________________
(०२६) बरण अभिधानराजेन्द्रः।।
वरण उभयोश्चतुर्थः, स्थापना चेयम्- एवं दशसु द्वि-| पञ्चप्रदेशिके- जद तिवन्ने ' त्यादि , त्रिषु पदेवठी कयोगेषु प्रत्येकं चतुर्भलीभावाश्चत्वारिंशद्भङ्गाः। 'जाति
भनाः केवलमिह सप्तैव ग्राह्याः , पञ्चप्रदेशिकेऽष्टमबन्ने' इत्यादि तत्र प्रथमः कालको द्वितीयो नीलकः अ- स्यासम्भवात् , एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति । मस्ययोश्चैकपरिणामत्यालोहितकः १११ इत्येकः तृतीयस्या
'जह चउवन्ने' इत्यादि, चतुर्णा पदानां षोडश भङ्गास्तेषु नेकपरिणामतयाऽनेकवचनान्तत्वे द्वितीयः ११२, एवं द्वि
चेह पश्च सम्भविनस्ते च सूत्रसिद्धा एव, पञ्चसु वणेषु तीयस्यानेकतायां तृतीयः १२१ श्राद्यस्यानेकत्वे चतुर्थः
पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैषां प्रत्येकं भावात्पश्च२११ एवमेते चत्वारः एकत्र त्रिकसंयोगे, दशसु चैतेषु
विशतिरिति, 'ईयालं भंगसयं ' ति पञ्चप्रदेशिके एकद्विचत्वारिंशदिति । 'जह चउवने' इत्यादि. इह पञ्चानां वर्णा
त्रिचतुःपञ्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशनां पञ्च चतुस्कसंयोगा भवन्ति , ते च सूत्रसिद्धा एव ,
त्येकसंख्यानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भड़'सखे न भंग' ति एकद्वित्रिचतुर्वर्णेषु पञ्चचत्वारिं
कशतं भवतीति । 'छप्पएसिए ण ' मित्यादि, इह सर्वे शत् २ पञ्चानां भड़कानां भावानवतिस्ते स्युरिति । ' जइ
पञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ भङ्गा वाच्याः, अष्ट
मस्याप्यत्र सम्भवात् , एवं च दशसु त्रिकसंयोगेष्वशीतिएगगंधे' इत्यादि प्राग्वत् । जइ तिफासे' इत्यादि, 'सब्वे सीए' ति चतुर्णामपि प्रदेशानां शीतपरिणामत्वात् १ देसे
भङ्गका भवन्तीति, चतुर्वणे तु पूर्वोक्तानां षोडशानां भानिद्धे' तिचतुर्णा मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् २
कानामदशान्तिमत्रयवर्जितानां शेषा एकादश भवन्ति, 'देसे लुस्खे'त्ति तथैव द्वयो सक्षत्वात् ३त्येकः द्वितीय
तेषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पश्चपञ्चास्तु तथैव नवरं भिन्नपरिणामतयाऽनेकवचनान्ततृतीयप
शदिति । 'जइ पंचवन्ने' इत्यादी पद भङ्गाः, ' छासीयं दः तृतीयस्त्वनेकवचनान्तद्वितीयपदः, चतुर्थः पुनस्तथैवा
भंगसयं' ति एकादिसंयोगसम्भवानां पश्चचत्वारिंशदशीनेकवचनान्तद्वितीयतृतीयपद इत्येते सर्वशीतेन चत्वारः,
तिपश्चाधिकपश्चाशत्पदसंख्याभकानां मीलनात् षडत्तराएवं सर्वोष्णेन सर्वस्निग्धेन सर्वरुक्षणेत्येवं षोडश । ' जह
शीत्यधिकं भकशतं भवति ।' सत्तपएसिय ' इत्यादि, चउफासे' इत्यादि तत्र 'देसे सीए ' ति एकाकारप्रदेश
इह चतुर्वर्णत्वे पूर्वोक्तानां षोडशानामन्तिमवर्जाः शेषाः पञ्चद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा
दश भवन्ति, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावाय एव शीतः स एव स्निग्धः यश्चोष्णः स सक्ष इत्येकः,
त्पश्चसप्ततिरिति । 'जइ पंचवन्ने' इत्यादि, इह पश्चानां चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च
पदानां द्वात्रिंशद्भमा भवन्ति, तेषु वेहायानां षोडशानामतृतीयः, तृतीयचतुर्थयोरनेकवचनान्तत्वे चतुर्थः, एवमेते
एमद्वादशान्त्यत्रयवर्जिताः शेषा उत्तरेषां च षोडशानाषोडश, पानयनोपायगाथा चेयमेषाम्-" अंतलहुयस्स
माद्यास्त्रायः पञ्चमनवमी चेत्येवं सर्वेऽपि षोडश संभहेट्ठा, गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहि पुणो, वन्तीति , 'दो सोला भंगसयं ' ति एकद्वित्रिचतुःपश्च पूजा भंगपत्यारे॥१॥"
कसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशस्थापना चेयम्
संख्यानां भड़कानां मीलनाद् द्वे शते षोडशोसरे स्थाता
मिति । 'अटपएसिए' इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्ताः २१ ११ १२ ११ २१ २२
षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कस११ १२ १२ १२/२१ १२/२२ १२ योगेषु भावादशीतिका भवम्ति, पश्चवर्णत्वे तु द्वात्रिंशतो ११ २१ | १२ २१/२१ २१ २२ २१ भङ्गानां षोडशचतुर्षिशाधाविंशावाविंशाम्त्यत्रयवर्जाः शेषाः |११ २२ १२ २२/२१ २२ २२ २२ परविंशतिभाका भवम्तीत्यर्थः, 'दो इकतीसाई' ति पू
वोक्तानां पञ्चचत्वारिंशदशीत्यशीतिषहत्तरविंशतिसंख्यानां • छत्तीसं भंग ' ति द्वित्रिचतुःस्पशेषु चतुषोडश पोड- भनकानां मीलनाद् द्वे शते एकत्रिंशदुत्तरे भवत इति । 'नवशानां भावादिति । इह वृद्धगाथे
पएसियस्से' त्यादि, इह पञ्चवर्णत्वे द्वात्रिंशतो भड़काना"बीसदमसउद्देसे, चउप्पएसाइए चउप्फासे।
मन्त्य एव न भवति, शेषं तु पूर्वोक्तानुसारेण भावनीयमिति । एगबहुप्रयणमीसा, बीयाईया कहं भंगा?॥१॥" बायरपरिणए णं भंते ! अणंतपएसिए खंधे कतिवन्ने, एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भड़का | एवं जहा अट्ठारसमसए० जाब सिय अट्ठफासे पन्नत्ते,वन्नभवन्ति ! , यत्रैव पदे एकवचनं प्रागुक्तं तत्रैव बहुवचनं गंधरसा जहा दसपएसियस्म, जइ चउफासे सब्वे कक्खडे बहुवचने त्वेकवचनम् , एतच्च न भवतीति कृत्वा विरोध सव्वे गरुए सव्वे सीए सव्वे निद्धे १ सव्वे कक्खडे सब्वे उद्भावितः । अत्रोत्तरम्
गरुए सव्वे सीए सव्वे लुक्खे २ सव्वे कक्खडे सव्वे ग"देसो देसा व मया, दम्यक्सेसवसो विवक्खाए।
रुए सव्वे उसिणे सव्वे निद्धे ३ सव्वे कक्खडे सव्वे गरुए संघायभेयतदुभय-भावाओ या वयणकाले ॥१॥"
सव्वे सीए सव्वे लुक्खे ४ सव्वे कक्खडे सव्वे लहुए सव्वे अयमर्थः-देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णाविधर्मयुक्तद्रव्यवशेनेकानेकावगाहक्षेत्रदशेन .
सीए सव्वे लुक्खे ५ सब्वे कक्खडे सव्वे लहुए सव्वे स्यैकत्वानेकत्वविवक्षणात्। अथवा-भणनप्रस्तावे सहातविशे सीए सव्वे लुक्खे ६ सव्वे कक्खडे सव्वे लहुए सब्वे उपभावेन भेदावशेषभावेन वातस्यैकत्वानेकत्वविवक्षणदिवेति | सिणे सव्वे निद्धे ७ सव्वे कक्खडे सवे लहए सब्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org