार्थमाहन्यतरस्मिन्नचित्ते हस्तकांधुचिते युगच्छिद्रनलिकादौ दविहच्चा पडिमेयर-सन्निहितेतरअचित्तसच्चित्ते । श्रोत्रवति शुक्रपुद्गलान् निर्यातयन्-शुक्रपुद्गलनिर्घाताय हस्त बाहिं व देउलादिसु, सोही तेसिं तु पुव्वुत्ता ।। ३६०॥ कर्मप्रवेशनाप्रसक्तो भवति, स च तथाप्रमत आपद्यते अनुद्धानिक मासिकं परिहारस्थानं प्रायश्चित्तस्थानम् । तथा अर्चा द्विविधा । तद्यथा-सचित्ता, अचित्ता च । तत्र श्रयत्रैते बहवः स्त्रियः पुरुषाश्च प्रश्नुवन्ति-मैथुनकर्म प्रारभन्ते चित्ता द्विविधा-प्रतिमा,इतरा च । इतरा नाम स्त्रीशरीरं नितत्र तत् दृष्टा कश्चित् श्रमणो-निग्रन्थोऽन्यतमस्मिन्नचित्ते जीवम् । एकैका पुनर्द्विधा-सन्निहिता,असंनिहिता च । एतेषुप्रतिमादौ श्रोत्रपति शुक्रपुद्गलान् निर्यातयन् मैथुनप्रतिसे- प्रतिसेवनायां प्रथमे रात्रेयमे मूलम् , द्वितीये छेदः, तृतीये घनाप्रसनो भवति । स च तथाप्रसक्न प्रापद्यते चातुर्मासि षड्गुरु,चतुर्थे चतुर्गुरु,पञ्चमेऽपि चतुर्गुरु । सचित्ता-स्त्रीशरी कमनुद्वातिकं गुरुक परिहारस्थानमित्येष सूत्रसंक्षेपार्थः। रम् । तत्राग्रे विधिर्वक्ष्यते । तत्र ग्रामादीनामन्तरुक्तम् , बहिरअधुना माध्यविस्तरः धिकृत्याह-बहिर्देवकुलादिषु प्रतिमादिकचित्तमासेषमान स्य करकर्म वा कुर्वतस्तेषां भावानां शोधिः पूर्वोक्ला-अनन्तबाहिं वक्वारठिए, महिलादागम अवारणे गुरुगा।। रोक्का द्रष्टव्या । करकर्म कुर्वतः पञ्चमे यामे मासगुरु, प्रतिवारण वासे पेल्लण, मुदए पडिसेवणा भणिया ॥३५७।। माधचित्तासेवने चतुर्गुरु इत्यर्थः । बहिर्वक्षस्कारे अपरके स्थिते स्वदोषवति तत्र निवेश संप्रति या प्रेरणा पूर्वमुक्का तां भावयतिनादौ वा कृतसंकेता स्त्री सनीको वा पुरुषः समागच्छेत् , संकेय दिन एसो, संकेतं बच्चे हिं अपेच्छन्ती । समागच्छन् वारयितव्यः । अवारणे प्रायश्चित्तं चन्वारो गुस्का । 'वारणे' त्यादि तब यथा पारणं तथा वन्यम् ।। पेनेज्ज व तं कुलडा, पुत्तहा देज रूवं वा ।। ३६१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy