SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। (१६) रवानी प्रातिहारिकोपहतवनविधिमधिकृत्याह- | विवएगाई करिजा, विवएणाई न वएणमंताई करिजा, से एगइमो मुनगं मूहुत्तगं पाडिहारियं वत्थं जाइ- अनंवा वत्थं लभिस्सामि त्ति का नो अनमन्नस्स दिमा जाप एगाहेब वा दुयाहेण वा तियाहेण वा च- आ. नो पामिर्च कुजा. नो वत्येण वत्थपरिणाम कुजा, उपाहेब वा पंचाहेब वा विप्पवसिय विष्पवसिय उ- नो परं ऊवसंकमित्त एवं वदेज्जा.पाऊसो! समभिकंखवांगच्छिजा, नो वह वत्थं अप्पलो गिहिजा, नो म- सि मे वत्यं धारित्तए वा ?, परिहरित्तए वा ?, थिरं का संतं समन्नस्स दिजा, नो पामिच्चं कुजा, नो वत्येण वत्थ- नो पलिच्छिदिय पलिच्छिदिय परिदुविजा, जहा मेयं वत्थं परिणाम करिजा , नो परं उवसंकमिचा एवं बइजा पावगं परो मनइ, परं च णं अदत्तहारी पडिपहे पेहाए भाउ० समसाममिकंखसि वत्थं पारितए वा परिह-| तस्स वत्थस्स नियाणाय नो तेसिं भीभो उम्मग्गेल रित्तए वा ? , थिरं वा संतं नो पलिच्छिदिय पलिच्छि गच्छिजा, जाव अप्पुस्सुए, तो संजयामेव गामाणुदिव परिविजा, तहप्पगारं वत्थं ससंधियं वत्थं तस्स | गाम हाखिला से भिख वागामाणगाम दाज्जमाणे चेव निसिरिजा नो शं साइजिज्जा ॥ से एगइभी ए-1 अंतरा से विहं सिया, से जं पुण विहं जाणिजा इमंसि यप्पगारं निग्धोसं सुच्चा निसम्म जे भयंतारो तहप्पग़ा खलु विहंसि बहवे आमोसगा वत्थपडियाए संपिडिया राणि वत्याणि ससंधियाणि मुहुत्तगं मुहुत्तगं जाव ए गच्छेजा, यो तेसिं भीो उम्मग्गेणं गच्छेजा. जाव गाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पं गामाणुगामं दूइजेजा ।। से मि० दूइजमाणे अंतरा से श्राचाहेब वा विप्पवसिय २ उवागच्छंति , तह. वत्थाणि मोसगा पडियागच्छेजा, ते णं आमोसगा एवं वदेजानो अप्पणा गिएहंति नो अन्नमन्नस्स दलयंति तं चेव० पाउसं०! आहरेयं वत्थं देहि णिक्खिवाहि जहा रियाए जाव नो साइअंति, बहुवरणेण माणियव्वं , से हंता णाणत्तं वत्थपडियाए, एयं खलु० सया जइजासि । अहमपि महत्तगं पाडिहारियं वत्थं जाइजा जाव | (सू०-१५१) एगाहेब वा दुयाहेण वा तियाहेण वा चउयाहेण वा स भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयानो विगतवर्णानि पंचाहेब वा विप्पवसिय विप्पवसिय उवागच्छिस्सामि, कुर्यात् , उत्सर्गतस्तारशानि न प्राह्याण्येव, गृहीतानां वा अवियाई एयं ममेव सिया, माइहाणं संफासे नो एवं परिकर्म न विधेयमिति तात्पर्यार्थः । तथा विवर्णानि न शोकरिजा ॥ (सू०-१५०) भनवर्णानि कुर्यादित्यादि सुगममिति । नवरं 'विहं' ति अटस-कश्चित्साधुरपरं साधु मुहूर्तादिकालोदेशेन प्रतिहारि-| वीप्रायःपन्थाः। तथा तस्य भिक्षोः पथि यदि आमोषकाःकं वा याचेत, याचित्वा चैकाक्येव प्रामान्तरादौ गतः- चौरा वस्त्रग्रहणप्रतिज्ञया समागच्छेयुरित्यादि पूर्वोक्त याषतत्र चासावेकाहं यावत्पश्चाहं वोषित्वाऽऽगतः, तस्य चैका, | देतत्तस्य भिक्षोः सामयति । आचा०२ श्रु० १ चू० ५ कित्वात्स्वपतो वस्त्रमुपहतम् , तच्च तथाविधं वस्त्रं तस्य अ०२ उ०। समर्पयतोऽपि वस्त्रास्वामी न गृहीयात् , नापि गृहीत्वाऽन्य- याचावलं निमन्त्रणावस्त्रं वा शान्वा पृथग्वा धरेत्-- स्मै दद्यात् , नाप्युच्छिन्नं दद्याद् , यथा गृहाणेदम् , त्वं पुनः- जे भिक्खू वा भिक्खुणी वा जायणावत्थं वा णिमंतणाकतिभिरहोभिर्ममान्ययाः, नापि तदैव वनेष परि वत्थं वा अजाणिय अपुच्छिय अगवेसिय पडिग्गाहेइ पवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत् , तद्यथा मायुपन् ! भ्रमण ! अभिकास इच्छस्येवंभूतं वस्त्र धार डिग्गाहंतं वा साइजइ ! ६8 ।। यितुं परिभोपं चेति', यदि पुनरेकाकी कश्चिन्द्रच्छेत्तस्य जायणावत्थं जं मग्गिजति,कस्सेयं ति अपुच्छिय,, कस्सट्ठा तदुपहतं वस्र समर्पयेत् न स्थिरं-दृढं सत् परिच्छिद्य कडं ति अगवेसिय, णिचणियंसणं जं दिया रातो य परिहपरिच्छिद्य- खण्डशः खण्डशः करवा परिष्ठापयेत रिजति मज्झिउ तिराहातो जं परिहेति, देवघरपवेसं वा कत्यजेत् , तथाप्रकारं वखं 'ससंधियं ' ति उपहतं स्वतो रतो तं मजणजयं । जत्थ एक्कण विससो कज्जतिसो छणो,जबलास्वामी नास्वादयेत् परिभुजीत , अपि तु तस्यै स्थ सामसभत्तविसेसो कजति सो ऊसवो । अहवा छणोचे. वोपहन्तुः समर्पयेत् , अन्यस्मै वैकाकिनो गन्तुः समर्पये व ऊसवो छणोसवो तम्मि जं परिहिजति तत्थ णं सथियदिति । एवं बहुवचनेनापि नेयमिति । किा-सः-मि रायकुलं पविसंतो जं परिहेति तं रायदारियं । एवं वत्थं जो पुः एका-कश्चिदेवं साभ्याचारमवगम्य ततोऽहमपि प्रा अपुच्छिय अगवेसिय गेण्हति तस्स चउलहु , प्राणादिया तिहारिकं वलं मुहर्तादिकालमुद्दिश्य याचित्वाऽन्यत्रैकाहा य दोसा । एस सुत्तत्यो । नि०० १५ उ०। दिना वासेनोपहनिष्यामि, ततस्तद्वखं ममैवं भविष्यतीत्येवं (१७) निर्ग्रन्थीनां वस्त्रग्रहणम्-- मातृस्थानं संस्पृशेत् , न चैतत्कुर्यादिति । निग्गथिं चणं बहिया वियारभूमि वा विहारभूमि वा नितथा खंतं समाणं, केइ वत्थेण वा पडिग्गहेण वा कंवलेण से भिक्खू वा भिक्खुणी वा नो वएणमंताई वत्थाई। वा पायपुंछणेण वा उवनिमंतेजा कप्पई से मागारकडं ग कित्वागतोऽपि वा दद्यादपि तदेव तद्यथा मायुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy