SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ वत्थ अभिधानराजेन्द्रः। परिठापनादेस्तु यथा कारणतो भूयोऽपि ग्रहणं क्रियते अथ निर्वर्तनासंयोजने द्वे अपि यत्र सम्भवतः तान्युतथा व्यवहाराध्ययने भणिज्यते । गतमभिनवग्रहणम् । पदर्शयतिअथ पुराणग्रहणमुपस्थापितग्रहणं च वस्त्राद्यं तावदाह निव्वत्तणा य संजो-जणा य सगडाइएसु भ भवति । कोप्परपट्टगगहणं, वामकरनामियाए मुहपोती। । आसज्जुत्तरकरणं, णिवत्ती मूलकरणं तु ॥ २७७ ।। रयहरणहत्थिवंतु भएहि हत्थेहुवट्ठाणं ॥ २७२ ॥ निर्वर्तना च संयोजना च शकटादिषु द्वे अपि भवतः। त. कृपराभ्यां चोलपट्टकस्य ग्रहण कृत्वा वामकरसत्कया थाहि-शकटाङ्गानां द्विचक्रप्रभृतीनां या प्रथमतो घ टना सा निर्वर्तना, पुनस्तेषामेव निर्वतितानामेकत्र संघाअनामिकया मुखपोत्तिकं गृहीत्वा रजोहरणं हस्तिदन्तो तना सा संयोजना । अत्र चोत्तरकरणं संयोजनारूपामुत्तरभताभ्यां हस्ताभ्यामादाय उपस्थापनं कर्त्तव्यं-शैक्षस्य क्रियामासाद्य-प्रतीत्य निर्वृत्तिः-प्रथमतो निर्वर्तना मूलकरलं व्रतस्थापना विधेयेत्यर्थः । प्रतिपत्तव्यम् । गतमधिकरणद्वारम् । अथोपस्थापितग्रहणमाह अथ वीर्यद्वारमाहउवठावियस्स गहणं, अहभावे चेव तह य परिभोगे । देहबलं खलु विरियं, बलसरिसो चेव होति परिणामो। एकेकं पायादी, नेयव्वं आणुपुब्बीए ॥ २७३। आसज देहविरियं, छट्ठाणगया तु सव्वत्तो ॥ २७८ ।। उपस्थापितस्य यदुपकरणग्रहणं तत् द्विधा-यथाभावः यहेहबलं संहननजनितं शरीरसामर्थ्य तत् खलु वीर्य परिभोगश्च, अनेन च द्विविधेनापि ग्रहणेन एकैकं पात्रादि मन्तव्यम्, तस्य च बलस्य सदृश एव प्राणिनां परिणामो भ. कमानुपूर्व्या-परिपाट्या नेतव्यम् । वति, तथाहि-यः सेवार्तसंहननो जघन्यवलो जीवस्तस्य इदमेव भावयति परिणामः शुभोऽशुभो वा मन्द एव भवति न तीवः, ततः पडिसामियं तु इच्छइ, पायाई एस होंति जहभावो। शुभाशुभकर्मबन्धोऽपि तस्य स्वल्पतर एव । अत एवास्योसद्दव्वपाणभिक्खा, निल्लेवण पायपरिभोगे ॥ २७४ ॥ चंगतौ कल्पचतुष्टयादृर्ध्वमधोगतौ नरकपृथ्वीद्वयादध उपयत्पात्रादिकं प्रतिस्वामिकं विवक्षितसाधुलक्षणेन स्वामि पाते भवतीति प्रवचने प्रतिपाद्यते, एवं कीलिकासंहननेष्वपि प्रतिगृहीतं सत् प्रास्ताम् तदानीं परिभुज्यते एष यथा भावना कार्या । इदं च देहवर्षमासाद्य-प्राप्य षट्स्थानगताः भावो भवति, स्वपरिग्रहे धारणीयमित्यर्थः । परिभोगो सर्वतः सर्वेष्वपि संहननेषु प्राणिनः परस्परं भवन्ति । तथानाम यत्पात्रादि यस्यां वेलायां परिभुज्यते तत्र सत् शोभन हि-सेवार्तसंहननेषु ये सर्वजघन्यबलास्तदपेक्षया अपरेऽनमाचार्यादिप्रायोग्यं यद् द्रव्यं यच्च पानकं भैक्षं चात्मनो न्तभागवृद्ध्या असंख्यातभागवृद्धया संख्यातमागवृतथा योग्यं तत्र गृह्यते, निर्लेपनं च श्राचमनं तेन विधीयते अनन्तगुणवृद्धथा असंख्यातगुणवृद्धथा संख्यातगुणपत्या एष पात्रस्य परिभोगः । इह च पात्रशब्देन प्रतिग्रहो मात्र- वा भवन्ति , एवं कीलिकादिष्वपि । यतः पट्क वा गृहीतम्। स्थानपतिताः प्राणिनः अतो देहबलवैचित्र्येण परिणामधितथा यात् कर्मबन्धोऽपि विचित्रो भवतीति स्थितम् । पाणिदयासीयमत्थुय,मपअचिलिमिलिनिसिज कालगते ।। बलद्वारमेव प्रकारान्तरेण व्याचष्टेगेलन्नमज्जअमहु, च्छेअणसागारिए भोगो ॥ २७५ ॥ । अथवा बालाऽऽदीयं, तिविहं विरियं समासतो होति। वर्षाकल्पादिकं प्राणिदयार्थमकायादिजीवरक्षानिमित्तं प- बंधविसेसो तिरह वि, पंडियबंधी प्रबंधी वा ।। २७६।। रिभोगे वैरिणं व्यापाद्यात्मनः सुखमुत्पादयिष्यामीत्यादि, अथवा-वीर्य बालादिभेदात् त्रिविधम् , तत्र बालस्यासयतअतस्तत्त्वतः परिणामवैचित्र्यप्रत्यय एवात्रापि कर्मबन्ध स्य प्राणातिपाताचसंयमकरणे यद्वीर्य तद्वालवीर्यम् ,बालपविशेष इति न किंचिदनुपपन्नम् । उक्तं निर्वर्तनाधिकरणम् । रिडतस्य देशविरतस्य संयमासंयमविषयं वीर्य बालपण्डितअथ संयोजनाधिकरणमाह वीर्यम्,पण्डितस्य सर्वविरतस्य सर्वसंयमविषयं वीर्य पण्डितसंयोजना य कूडं, हलं पडं ओसहे य अमोणे । । वीर्यम्, पतत्त्रिविधं वीर्य समासतो भवति, एषां त्रयाणामपि भोयणविहिं च अमे, तत्थ वि णाणत्तगं बहुहा ॥२७६।। बन्धविशेषस्तद्यथा-बालवीर्यवान् प्रभूततरं कर्म बध्नाति,बाकश्चिल्लुब्धको मृगादीनां बन्धनाय कूटं रज्ज्वादिकमासंयो लपण्डितवीर्यवान् अल्पतरम्, पण्डितवीर्यवान् अल्पतमम् । जयति । अपरो हालिकादिक्षेत्रकर्षणाय हल युगादिना योज सच पण्डितो द्विधा-बन्धः, अबन्धो वा । प्रमादादीनां कर्मयति । अन्यस्तु पटं पटान्तरेण सह सीवनप्रयोगेण संयुन बन्धहेतूनां कापि कियतां सद्भावादवश्यं बध्नातीति बम्धी, "णि चावश्यकाधमण्ये " इति णिन् प्रत्ययः । नबन्धी क्ति । कश्चित्तु वैद्यादिरोषधानि हरीतकीपिप्पलीप्रभृतीनि अन्योऽन्यानि परस्परेणैकमेकत्र मीलयति । अन्यस्तु भोजन श्रबन्धी, तत्र प्रमत्तसंयतमादो कृत्वा सयोगिकेवलिनं याविधि शालिदालिघृतशालनकादिकं संयुनक्ति । तथापि कर्म षत् बन्धकः, अयोगिकेवली तु नियमादबन्धकः । गतं वीर्यबन्धविशेषस्थ बहुधा नानात्वं प्रतिपत्तव्यम् , तथाहिन्यः कूट द्वारम् । संयोजयति तस्य संक्लिष्टपरिणामतया तीव्रतरः कर्मबन्ध अथोपसंहरनाहस्तदपेक्षया हलं संयोजयतः स्वल्पतरः, पटं संयोजयतः स्व तम्हा ण सबजीवा, उ बंधणइ णेव बंधमा तना। ल्पतमः, इत्यादि स्वबुद्धया सम्यगुपयुज्य वक्तव्यम् । अधिकिच्च संपरायं, इरियावहिबंधगा तुला ॥ २८०॥ २२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy