SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ वत्थ क्षेत्रकृत्स्नमाह - जं वत्थं जम्मि देसम्म दुल्लहं अश्चियं व जं जत्थ । तं खित्तजुयं कसिणं, जहम्मयं मज्झिमुकोसं ॥ २०८ ॥ यद्वत्रं यस्मिन् देशे दुर्लभं यत्र यदर्चितम् सुमहार्घे पूर्वदेशजं वस्त्रं लाटविषयं प्राप्य महार्घ्यं तत्क्षेत्रयुतं कृत्स्नमुच्यते क्षेत्रकृत्स्नमित्यर्थः । तदपि जधन्यमध्यमोत्कृष्टभेदात्त्रिविधम् । यथा ( ८६६ अभिधान राजेन्द्रः । कालकृत्स्नमाह - जं वत्थं जम्मि काल - म्मि अग्गितं दुल्लभं व जं जत्थ । तं कालजुतं कसिणं, जहम्मयं मज्झिमुकोसं ॥। २०६ ।। यद्वत्रं यस्मिन् काले अर्चितं बहुमूल्यं यच्च यत्र दुर्लभम्, यथा- ग्रीष्मे काषायिकादि शिशिरे प्रावारादिवर्षासु कुङ्कुमखचितादि तदेतत्कालकृत्स्नम् एतदपि जघन्यमध्यमोत्कृष्टभेदात्त्रिविधम् । भावकृत्स्नमाह 3 दुविहं च भावकसिणं, वम्मजुतं चैव होति मोल्लजुयं । वस्मयं पञ्चविहं, तिविहं पुण होइ मुल्लजुतं ।। २१० ॥ द्विविधं च भावकृत्स्नं तद्यथा-वर्षायुतं, मूल्ययुतं च । वर्णतो मूल्यतश्चेत्यर्थः । तत्र वर्षायुतं पञ्चविधम् कृत्स्नादिवर्णभेदात् । पञ्चधा-पञ्चप्रकारम्, मूल्ययुतं पुनस्त्रिविधं जघन्यादिभेदात्त्रिप्रकारम् । इदमेव स्पष्टयति पञ्चरहं वरमाणं, अमतराएण जं तु वस्मड्डुं । तं वमयं कसिणं, जहन्नयं मज्झिमुकोसं ।। २११ ।। पञ्चानां कृत्स्नादीनां वर्णानामन्यतरेण वर्णेन यदाढ्यं समृद्धं तद्वयुतं कृत्स्नमुच्यते । इदमपि जघन्यं मध्यममुकृष्टं चेति । मूल्ययुतं सभेदमप्युपरि वक्ष्यते । Jain Education International अथानन्तरोक्तकृत्स्नेषु प्रायश्चित्तमाहचाउम्मासुकोसे, मासो मज्झे य पञ्च य जहले । तिविहम्मि विवत्थम्मि, तिविधा आरोवणा भणिया२१२ उत्कृष्ठे कल्पादौ कृत्स्ने चतुर्लघवः मध्यमे पटलकादौ लघुमासः । जघन्ये मुखवस्त्रिका दौ पञ्चरात्रिन्दिवानि । एवं त्रिविधेऽपि कृत्स्ने वस्त्रे यथाक्रमं त्रिविधा श्रारोपणा भगिता । दव्वाइतिविहकसिणे, एसा आरोवणा भवे तिविहा । एसेव वम्मकसिणे, चउरो लहुगा च तिविधे वि ॥ २१३॥ एवा च त्रिविधाsप्यारोपणा द्रव्यादौ त्रिविधकृत्स्ने कालकृत्स्ने चेत्यर्थः । एषैव च वर्णकृत्स्नेऽपि मन्तव्या । अथवा वर्णकृत्स्ने जघन्यादिभेदात्त्रिविधेऽपि चतुर्लघुकमेव, नवरं तपःकालविशेषोऽत्र क्रियते, उत्कृष्टे यश्चतुर्लघु तत्तपसा कालेन च गुरुकम्, मध्यमे तदेव तपोगुरुकम् जघन्ये कालगुरुकम् । यद्वा- उत्कृष्टे द्वाभ्यां गुरुकम्, मध्यमे श्र न्यतरगुरुकम् । अथ मूल्ययुतं व्याख्यानयति मुल्ले जुयं पि तिविहं, जहस्सगं मज्झिमं च उक्कोसं । जहमेऽद्वारसगं, सत्तसहस्सं च उक्कोसं ।। २१४ ॥ For Private वत्थ मूल्ययुतमपि कृत्स्नं त्रिविधं जघन्यं मध्यममुत्कृष्टं च । यस्य रूपकाणामष्टादशकमूल्यं तत् जघन्यम्, शतसहस्ररूपकमूल्यमुत्कृष्टम् शेषमष्टादशकादृर्ध्वं शतसहस्रादर्वाकू मूल्यलभ्यं सर्वमपि मध्यमम् । अथ किं नाम तद्रूपकभेदप्रमाणं निरूप्यत इत्याहदो साभरगादादि-व्वगा तु सो उत्तरापथे एको । दो उत्तरापहा उण, पाडलिपुत्ते हवति एक्को ।। २१५ ।। द्वीपं नाम सुराष्ट्राया दक्षिणस्यां दिशि समुद्रमवगाह्य यद् वर्तते तदीयौ द्वौ साभरको स उत्तरापथे एको रूपको भवति, द्वावुत्तरापथरूपको पाटलिपुत्रक एको रूपको भवति अथवा दो दक्खिणावा, कंची गेलओ सद्गुणो य । एगो कुसुमगरगो, तेण प्रमाणं इमं होति ।। २१६ ॥ दक्षिणापथे द्वौ रूपकौ काञ्चीपुर्यान्धविषयप्रतिबद्धयोः एको नेलको रूपको द्विगुणितः सन् कुसुमनगर सत्करूपको भवति । कुसुमनगरं पाटलिपुत्रमभिधीयते तेन च रूपकेण इदमनन्तरोक्तमष्टादशकादिप्रमाणं प्रतिपत्तव्यं भवति । अथ मूलवृद्धया प्रायश्चित्तवृद्धिमुपदर्शयतिअट्ठारसवीसामा, अगुणा पलासं पंच य सयाई च । एगू गं सहस्सं, दस पमासं सतसहस्सं ॥ २१७ ॥ चत्तारि छच्चलगुरु, छेदो मूलं च होइ बोधव्वं । अवटुप्पो य तहा, पावति पारंचियं ठाणं ।। २१८ ।। अष्टादशरूपकमूल्यं वस्त्रं गृह्णाति चत्वारो लघवः । विंशतिरूपमूल्ये चत्वारो गुरवः, एकोनपञ्चाशनमूल्ये षड्लघवः, पञ्च शतमूल्ये षड्गुखः, एकोनसहस्रमूल्ये अनवस्थाप्यम्, शतसहस्रमूल्ये पाराचिकं स्थानं प्राप्नोति । प्रकारान्तरेणात्रैव प्रायश्चित्तमाहअट्ठारस वीसाया, सइसडाइजपंच यसयाई । सहस्सं दससहस्सा, पमासतधा सतसहस्सं ॥ २१६ ॥ लहुगो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, प्रणवटुप्पो य पारंची ।। २२० ॥ श्रष्टादशरूपकमूल्ये वस्त्रे गृह्यमाणे लघुमासः, विंशतिम् - ल्ये चतुर्लघवः शतमूल्ये चतुर्लघवः श्रर्द्धतृतीयशतमूल्ये बद्दलघवः, पञ्चशतमूल्ये षड्गुरवः सहस्रमूल्ये छेदः, दस सहस्रमूल्ये मूलम्, पञ्चशतसहस्रमूल्ये व अनवस्थाप्य - म्, शतसहस्रमूल्ये पाराश्चिकम् । , अथवा अट्ठारस वीसाया, पम्पासतधा य सयसहस्सं च । परणा पञ्चसहस्सा, तत्तो य भवे सयसहस्सा || २२१॥ चउगुरुगा बल्लहुगुरु, छेदो मूलं च होति बोधव्वं । अणवट्ठप्पा य तहा, पावति पारंचियं ठाणं ॥ २२२॥ श्रष्टादशरूपकमूल्ये चतुर्गुरवः, विंशतिमूल्ये षड्गुरुकः, शतमूल्ये छेदः, सहस्रमूल्ये मूलम्, पञ्चाशत्सहस्रमूल्ये अन वस्थाप्यम्, शतसहस्त्रमूल्ये पाराञ्चिकम् । Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy