SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। चा पोच वा खोमियं वा तुलकर्म वा तहप्पगारं वत्थं | मुकेन वा युष्मदर्थमस्मद्गृहे स्थापितं यतः (से) तसयं वा संजाखेजा परो वा सं देना फासुयं एसणीय लाभे | स्यामुकस्य गेहेन गृहीथ यूयमिति । अथ यदुकम्-'तुमसंते पडिग्गहेजा पढमा पडिमा । १ । प्रहावरा दोचा प टुकयं' ति तत्र मूलगुणकृतं वा स्यादुत्तरगुणकृतं वा । अथ के मूलगुणाः ? के चोत्तरगुणाः १, इस्याहडिमा-से भिक्खू वा भिक्खुणी वा पेहाए वत्थं जाणेजा, तणविणणसंजयट्ठा, मूलगुणा उत्तरा उ पजलया। तं जहा-गाहावती वा जाव कम्मकरी वा से पुब्बामेव गुरुगा गुरुगा लहुगा, विसेसिया चरमए सुद्धो।।६३१॥ मालोएजा माउसो ति वा भगिणीति वा दाहिसि मे इह संयतार्थे वस्त्रनिष्पत्तिहेतोयत्तननं तानपरिकर्म षितएत्तो भयतरं वत्थं ?, तहप्पगारं वत्थं सयं वा शं जा ननं च वितानपरिकर्म क्रियते एतैर्मूलगुणा मन्तव्याः,उत्तराशेजा परो वा से देजा • जाव फासुयं एसणीयं लाभे उत्तरगुणरूपा आयतनता यस्त्रं निष्पनं सत्सालिका प्रा प्यते उपलक्षणमिदं तेन यन्मोटयित्वा सलेपा प्रक्षिप्यते संते पडिग्गहेजा दोच्चा पडिमा ।२। महावरा तच्चा पडि- तदादयो धावनधूपनादयश्च वस्त्रस्योत्तरगुणा द्रष्टम्याः। पत्र मा-से भिक्खू वा भिक्खुणी वा सेजं पण वत्थं जाणेजा, चतुर्भशी तननवितनने संयतार्थे, पायतनमपि संयतार्थम, तं जहा-अंतरिजगंवा उत्तरिञ्जगंवा तहप्पगारंवत्थं सयं वा रतननवितनने संयतार्थम् , अायतनं स्वार्थम्र, तननवितनने णं जाखेजा जाव पडिग्गहेजा तच्चा पडिमा ।३। महावरा स्वार्थे आयतनं संयतार्थम् ३, तमनवितनने स्वार्थे आयतन मपि स्वार्थम् ४ , अत्रायेषु गुरुका लघुकाश्च तपःकालाचउत्था पडिमा-से भिक्खू वा भिक्खुणी वा उज्झियध भ्यां विशेषिताः प्रायश्चित्तम् , तद्यथा-प्रथमे भने चत्वारो म्मियं बत्थं जाएजा जं च बहवे समणमाहणा - गुरुकास्तपसा कालेन च गुरवः, द्वितीयेऽपि चतुर्गुरुकाः, तिहिकिवणवणीमगा णावखंति तहप्पगारं उझियध-| तपसा गुरवः, कालेन लघवः, तृतीये चत्वारो लघुकाः, काम्मियं वत्थं स वा णं जाणेज्जा परो वा से देजा लेन गुरवस्तपसा लघवः, चरमे-चतुर्थे भने योरपि मूफासुयं • जाव प्रडिग्गहेजा चउत्था पडिमा ।४। इयाणं लोत्तरगुणयोः स्वार्थत्वात् शुद्धः। चउराहं प्रडिमा जहा पिंडेसणाए । (सू०-१४६४) अथ प्रक्षेपकादयो दोषाः कथं भवेयुः १, इत्यत माह समणे समणी सावग, साविगॉ संबंधि इडिमामाए। 'इचहयाई' इत्यादि इत्येतानि-पूर्वोक्तानि वक्ष्यमाणानि वा राया तेणे व वक्खेव, एम निक्खेवगं जाणे ।। ६३२ ॥ यतनान्यतिक्रम्याध भिक्षुश्चतसृभिः प्रतिमाभिर्वक्ष्यमाणैरभिप्रदविशेषेर्वस्त्रमन्बेष्टुं जानीयात् , तद्यथा-उद्दिष्ट-प्राक स. षष्ठीसप्तम्योरथै प्रत्यभेदात् श्रमणस्य श्रमण्याः भावक स्य श्राविकायाः संबन्धिन ऋद्धिमतो मामकसत्काया भालितं वस्त्रं यात्रिये, प्रथमा प्रतिमा १, तथा प्रेक्षितं-रएं र्याया राक्षः स्तेनस्य च संबन्धी प्रक्षेपको भवति । प्रक्षेपणं प्र. सद वस्त्रं वाचिध्ये नापरमिति द्वितीया २, तथान्तरपरिभो. क्षेपकः “ नाम्नि पुंसि धे" ति भावे एकप्रत्ययः, यथा - गेन उत्तराबपरिभोगेन वा शय्यातरेण परिभुक्तमायं वस्त्रं रोचनम् अरोचक इत्यादि । निक्षेपकमप्येतेष्वेव च स्थानेषु प्रहोण्यामीति तृतीया ३ , तथा तदेवोत्सृष्टधार्मिमकं वस्त्रं जानीयादिति संग्रहगाथासमासार्थः। माहीच्यामीति चतुर्थी प्रतिमेति ४। सूत्रचतुष्टयसमुदायार्थः। सांप्रतमेनामेव व्याख्यानयतिपास चनसणां प्रतिमानां शेषां विधिःपिण्डेषणावय इति । बाबा.२ श्रु०१० ५० १ उ०।। लिंगत्थेसु प्रकप्पं, सावगनीएसु उग्गमासंका । (११) अय को दोणे योग परिपृच्छयते ?, उच्यते- इडि अपवेससाविग, इडिस्स च उग्गमासंका ॥६३३॥ कस्स तिपुग्छियम्मि, उग्पमपक्खेवयाइणो दोसा । एमेव मामगस्स वि, सड्डी मजा उ अमर्हि उवए । निवतप्पिडविवजी, मा होज तदाहडं तेले ॥६३४॥ किं मासिमुच्छियम्मि,पच्छाकम्म पवहणं च ।।६२६॥ ये भ्रमणभ्रमणीजना लिकमात्रधारिणस्ते उगमादिभिर्दोषैरकस्य सम्बन्धीत्येवमपृष्टे उद्गमदोषाः प्रक्षेपकादयश्च दोषा शुखानि वस्त्राणि गृहन्ति । स्वयमेष वा तन्तुभवेयुः । मादिग्रहणानिक्षेपकपरिग्रहः। किमासीदित्यपृटेप वायैर्वाययन्ति लिङ्गतः प्रवचनतोऽपि सामिःशाकर्मदोषाः प्रबहनदोषो वा संभवेत् । एतयोत्तरत्र भाव काश्च ते इति, तेषु लिघु अकल्पनीयमिति हेतोः यिम्यते। साधवो न गृहन्ति, ततस्ते लिहस्थाः संविग्नामानिनः अथ कस्योति पृच्छायामविधीयमानायां कथमुद्गमदोषा सन्तो वस्त्राण्यन्यन यथा भद्रककुलादौ प्रतिपयुः, यदि भवेयुः!, उच्यते साधवो वस्त्राणि गवेषयेषुः तदा प्रवद्ध्वमिति कृत्वा, यकीस न नाहिह तुम्भे, तुम्भट्टकयं व कीयधोयाई । था भाषकेषु उपलक्षणत्वात् भाविकासु निजकेषु संबप्रमुएल व तुम्भहूं, ठवियं गेहे न गिरोहह से ॥६३०॥ धिषु भ्रातभगिनीत्यादिषु उगमदोषाशझ्या साधवो न गृकस्येदमिति पृष्टः कोऽपि यात्, कस्मानशास्यथ यूयम्!, हीयुरिति, तेऽपि तथैवान्यत्र स्थापयेयुः, प्रद्धिमतः मेष्ठिहास्यथैव, तथाप्यस्मान् पृच्छथ पृच्छतां च कथयामः, युण- सार्थवाहादेहे यतस्ततः प्रवेश लभ्यते तस्य पत्नी दर्थमेव कीसमेतइखम् । वाशब्द उत्तरापेक्षया विकल्पार्थः यु. भाषिका सा भक्तिवणादन्यत्र प्रक्षिपेत् , यहा-स - पदार्थमेव क्रीतं धौतमादिग्रहणापितवासितादिग्रहः । अ- द्धिमान पापण्डिनां श्रमणानां वा पुण्यार्थ वस्त्राणि दद्यात् , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy