SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ चू० २ उ०। वत्थ अभिधानराजेन्द्रः। यथोक्रममाणान न्यूनमुपकरणं भवति ततः कार्यस्य विपत्ति- जे भिक्ख अभिट्ठाई वत्थाई धरेइ धरंतं वा साइजइ।२३। यत्तेन कल्पादिना कार्य तन सिध्यतीति भावः। सदसं प्रमाणातिरिक्तं कृत्स्नं भवति एष सूत्रार्थः । नि० अथ परिकर्मणि द्वारमाहपरिकम्मणि चउभंगो,कारणविहि बितिओं कारणे अविही (२८) कृत्स्नवस्त्रनिषेधमाहनिकारणम्मि य विधी,चउत्थो निकारणे अविही ।३०६।। नो कप्पह निग्गंथाण वा निग्गंथीण वा कसिणाई वपरिकर्मणायां चतुर्भङ्गी, गाथायां पुंस्त्वं प्राकृतत्वात् सा चे. स्थाई धारित्तए वा परिहरित्तए वा ॥७॥ यम् कारणे विधिना परिकर्मणमित्येको भनः, कारणे विधिने- कप्पइ निग्गन्थाण वा निग्गंधीण वा अकसिणाई वत्थाई ति द्वितीयः, निष्कारणे विधिनेति तृतीयः, निष्कारणेऽवि धारित्तए वा परिहरित्तए वा ॥ ॥ धिनेति चतुर्थः। अस्य (सूत्रद्वयस्य) सम्बन्धमाहकारणेऽणुनविहिणा, सुद्धो सेसेसु मासिका तिनि।। पडिसिद्धं खलु कसिणं,सम्मं वत्थकसिणं पि नेच्छामो। तवकालेसु विसिट्ठा, अने गुरुगा य दोहिं पि ॥३०७॥ अववादियं तु चम्म, ण वत्थमिति जोगणाणत्त।२०३॥ कारण विधिना परिकर्मणमनुझातम् , अत एवायं प्रथमो | प्रतिषिद्धं खल्वनन्तरसूत्रे चर्म कृत्स्नं यथा चैतन्त्र कभः शुद्धः। शेषषु त्रिषु भनेषु त्रीणि मासिकानि भवन्ति न ल्पते तथा वस्त्रकृत्स्नमपि नेच्छामः प्रतिग्रहीतुम् , यद्वावरं तपःकालयोर्विशिष्टानि । तत्र द्वितीयभने काले गुरुकम् , सृतीये तपोगुरुकम् अन्ते-चतुर्थभने द्वाभ्यामपि तपःका पूर्वसूत्रे चर्म अपवादिकमुक्तम् इदं तु वस्त्र नापवादिकं किं लाभ्यां गुरुकम् । अथ च गर्गरसीवनादिकमविधिपरिक तु सदैव साधुभिः परिभुज्यमानत्वेनौत्सर्गिकम् , अत इदं प्रमेवं मन्तब्यम् , एकसराद्विसराझषकण्टकवेसवेनिका तिपक्षतया सूत्रमारभ्यते इति योगसंबन्धस्य नानात्वं प्रविधिपरिकर्मणमनुशातम् । बृ०३ उ० । कारान्तरतेत्यर्थः । अनेन सम्बन्धेनायातस्यास्य (सूत्रदयस्य अतिरेकगृहीतं वस्त्रं धरति ७-८) व्याख्या-'नो कप्पा' ति। आर्षत्वादेकचनम् । नो कल्पन्ते निर्ग्रन्थानां निर्ग्रन्थीनां कृत्स्नानि-सकलपाणि वजे भिक्खु अइरेगगहियं वत्थं परं दिवङ्कमासाउ धा स्त्राणि धारयितुं वा-परिग्रहे धर्नु परिभोक्तम्, अनरस्नानि रेइ धारंत वा साइजइ ॥ ५५ ॥ तु कल्पन्त धर्नु परिभोमित्येतत्सूत्रसंक्षेपार्थः । जे भिक्खू अतिरेगगहितं वत्थं परं दिवहमासातो धरेजा अथ नियुक्तिगाथाभाष्यविस्तरःतस्स प्राणाइ, (दोसा) मासगुरुं च से पच्छि । कसिणस्स उ वत्थस्स,णिस्खेवो छबिहो उ कायब्बो। अवलक्खणेगगहितं, दुगतिगअतिरेगगंठिगहियं वा। नाम ठवणा दविए, खत्ते काले य भावे य ।। २०४॥ जो वत्थं परियङ्कृति, परं दिवढाउ मासाउ ॥ २२८ ।। कृत्स्नवस्त्रस्य निक्षेपः षविधः कर्तव्यः । तद्यथा-नामकंड। जो धरेति । कृत्स्नं स्थापनाकृत्स्नं द्रव्यकृत्स्नं क्षेत्रकृत्स्नं कालकत्स्नं भावसो आणाप्रणवत्थं, मिच्छत्तविराधणं तहा दुविधं । कृत्स्नं चेति । तेच नामस्थापने गतार्थे । पावति जम्हा तेणं, असं वत्थं विमग्गेजा ॥ २८६ ॥ द्रव्यकृत्स्नमाहकंठा । अवलक्खणस्स इमे दोसा। विहं तु दव्वकसिणं, सकलं कसिणं पमाणकसिणं च। दुबलक्खणे उ उवधी, उवहणती गाणदसणचरित्ते । एतेसिं दोएहं पी, पत्तेयपरूवणं वोच्छं। २०५॥ तम्हा व धरैतन्यो, कारणं विमग्गणे य इमा ॥२६॥ द्विविध-द्विप्रकारं द्रव्यकृत्स्नम्,तद्यथा-सकलकत्स्नं प्रमाणकारणे पुण धरेयव्वो, इमाए विहीए । सलक्खणो उवधी कृत्स्नं चेति । एतयोईयोरपि प्रत्येकं पृथक २ प्ररूपणां वक्ष्ये। मग्गियव्यो। प्रतिज्ञातमेव निर्वाहयतिअवलक्खणेगगहिते, सुत्तत्थकरेंति मग्गणं कुजा । घणमसिणं णिरुवहयं, जं वत्थं लम्भते सदसियागं । दुगतिगचंधे मुचं, तिएहुवरि दो वि वजेजा ॥ २६१॥ एवं तु सकलकसिणं, जहमगं मज्झिमुक्कोसं ॥२०६॥ दुगतिगगहिते सुत्तं करेति प्रत्यं बजेति, चउरो दिसु गहि घमं तन्तुभिः सान्द्र मसणं-सुकुमारस्पर्श निरुपहतमम्जतेसु सुत्तत्थे दो वि वजित्ता मम्गति । नादिदोषरहितम् , एवंविधं यह सदशाकं लभ्यते, इदाणी अहाकडप्पबहुपरिकम्माणं कालो भवति पतत् सकलकृस्नमुच्यते। तब जघन्य मध्यममुकई बा सातव्यम् । जघन्य-मुखपोत्तिकादि, मध्यमं पटलकादि, उचत्वारि प्रधाकडए, दो मासा होति अप्पपरिकम्मे। | करकल्पादि। तेल परऽवि मग्गेजा, दिवड्डमासं सपरिकम्मं ॥२६२॥ वित्थारायामेणं, जंवत्यं लम्भए समतिरेगं । एवं वि मग्गमायो, जदि वत्थं तारिसं पनि लभेजा। एयं पमाणकसिणं, जहमयं मज्झिमुक्कोसं ॥ २०७॥ तंब सबला, जाव पास लमति कथं २६३॥ विस्तारम-विस्तीत्वम् मायामम-दैर्घ्यम् , विस्तारानामगापूर्ववत् । निघू०१०। म् । द्वनकषापा, तेन यद्वस्त्र यथोक्तप्रमालतासमतिरिक कावलं धरति लभ्यते पतत्प्रमाणकृत्स्नं भण्यते । तच अधन्यमध्यमोकष्टजे भिक्ख कसिखाई क्थाई घरेहधांतं वा साइजइ।२२।। भेदात् त्रिविधं प्राग्वद् द्रष्टव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy