________________
( ८४२ ) अभिधानराजेन्द्रः ।
वत्थ
,
तेषु साधूनामुद्रमाशङ्का ततो निमन्त्रिता अपि न स्वी कुर्युः तेन सोऽपि दानश्रद्धालुस्तथैवान्यत्र प्रक्षिपेत् एवमेव ऋद्धिमत्प्रकारेचैव मामकस्यापि प्रान्तत्वेनेथीलुत्वेन वा कस्यापि स्वगृहे प्रवेश न ददातीत्येव स्व भार्या आभिरप्रेरिता सती तथैवान्यस्मिन् गृहे स्थापयेत् नृपो राजा सोऽप्यन्यत्र स्वपुरुषैः प्रसेपयेत् यतस्तस्य राज्ञः पिएइमाहारयखादिलक्ष वर्जितुं शीलं येषां ते पिण्डविचर्जिनः साधवः । किमुक्रं भवति-कोऽपि राजा स्वभावत एव एकः श्रावको वा ततः साधवो ऽत्यर्थमभ्यर्थिता अपि न कल्पते राजपिण्ड इति हेतोर्यदानन्ति तदा स यथा तथा पुण्यमुपार्जयामीति वि चिन्त्यान्यत्र वस्त्राणि स्थापयेत् । स्तेनस्यापि वस्त्रं न गुइन्ति मा भूत् तदाहतं तदीयं वस्त्रमिति ततः सोऽपि भद्रको ' मदीयं न स्वीकुर्वन्ती ' त्यन्यत्र प्रक्षिपेत् । उपसंहारमाह
एए उ अधिप्पते, अनहि संनिक्खिति समखडा । निक्खेव वि एवं छिन्नमछिनो उ काले || ६३५ || एते श्रमणादयोऽनन्तरोक्नकारणैरगृह्यमाणे वस्त्रेऽन्यस्मि - न भावितकुलादौ भ्रमयार्थ साधूनामर्थाच सान्नक्षिपन्ति इत्युक्तः प्रवेषकः । सम्मात निशेषकः प्ररूप्यते । अथ प्रक्षेपकनिक्षपकयोः कः प्रतिविशेषः ?, उच्यते - साधूनामेवार्थाय या वस्त्रस्य स्थापना स प्रक्षेपकः, यत्पुनः प्रथमं स्वार्थे निचिप्य पश्चात् साधूनामनुज्ञाप्यते स निक्षेपकः । सो प्येवं प्रक्षेपकवद्दव्यः । इयमत्र भावना यथा प्रक्षेपकःश्र मणादिस्थानेषु भावितः तथा निक्षेपकोऽपि भावनीयः । यस्तु विशेषस्तं दर्शयति-दिन इत्यादि स निक्षेपकः कालेन छिनो वा स्यावा, हिश्रो नाम निद्वारितः यदि वर्ष देशान्तरं गताः सन्त एतावतः कालादर्वाग् न प्रत्यागच्छामः ततो युग्नाभिरमूनि यस्त्राणि भ्रमणेभ्यः प्रदातव्यानीति अनि पुनः प्रतिनिधतका लावणारहितः। । अत्र विधिमाह
।
अगं कालमनागए, दिजह समास कप्पर छ । पुस समकालं कप्पर, वियगदोसा अई अम्मि ॥ ६३६ ॥ देशान्तरं जिगमिषुः कोऽपि कस्यापि गृहे किञ्चिद्रस्त्र जातनिक्षेप्तुकामो ब्रूते श्रमुकं विवक्षितं कालं मय्यनागते यूयं मदीयं वस्त्रं श्रयणेभ्यो दद्यात इत्य भिधाय निक्षेपकं निक्षिप्य गतोऽसी देशान्तरं मायातस्तावतः कालावधेः श्रर्वाक् ततः कल्पते तद्वस्त्रम् एवं विधिच्छिन्ने निक्षेप किं सर्वदैव नेत्याह- पूर्णस्यावधः समकाले कल्पते न परतः कुत इति ? आह-स्थापनेव । स्थापितकं तस्य दोषा अमीने विवक्षितकालावधी ि
3
तु या प्रति तदा कल्पते । अथ साधुनिक्षिप्तयस्त्रविधिमाहसिवाकारणेहिं, पुणेऽईए मणुष्पनिक्खेवे । परिजेति ठपिंति व छति व से गए नाउं ॥ ६३७||
शिवम् व्यन्तरकृतोपद्रयविशेषः आदिग्रहणाद् अमौदर्यादिपरि रशियादिभिः कारणः पूती वा
Jain Education International
"
वत्थ काले मनोशाः - सांभोगिकास्तेषां निक्षेपके यद्वस्त्रजातं तत्परिभुञ्जते। इषमत्र भावना साम्भोमिकसाधुभिरशिवादिभिः कारणैर्देशान्तरं बजद्भिम्लांना दिप्रतिबन्धस्थितानां साधूनां समीपे जाते निक्षिप्तं तत् तीने काले धामनो वाणाम सर्वतो वास्तव्य साधवः परिभुञ्जते न तत्र कश्चित् स्थापनादिदोषः । श्रथ नास्ति वस्त्राणामसत्ता गृहीतानि वा ये प्रयोजनतस्तथैव स्थापयन्ति अथ ज्ञायते यथा ते ततोपि वयं सामान्यं देशं गता ततस्तान् गतान् ज्ञात्वा वडन्ति परिष्ठापयन्तीत्यर्थः । तदेवं कस्येति पृठे प्रक्षेपकादयोः सुनिर्णीता भवन्तीत्यावेदितम् ।
(१२) अथ कस्येति पृष्टे यो पारमाशङ्कावचनं ब्रूयात् तदेतदभधित्सुराहदमए दुर्भागे भट्टे, समय अ तेथए ।
न य नाम न वत्तव्वं, पुट्ठे रुट्ठे जहा वयसं ॥ ६३८ ॥ दमके- दरिद्रे दुर्भगेऽनिष्ठे भ्रष्टे राज्यच्युते 'समच्छ ति भावप्रधानत्वात् श्रमणशब्दस्य श्रामण्येन श्रमणवेषेण
आच्छादिते माईस्थ्यैस्तेनकेचौरे प्रथमं कस्येति पुऐ ततः स्वहृदयसमुत्थया शङ्कया रुष्ठे कषायिते तस्य समाधानविधानार्थं न च नाम न वक्तव्यं किं तु वक्रव्यमेव वचनस्थानतिक्रमेण यथापचनं यथायोगमाशङ्कापनोदकं वाक्यमित्यर्थः तच्च यथावसरं पुरस्ताद्वदयते ।
,
"
,
तत्र प्रथमं द्रमकद्वारं विवृणोति - किं दमओ हं तं ते, दमगस्स वि किं मे चीवरा नत्थि । दमरण विकायच्यो, धम्मो मा परिसं पाये ॥ ६३६ ॥ कस्येति पृष्ठे कोऽपि ब्रूयात्-भदन्त ! भवद्भिः किमहं द्रमकः संभावितो येनैयं पृच्छत यज्ञा-पद्यप्यहं इमरुस्तथापि किं मे चीवराश्यपि न सन्ति किंतु सम्येव किच--इमके वापि धर्मः कर्त्तव्यः कुतः इत्याह--मा दारिद्रोपद्रवलक्षणं दुःखं भूयः प्राप्नुयामिति कृत्वा तस्य पुरतः साधुभिरभिधातव्यम् भद्र ! न वयं भवन्तं द्रमकं भणित्वा कस्येति पृच्छामः किन्तु सार्वशोऽस्माकमयमुपदेशः, यतः कदाचित्तव स्वजनमित्रादीनां सत्कमिदं भवेत्, यथा यस्य तथाविधस्याभावेऽपीतिकं कुर्युः, अमिन या वर संमूढः कीलीची अस्माकं तु तृतीयवताविचार:, यथा-भ्रमणादिभिः स्तेनपयेन्तैरिदमस्मदर्थे स्थापितं भवेदित्यादयो दोषाः कस्येति पृच्छया परिहर्तुं शक्यन्ते । इत्युक्ते यदि स भूयात् ममैवैतान्यस्येति तदा निर्दोष म त्या गृह्यते एवं दुर्भगादिष्वपि पदेषु यथायोगमुपयुज्य भावना कार्या ।
"
-
दुर्भगद्वारमाहजइ रनो भञ्जा, व दुभगा दूभगो व जइ पइणो । किं दूभगा मि तुझ वि, वत्था वित्र दूभगा किं मे ॥ ६४०॥ दुभैगो यान्द्यहं राशो भार्याया या दुगो यस्त कि युष्माकमपि दुर्भगः, याद वा - काचिदविरतिका दात्रीतदा ब्रूयात् - यद्यहं पत्युदुर्भगा तत्कि युष्माकमपि दुभगा, वस्त्रापि वा किममुनि में दुर्भगाणि देव दीयमानान्यपि कस्य सत्कानीति पृच्छते ।
For Private & Personal Use Only
www.jainelibrary.org