SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ बसहि अभिधानराजेन्द्रः। वसहि कथमित्याह तथैवोद्धट्टयेयुः । अथ स्वाध्यायो न क्रियते ततः सूत्रार्थउवस्सए एरिसए ठियासं, नाशादयो दोषाः । तथा सागारिकैनिंक्रमणप्रवेशस्थानोण सीलभारा सगला भवंति । पविष्टर्निरुद्धमार्गाः सत्यो न भैक्षाय निर्गच्छन्ति-निर्गन्तुं शक्नुवन्तीति भावः। को दाणि हंसेण किणेज काकं , दुक्खं च भुंजंति सचिंतितेसु, एवं नियत्तंति कुलप्पसूया ॥ १६५॥ ईरशे उपाश्रये स्थितानामाथिकाणं शीलं-ब्रह्मचये तत्प्र तत्कि न देंते य अदेंति दोसा। धानभाराः संयमयोगधराः लक्षणाः सकलाः सम्पूर्ण नभव. भुंजंति गुत्ता अविकारियाओ, न्ति, किंतु-खण्डितविराधिताः। अस्माकं च सुसंवृतगृहम- __ कुलुग्गया किं पुण जा अतोया ॥ १६ ॥ ध्यमध्यासयन्तीनां प्रत्यपायाभावानिष्कलङ्क शीलमनुपा- सागारिकेषु तत्र सदा-नित्यमेव स्थितेषु संयत्यो दुःखं लयन्तीनां सकल्पो गृहवासः । एवं विधे तु तरुणादिप्रत्यु- भुजते । अथ तेषां मध्यात् कश्चिद्रमकप्रायस्तर्कयति प्रापायबहुले प्रतिश्रये तिष्ठन्तीनां या प्रवज्या सा बहुदोषमली- हारयाञ्चां करोति, ततो यदि दीयते तदा असंयतपोमसतया काककल्पा। अत इदानी हंसेन काकं कः क्रीणीयात्, षणादधिकरणम् , अथ न दीयते ततोऽसौ प्रद्वेष गच्छेत् । एवं विचिन्त्य कुलप्रसूताः स्त्रियः प्रवज्यामहणानिवर्तन्ते । प्रद्विपश्च प्रतापनमुडाहमभ्याख्यानप्रदानं वा कुर्यात् , एवअथात्रैव विशेषदोषानभिधित्सुराह मुभयथाऽपि दोषाः । किं च-कुलोद्गताः स्त्रियो गुप्ताः-एकाइयपडिलेहसज्झा-य मुंजणे वियारमेव गेलएणे । कान्ते स्थिता अविकारिण्यश्च भुखते. किं पुनर्या अतोसाणादी उवगरणे, तरुणादी जे भणियदोसा ।।१६६॥ याः शीतोदकविरहिताः संयत्यः कालिकेनाचमनकारिण्य कायिक्यां-प्रत्युपेक्षणायां स्वाध्याये भोजने विचारे ग्लानत्वे इत्यर्थः, ताभिस्तु सततमेकान्ते भूत्वा भोक्तव्यमिति । च दोषा भवन्ति । श्वानादिना चोपकरणान्यपहियन्ते, तरु वियारभोम्मे बहि दोसजालं, शादयश्च ये पूर्वमुद्देशके भणितास्ते अत्र मन्तव्या इति णिसट्टबीमच्छकता य अंतो। नियुक्तिगाथासमासार्थः। कीरति किच्चे य गिलाणदोसा, अथ व्यासार्थ प्रतिद्वारं बिभणिषुराहमोयस्स वायस्स य सचिरोहे, कालादिपत्ती य तधोसहस्स ॥ २०॥ यदि सागारिकमिति मत्वा विचारभूमौ बहिर्गच्छन्ति, गेलमणीसद्धमसमिरोहे। ततो दोषजालं मासकल्पकृताभिहितं दृषणनिकुरम्बं दौकपलोडणे घाणससद्दमत्ते , ते। अथैतदोषभयादन्तः संशां व्युत्सृजेयुः ततः सागारिपातोभयत्था य भवंति कीवे । कैलॊके व्युत्सृजम्त्यो निसृष्टा निर्लज्जा बीभत्साश्च गयद्यागमनगृहे स्थिताः सागारिकमिति कृत्वा मोकस्य ण्यन्ते , तत्कृताश्च उडाहादयो दोषाः । ग्लानायाश्च संयवातस्य वा संनिरोधं कुर्वन्ति, ततो ग्लानं-लानत्वं भवति, त्याः कृत्ये , अकल्प्यपथ्यौषधप्रदानादौ क्रियमाणे सागाअथ न तयोः संनिरोधं कुर्वते ततो निसृष्टा-निर्लज्जा भवे- रिका वदेयुः, एतदमूधामकल्पनीयं परमेतदपि प्रतिसेवन्ते युः । अथ मात्रके कायिकी व्युत्सृजन्ति, ततो मात्रकस्य नूनं सर्वमप्यलोकमासामित्यादयो दोषाः । अथ सागारिकप्रलोचनायां दुरभिगन्धप्राणिः समुच्छलितमात्रके चशब्दः मिति मत्वा न क्रियते ततः औषधस्य कालातिपत्तिः स्यात् , श्रवणमागच्छति, तं च श्रुत्वा सागारिका उडाहं कुर्वन्ति, कालातिक्रमेण चौषधे दीयमाने ग्लानः परितापमश्नुयात् । आत्मपरोभयसमुत्थाश्च तत्र दोषाः । श्रात्मसमुत्था दोषा हरंति माणाइ सुणादिया य, नाम-संयती स्वयं सुभ्येत, परसमुत्थास्तु-'कीव 'त्ति सुयंति भीया व वसंति णिच्चं । शम्यक्तीवः संयत्याः कायिकीशब्दं श्रुत्वा धुभ्येत । उभ णिच्चाउले तत्थ णिरुद्धचारे , यसमुत्था-दावपि चुभ्यते। गग्गया होति कमो समायो॥ २०१॥ पेहेंति उडाह पवंच तेणॉ, तत्रागमनगृहे शुनकादयः प्रविश्य भाजनादिकं हरन्ति । अपहले सोहनिहोवहिस्स । ततो नित्यमहोरात्रमपि तत्र श्वानादिभयभीताः शेरते वा कीरंत कीरंतमुवेयदोसा, वसन्ति वा, नित्याकुले च सदैव सागारिकैराकीरणे अत व ऐति भिक्खस्स निरुद्धमग्गा । एव निरुद्धचारे-गमागमरहिते तत्र एकाग्रता न भवति कुतः स्वाध्यायोऽमूग भविष्यति । यदि संयत्यः सागारिकेऽपि पश्यति स्वकीयमुपकरणं तरुणावेसिस्थिविवा-ह रायमाईसु होइ सइकरणं । प्रत्युपेक्षन्ते तत उडाहो भवति , प्रपञ्चे वा ते सागारिकाः कुर्वन्ति । तथैव स्वकीयं वस्तु प्रत्युपेक्षेत इत्यर्थः । स्ते इच्छमणिच्छे तरुणा, तेणा ताश्रो य उवहिं वा।।२०२।। ना वा तं सारोपधिप्रत्युपक्षमाणं दृष्टा हरेयुः । अथैत- महताविछर्दै विधीयमाने राजानो वा निर्गच्छन्तः प्रविशहोषमयात्र प्रत्युपेक्षन्ते ततस्विविधोपधेः प्रायश्चित्तम् ।। म्तो विलोक्यन्ते, ततः स्मृतिकरणकौतुके भुक्ताऽभुक्तानां जा. तद्यथा-जघन्ये , पशकम् , मध्यमे मासलषु, उत्करे चतु येते। तथा यदि तरुणेन च भाषणानि इच्छति ततो व्रतविसंधु, श्रुते खाध्यायमाने सागारिका पालापका नाम-यत्- राधना । अथ नेच्छति ततस्ते उडाई कुयुः । स्तेना वा ता: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy