SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ वत्थ द्वितीयमपि वारमवग्रहो ऽनुशापितव्य इति सूत्रे यदुक्तं केचिदाचार्या गृहस्थादिष्विमं द्वितीयमवग्रहमिच्छन्ति कथमित्याह ' सावय' इत्यादि यः श्रावको वनं ददाति स वक्तव्यो हे श्रावक ! कथम् ? एतद्वत्रं गृहीत्वा गुरूणां समीपे तावन्नयामः यथाचार्या एते प्रहीष्यन्ति ततो भूयोऽप्यागम्य भवतः समीपे द्वितीयं वारमवग्रहमनुज्ञापयिष्याम इति, आचार्या वस्त्रं न प्रहीष्यन्ति ततस्तेषां वस्त्रस्यानिच्छायां भवेत् एवेदं प्रत्याहरिष्यामः । (580 अभिधान राजेन्द्रः । इहरा परिवणिया, तस्य व पच्चप्पियंति अहिगरणं । गिहिगहणे अहियरणं, सो वा दट्ठूण वोच्छेदं ||६७०|| इतरथा यद्येवं न विधीयते ततो दर्शितमपि वस्त्रं यदा - चार्या न गृह्णीयुस्तदा परिष्ठापनिकादोषः, अथ न परिष्ठा पयन्ति ततोऽप्रातिहारिकं गृहीत्वा भूयस्तस्यैव गृहस्थस्य प्रत्यर्पयतां परिभोगधावनादिकमधिकरणमुपजायते । श्रथ तत्परिष्ठापितं वस्त्रं कोऽपि गृही गृह्णाति ततोऽप्यधिकरण - मेव, स वा दाता तद्वखं परिष्ठापितमन्यगृहस्थगृहीतं वा दृष्ट्वा तद्द्रव्यान्यद्रव्यव्यवच्छेदम्, एकस्यानेकेषां वा साधूनां कुर्यात् । अथ सूरिः परोक्तं दूषयन्नाहचोयग ! गुरुपडिसिद्धे, तहिं पउच्छे धरिज दिनंसु । धारणपये अहिगरणं, गेएहज सयं व पडिणीतं ।। ६७१ ॥ हे नोदक ! एवं क्रियमाणे ते एव प्रागुक्तदोषा भवन्ति । तथाहि तद्वस्त्रमानीय गुरूणामर्पितं तेन चाचार्याणां न प्रयोजनं ततस्तैः प्रतिषिद्धम्, तच वस्त्रं यावत्तस्य दायकस्य प्रत्यर्प्यते तावदसौ ग्रामान्तरं प्रोषितः । प्रोषिते च तस्मिन् यदि तद्वत्रं धारयति - परिभुङ्क्ते इत्यर्थः, तदा श्रदत्तादानम्, अथ तस्य सत्कं भणित्वा धारयति तदाऽधिकरणम् आत्मार्थिनं कृत्वा धारयति श्रथाप्यधिकरणम् । 'अतिरिक्लोपकरणस्यापरिभोग्यतया अधिकरणत्वात् । अथ तद्वत्रम् उज्झति-परिष्ठापयतीत्यर्थः तथाऽपि गृहिगृहीतोअधिकरं परिष्ठापनादोषाः, श्रथवा प्रतिनीतं तद्वत्रं स्वयमेवात्मना गृह्णीयात् न प्रतिदद्यादिति भावः । तस्मादेष नयुक्तो द्वितीयावग्रहः । वृ० १ उ० ३ प्रक० । (१४) धौतस्य प्रतापनविधिमधिकृत्याह से भिक्खु वा भिक्खुणी वा अभिकंखिज्ज वत्थं आयवित्तए वा पयावित्तए वा वहप्पगारं वत्थं नो अतरहिया जाव पुढवीए संताणए श्रायावित्तए वा पयावित्तए वा ।। से भिक्खू वा भिक्खुणी वा अभिकंखिज्ज वत्थं प्रायवित्तए वा पयावित्तए वा तह पगार वत्थं धूणंसि वा गिलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुब्ब दुनिख किं चलाचले नो आयावित्तए वा नोवा से भिक्खू वा भिक्खुशी वा अभिकखिज्ज वत्थं आया वित्तए वा पयावित्तए वा तहप्पगार वत्थं कुकियंसि वा भित्तंसि वा सिलंसि वा लेलुंसि वा अन्न वा पारं तलिक्खजाए • जाव नो आया Jain Education International ७ वत्थ विज वा पयाविज वा ।। से भिक्खू वा भिक्खुणी वा वत्थं आयावित्तए वा पयावित्तए वा तहप्पगारं वत्थं खंधंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अभयरे वा तहप्पगारं अंतलिक्खजाए नो मायाविज्ज वा नो पयाविज्ज वा ॥ से भिक्खू वा भिक्खुणी वा तमायाए एगंतमवकमिज्जा २ हे झामथंडिलंसि वा० जाव अभयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय २ पमजिय २ तत्र संजयामेव वत्थं श्रायाविज वा पयाविज वा एवं खलु० तस्स भिक्खुस्स वा २ सामग्गियं वत्थेसणाए ( सू० - १४८ ) ति बेमि ॥ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेदिति ॥ किञ्चभिक्षुर्यद्यभित्रमातापयितुं ततः स्थूणादौ चलाचले स्थूणादिवत्रपतनभयान्नातापयेत् तत्र गिहेलुकःउम्बरः उसुयालं -- उदूखलम् कामजलं - स्नानपीठमिति । स भिक्षुभित्तिशिलादौ पतनादिभयाद्वखं नातापयेदिति । स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते व पतनादिभयादेव नातापयेदिति । यथा वातापयेत्तथा चाह-स भिक्षुस्तद्वस्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति एतत्तस्य भिक्षोः सामथ्र्यमिति । श्राचा० २ ० १ ० ५ ० १ उ० | (१५) धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्यो देशकस्यादिसूत्रम् - " से भिक्खु वा भिक्खुणी वा आहेसणिजाई वत्थाई जाइजा अहापरिग्गहियाई वत्थाई वारिजा नो धोइजा नो रएजा नो धोयरत्ताइं वत्थाई धारिजा अपलिउंचमाणो गामंतरेसु० ओमचे लिए, एवं खलु वत्थधारिस्स सामग्मियं से भिक्खू वा भिक्खुणी वा गाहावइकुलं पविसिकामे सव्वं चीवरमायाए गाहावइकुलं निक्खमिज वापविसिज वा एवं बहियविहारभूमिं वा वियारभूमिं वा गामाणुगामं वा दुइजिज्जा, अह पुरा एवं जागजा नवरं सव्वं चीवरमायाए । ( सू० १४६ ) तिब्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए स भिक्षुः यथैवणीयानि - अपरिकर्माणि वस्त्राणि याचेत यथा परिगृहीतानि व धारयेत् न तत्र किञ्चित्कुर्यादिति दर्शयति तद्यथा- न तद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि वाकुशिकतया धौतरक्तानि धारयेत् तथाभूतानि न गृहीयादित्यर्थः तथाभूताधौतारक्तवस्त्रधारी व ग्रामान्तरे गच्छन् 'अपलिउंचमाणो 'ति श्रगोपयन् सुखेनैव गच्छेद्, यतोऽसौ - श्रवमचेलिकःअसारवस्त्रधारी, इत्येतत्तस्य भिक्षार्वस्त्रधारिणः सामइयं सम्पूर्ण भिक्षुभावः यदेवंभूतवस्त्रधारणमिति । पनथ सूत्रं जिनकल्पिकोद्देशे न द्रष्टव्यं वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति । किञ्च - से' इत्यादि पि एडैपायनेयम्. नवरं तत्र सर्वमुपाधम् अत्र तु सर्व वीवरमादायेति विशेषः । For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy