SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ बसहि अह पुण एवं जाणेजा णो उक्खि नाई ० ४ सिकडाणि वा पुंजकडाणि वा कुलियकडाणि वा भितिकडाणि वा लंबि याणि वा मुद्दियाणि वा पिहियाणि वा कप्पइ निगन्धाण वा निगन्धी वा हेमंतगिम्हासु वत्थ ||६|| ( ६४५ ) अभिधान राजेन्द्रः । " अस्य व्याख्या प्राग्वत्, नवरं यत्र पिण्डादीनि राशीकृतादिरूपाणि तत्र गीतार्थानां कल्पते ऋतुबद्धे वस्तुमिति सूत्रउदयम् । अत्र " पुंजो उ होइ बद्धो, सो चेव वईसि श्रायओ रासी " इत्यादि भाष्यगाथापिण्डाद्यभिलापेन प्राग्वन्मन्तव्यम्, यावत् -' का सा य इच्छा समुप्यन्ने 'ति । कीदृशी पुनरिच्छा समुत्यन्नेत्युच्यतेअणुभूया पिंडरसा, नवरं मुनूणमेसि पिंडाणं । काहामो कोउहलं, तहेव सेसा वि भणियव्वा ॥ १८७॥ अनुभूतास्तावदन्येषां पिण्डानां रसाः नवरमेतेषां पिण्डानां रसान् मुक्त्वा अतः करिष्यामः – पूरयि - च्यामः कौतूहलमिति विचिन्त्य प्रसुप्तेष्वशेषसाधुषु तानि भोज्यानि भुङ्क्ते, शेषाण्यपि क्षीरादीनि 'अनुभू या खाररसा' इत्याद्यभिलापेन तथैव भणितव्यानि यावत् द्वितीयपदे तत्रापि प्रतिश्रयेऽपि स्थिताः श्रगीतार्थाः साधुषु भिक्षाचर्यादिनिर्गतेषु सूरयः सागारिकमित्थं ब्रुवते । तेल्लगुलखंडमच्छं-डियाण महुपाणसकराईणं । fas ar संनिचया, अने देसे कुटुंबीणं ॥ १८८ ॥ तैलगुडखण्डमत्स्यण्डिकानां मधुपानशर्करादीनां संनित्रया श्रन्यस्मिन् देशे कुटुम्बिनां गेहेषु दृष्टाः । शेषं सर्वमपि पिण्डाभिलापेन प्राग्वदवसातव्यम् । पुण एवं जाणिआ नो रासिकडाई ० जाव नो भिसिकडाई कोडाउत्ताणि वा पलाउत्ताणि वा मंचाउत्ताणि वा माला उत्ताणि वा कुंभिउत्ताणि वा करभिउत्ताणि वा श्रीलित्ताणि वा विलिचाणि वा लंद्वियाणि वा मुद्दियाणि वा पिहियाणि वा कप्पर निग्गंथाण वा निग्गन्धीय वा वासावासं वत्थए ॥१०॥ अस्य व्याख्या प्राग्वन्नवरं कुम्भी-मुखाकारा कोष्ठिका, करभी घट संस्थानसंस्थिता तयोरागुप्तानि प्रक्षिप्य रक्षितानि कुम्भ्यागुतानि वा । अस्य भाष्यम् कुंभीकरही तहा, पल्ले माले तहेव मंचे य । उत्तरयिमुद्दिय, एरिसए ण कप्पती वासो ॥ १८६॥ यत्रोपये कुम्भ्यां वा करभ्यां वा पल्ये वा माले वा चशब्दोक्तकोष्ठे वा प्रक्षिप्तानि पिण्डप्रभृतीनि भवन्ति, तानि चावलिप्तानि पिहितानि मुद्रितानि वा भवेयुः ईदृशे न कल्पते वस्तुम् । तथा चाह उडुबद्धम्म अतीते, वासावासे उवडिए संते । ठायंतगाण गुरुया, कस्स अगीलत्थसुमं तु ।। १६० ।। ऋतुबद्धे काले व्यतीते वर्षावासे चोपस्थिते यद्यपि सूत्रेण तत्रोपाश्रये स्थातुमनुज्ञातं तथापि न कल्पते, यदि तिष्ठन्ति २३७ Jain Education International For Private त्रसहि ततश्चतुर्गुरुकाः । शिष्यः पृच्छात-कस्य पुनरेतत्प्रायश्चितम् । frगह गीतार्थस्य । सूत्रं पुनः गीतार्थमधिकृत्य प्रवृत्तम् । शेर्पा पिण्डाभिलापन तथैव वक्तव्यम् । नो कप्पs निग्गन्थीणं आहे आगमणगिहंसि वा विहिंसि वा वसीमूलंसि वा रुक्खमूलंसि वा श्रब्भावगासियंसि वा वत्थए ।। ११ ।। इह निर्ग्रन्थनिर्ग्रन्थीनां सामान्यतः सदोषा उपाश्रया उक्ताः । अथ केवलानामेव निर्ग्रन्थीनामभिधीयत इत्यनेन संबन्धेनायातस्यास्य व्याख्या- श्रथशब्दः इहेति शब्दार्थे । पथिकादीनामागमेनोपेतं तदर्थं वा गृहमागमनगृहम् विवृतमनावृतं गृहं विवृतगृहम् वंशीमूलं नाम गृहाद्बहिः स्थितमदकम्, वृक्षमूलं तु वृक्षे ऽप्य सह कारादेर्मूलमधोभागः । श्राव काशमुच्यते एतेषु प्रतिश्रयेषु निर्ग्रन्यीनां वस्तु न कल्पते इति सूत्रसंक्षेपार्थः ॥ ११ ॥ अथ भाष्यविस्तारः आगमणे वियडगिरे, वंसीमूले य रुक्खमन्भासे । ariaगाण गुरुगा, तत्थ वि आणादिणो दोस्त १६१ ।। श्रागमनगृहे विवृतगृहे वंशीमूले वृक्षमूले अभ्राचचा व तिष्ठन्तीनां निर्ग्रन्थीनां चत्वारो गुरुकाः, तत्राप्याशादयो दोना मन्तव्याः । श्रथवा--- आगमगिहादिसुं भिक्खुणिमादीण ठायमाशीलं । गुरुगादी जा छेदो, विसेसितं चउगुरू तासि ॥ १६२॥ आगमनगृहादीनां भिक्षुण्यादीनां तिष्ठन्तीनां चतुर्गुरुकमादौ कृत्वा छेदं यावत्प्रायश्चित्तम् । तद्यथा-भिक्षुण्याश्चतुगुरुकम्, अभिषेकायाः षद लघुकम्, गणावच्छेदिन्याः षड्गुरुकम्, प्रवर्तिम्याः छेदः । यद्वा श्रासां चतसृणामपि तपःकालविशेषितं चतुर्गुरुकं भवति । तत्र भिक्षुण्यास्तपसा कालेन लघुकम्, अभिषेकायाः कालेन गुरुकम्, गलावच्छेदिन्यास्तपसा गुरुकम् प्रवर्तिभ्यास्तपसा कालेन च गुरुकम् । अथागमनगृहं व्याचष्टेआगंतु गारत्थजलो जहिं तु, संठाति जं वा गमम्मि तेर्सि । तं श्रागमो गंतु विदू वदति, सभाय वा देउलमादियं वा ॥ ६३ ॥ श्रागन्तुकः पथिकादिरगारस्थजनो यत्रागत्य संतिष्ठते, यच्च तेषां पथिकादीनामागमने वर्त्तते तदागमौकः आगमनगृहं विद्वांसः -- श्रुतधरा वदन्ति । तच्च सभा वा देवकुलादिकं वा मन्तव्यम् । तत्र तिष्ठन्तीनां दोषानाह । आगमण िञ्जा, जणेण परिवारिया अणजेसं । दडुं कुलप्पस्ता, संजमकामा विरजति ।। १६४ ॥ मनगृहे स्थिता श्रार्या श्रनार्येश जनेन च परिचारिम दृष्ट्वा कुलप्रसूताः स्त्रियः संयमकामाः प्रवज्यमंत्री विरज्यन्ते । Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy