SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ ( ६५६ ) श्रभिधानराजेन्द्रः । सहि कर्मोपादानमेतद् भिक्षोगृहपतिकुटुम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न संभवति । व्याधिविशेषो वा कश्चित् संभवदिति दर्शयति-' अलसगे 'त्ति हस्तपादादिस्तम्भः श्वयथुर्वा, विशुचिकाछद्द प्रतीते, एते व्याधयस्तं साधुमुद्वाधेरन्, अन्यतरद्वा दुःखं रोगो-ज्वरादिः श्रातङ्कः-सयः प्राणहारी शूलादिस्तत्र समुत्पद्येत तं चतथाभूतं रोगातङ्कपीडितं दृष्ट्रा श्रसंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिना श्रभ्यज्यात्, तथा ईषन् म्रक्षयेद्वा । पुनश्च स्नानं सुगन्धिद्रव्य समुदयः, कल्कः कषायद्रव्यक्वाथः, लोघं प्रतीतम्, वकः - कम्पिल्लकादिः, चूर्णो यवादीनां पद्मकं प्रतीतम्, इत्यादिना द्रव्येण ईषत्पुनः पुनर्वा धर्षयेत् दृष्ट्वा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत् । ततश्च शीतोदकेन वा उष्णोदकेन वा 'उच्छोलेज ' त्ति ईषदुच्छोलनं विदध्यात् प्रक्षालयेत् पुनः पुनः स्नानं वा-सोतमाङ्गं कुर्यात्सिञ्चेद्वेति तथा दारुणा वा दारूणां परिणाम कृत्वा - संघर्ष कृत्वा श्रग्निमुज्ज्वालयेत् प्रज्वालयेद्वा । तथा च कृत्वा साधुकायमातापयेत् सकृत् प्रतापयेत् पुनः पुनः । अथ-साधूनां पूर्वोपदिष्टमेतत् प्रतिज्ञादिकं यत्तथाभूते सागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति । प्रयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमास इह खलु गाहावई वा ० जाव कम्मकरी वा श्रमसं अकोसंति वा पच्चति वा रुंभंति वा उद्दवेंति वा, ग्रह भिक्खु णं उच्चावयं मणं खियंछेजा, एते खलु अ म अकोसंतु वा मा वा अकोसंतु • जाव मा वा उद्दवेंतु, अह भिक्खू णं पुव्योवदिट्ठा ० ४, जं तहप्पगारे सागारिए तवस्सए यो ठाणं वा० ३ चेइज्जा ( सू० - ६८ ) आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सट्टाए अगणिकार्य उज्जालेज्ज वा पज्जालेज वा विज्झवेज वा । अह भिक्खू उच्चावयं मणं गियंछिज्जा, एते खलु अगणिकायं उज्जालेंतु वा मा वा उज्जालेंतु, पञ्जालेंतु वा मा वा पञ्जालेंतु, विज्झतु वा मावा विज्झाविंतु । ग्रह भिक्खू णं पुव्योवदिट्ठा० ४ जं तहप्पगारे उवस्सए यो ठाणं वा० ३ चैतेजा । (सू०-६६ ) श्रयाणभेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स इह खलु गाहावतिस्स कुंडले वा गुणे वा मणी वा मोत्तिए वा हिरो वा सुवम्मेसु वा कडगाणि वा तुडिगाणि वा तिसरगाणि वा पालंबाणि वा हारे वा श्रद्धहारे वा गावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारं अलंकियविभूसियं पेहाए, अह भिक्खू उच्चावयमणं णियच्छेजा एरिसिया वा णो वा एरिसिया इय वा णं ब्रूया इति वा णं मणं साएजा । भिक्खू पुव्ववदिट्ठा० ४ जं तहष्पगारे उबस्सए नो ठाणं वा ० ३ चेतेा । ( सू०-७० ) Jain Education International सहि 'आयाण ' मित्यादि कर्मोपादानमेतद्भिक्षोः ससागारिक प्रतिश्रये वसतः, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति । तानेव दर्शयति- इह - इत्थंभूते प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्युः, तथा च कुर्वतो दृष्ट्रा स साधुः कदाचिदुच्चावचं मनः कुर्यात्, तत्रोच्चं नाममैवं कुर्व्वन्तु, श्रवचं नाम-कुर्वन्विति शेषं सुगममिति । 'श्रयाण' मित्यादि, एतदपि गृहपत्यादिभिः स्वार्थमग्नि समारम्भे क्रियमाणे भिक्षोरुच्चावचमनःसंभवप्रतिपादकं सूत्रं सुभ्रमम् । अपि च- 'आयाण' मित्यादि गृहस्थैः सह संवसतो भिक्षोरेते च वक्ष्यमाणदोषाः । तद्यथा - अलंकारजातं दृष्ट्रा कन्यकां वा अलंकृतां समुपलक्ष्य ईदृशी वा तादृशी वा शोभना अशोभना वा मद्भार्यासदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात्, तथेोच्चावचं शोभनाशोभनादौ मनः कुर्यादिति समुदायार्थः । तत्र गुणोरसना, हिरण्यम् -- दीनारादिद्रव्यजातम्, त्रुटितानि - मृणालिकाः प्रालम्बः श्रप्रदीपन श्राभरणविशेषः । शेषं सुगमम् । श्रचा० २ श्रु० १ ० २ ० १ उ० । तत्र रुग्णस्य साधोः प्रतिक्रियामाहअनट्ठपगडं लयं , भइज सयणासणं । उच्चारभूमिसम्पन्नं, इत्थीपसुविवज्जियं ॥ ५२ ॥ श्रन्यार्थ प्रकृतम् — न साधुनिमित्तमेव निर्वर्तितम् लयनम् - स्थानं वसतिरूपं भजेत्-सेवेत, तथा शयनाशनमित्यन्यार्थ प्रकृतं संस्तारपीठकादि सेवेतेत्यर्थः । एतदेव विशेष्यते उच्चारभूमि सम्पन्नम् - उच्चारप्रश्रवणादिभूमियुक्तम्, तद्रहिते असकृत् -- तदर्थं निर्गमनादिदोषात्, तथा स्त्रीपशुविवर्जितमित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितम् - स्त्र्याद्यालोकनादिरहितमिति सूत्रार्थः । तदित्थभूतं लयनं सेवमानस्य धर्मकथाविधिमाहविवित्ताय भवे सिजा, नारीणं न लवे कहं । गिसिंथवं न कुञ्ज, कुञ्जा साहूहि संथवं ॥ ५३ ॥ विविक्ता च तदन्यसाधुभी रहिता च चशब्दात् तथाविधभुजङ्गायैकपुरुषयुता च भवेत् शय्या वसतिः यदि ततो नारीणाम् स्त्रीणां न कथयेत्कथां शङ्कादिदोषप्रसङ्गात्, औचित्ये विज्ञाय पुरुषाणां तु कथयेत् । श्रविविकायां नारीणामपीति, तथा गृहिसंस्तवम् - गृहिपरिचयं न कुर्या त् तत्स्नेहादिदोषसंभवात् । कुर्यात् साधुभिः सह संस्तवम् - परिचयं कल्यास्मित्र योगेन -- कुशल पक्षवृद्धिभाव इति सूत्रार्थः । दश०८ ० २३० । गृद्दपतिगृहे न वसेद्यत्र मैथुनार्थे गृहिण्यो ऽभिकाङ्गेयुः- याणभेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावतिणीओ वा गाहावइधूयाओ वा गाहावइसुहावा गाावधाईओ वा गाहावइदासीओ वा गाहाकम्मकरी वा तासिं च गं एवं वृत्तपुब्वं भवति, जे इमे भवंति समणा भगवंतो ० जाव उवरता मेहुणाओ धम्माओ, गो खलु एएस कप्पर मेहुणधम्मं परियारणाए आउट्टित्तए ० जान खलु एएहिं सद्धिं मेहुणधम्मं परियारणाए आउट्टाविजा । पुत्तं खलु सा लभिजा श्रो For Private Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy