________________
२२ सिय कालगा य नीलगा पपसिए' इत्यादि
प विकल्पाः, विवणताया
(८२५) वरण
अभिधानराजेन्द्रः। लगा य २१ मिय कालगा य नीलगे य लोहियगा य| न्येऽपि त्रयः सूत्रसिद्धा एव, चतुःस्पर्श त्वेक, एव, एवं
चैते स्पर्शभका सर्वेऽपि मीलिता नवह भवन्तीति 'तिहालिद्दगा य सुकिल्लए य २२ सिय कालगा य नीलगा
पएसिए' इत्यादि, 'सिय कालए 'त्ति प्रयाणामपि प्रदेशाय लोहियगे य हालिद्दए य सुकिल्लए य २३ मिय कालगा य नीलगाय लोहियगे य हालिद्दए य सुकिल्लगा | चैकः प्रदेशः कालः, प्रदेशद्वयं तु तथाविधैकप्रदेशावगाय २४ सिय कालगा य नीलगा य लोहियगे य हालि- | हादिकारणमपेक्ष्यैकन्वेन विवक्षितमिति स्यान्नील इत्येको दगा य सुकिल्लए य २५ सिय कालगा य नीलगा य लो- भङ्गः, अथवा-स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्न प्रदेशा
वगाहादिना कारणेन भेदेन विवक्षितमतो नीलकाविति हियगा य हालिद्दए य सुकिल्लए य २६ एए पंचसंजोएणं
व्यपदिष्टमिति द्वितीयः, अथवा-द्वौ तथैव कालकावि छब्बीसं २६ भंगा भवंति, एवामेव सपुवावरेणं एक- त्युक्तौ एकस्तु नीलक इत्येवं तृतीयः, तदेवमेकत्र द्विकसंगयगतियगचउक्तगपंचगसंजोएहिं दो एक्कतीसं भंगसयं योगे त्रयाणां भावाद्दशसु द्विकयोगेषु त्रिंशद्भका भवन्ति । भवंति, गंधा जहा सत्तपएसियस्म, रसा जहा एयस्स एते च सूत्रसिद्धा एवेति, त्रिवर्णतायां त्वेकवचनस्यैव चेव वन्ना, फासा जहा चउप्पएसियस्म । नवपएसिय
सम्भवाद्दश त्रिकसंयोगा भवन्तीप्ति , गन्धे स्वेकगन्धत्वे
द्वौ द्विगन्धतायां त्वेकत्वानेकत्वाभ्यां पूर्ववत्त्रयः, जा स्स पुच्छा, गोयमा ! सिय एगवन्ने जहा अट्ठपएसिए०
दुफासे' इत्यादि समुदितस्य प्रदेशत्रयस्य द्विस्पर्शतायां जाव सिय चउफासा पस्मता,जइ एगवन्ने-एगवन्नदुन्नति- द्विकप्रदेशिकवच्चत्वारः, त्रिस्पर्शतायां तु सर्वः शीतः प्रदेवन्नचउवन्ना जहेब अट्ठपएसियस्स, जइ पंचवन्ने सिय | शत्रयस्यापि शीतत्वात् देशश्च स्निग्धः एकप्रदेशात्मको कालए य नीलए यलोहियए य हालिद्दए य सुक्किल्लए य १
देशश्च रूक्षो द्विप्रदेशात्मको द्वयोरपि तयोरेकप्रदेशावगा
हनादिना एकत्वेन विवक्षितत्वात् । एवं सर्वत्रेत्येको भसिय कालगे य नीलगे य लोहियए य हालिद्दए य
जः १, तृतीयपदस्यानेकवचनान्तत्वे द्वितीयपदस्यानेकवसुक्किल्लगा य २ एवं परिवाडीए एक्कतीसं भंगा भाणि- चनान्तत्वे तृतीयः,तदेवं सर्वशीतेन त्रयो भङ्गाः ३ एवं सर्वोयव्वा, एवं एक्कगद्यगतियगचउक्कगपंचगंसजोएहि दो। ष्णेनापि३एवं सर्वस्निग्धेनापि ३ एवं सर्वरूक्षेणापि३ तदेवमेते छत्तीसं भंगसया भवंति, गंधा जहा अट्ठपएसियस्स, द्वादश१२,चतुःस्पर्शतायां तुदेसे सीए' इत्यादि,एकवचनान्तरसा जहा एयस्स चेव वन्ना, फासा जहा चउपएसियस्स ।
पदचतुष्टये श्राद्यः । स्थापना चेयम्-:: अन्त्यपदस्यानेक-- दसपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय एग
वचनान्तत्वे तु द्वितीयः, स चैवम्-द्वयरूपो देशः शीत. बन्ने-जहा नवपएसिए जाब सिय चउफासे पत्ते, जइ
करूपस्तूष्णः पुनः शीतयोरकः स्निग्धः द्वितीयश्चोणः,
पतौ कक्षाविति रूक्षपदेऽनेकवचनम् , तृतीयस्त्वनेकवचनाएगवने एगवनदुवबतिवनचउवन्ना जहेव नवपएसियस्स, न्ततृतीयपदः, स चैवम्-एकरूपो देशः शीतो द्विरूपस्तूपंचवन्ने वि तहेव नवरं बत्तीसतिमो भंगो भन्नति, एवमेते ए- ष्णः, तथा यः शीतो यश्चोष्णयोरेकस्तो स्निग्धौ इत्येवं कगदुयमतियगचउक्कगपंचगसंजोगेसुदोन्नि सत्ततीसा भंग
स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स सक्ष इति, चतु
र्थस्त्वनेकवचनान्तद्वितीयपदः, स चैवम्-स्निग्धरूपस्य द्वसया भवंति, गंधा जहा नवपएसियस्स, रसा जहा एयस्स
यस्यैकः शीतो यश्च तस्यैव द्वितीयोऽन्यश्चैको लक्षः एताचेर वन्ना,फासा जाव चउप्पएसियस्स । जहा दसपएसिओ
दुष्णावित्युष्णपदेऽनेकवचनम् , स्निग्धे तु.द्वयोरेकप्रदेशाएवं संखेजपएसिओ वि, एवं असंखेजपएसिओ सुहमप- श्रितत्वादेकवचनं ते त्वेकत्वादेवेति, पञ्चमस्तु द्वितीरिणो वि अणंतपएसिश्रो वि एवं चेव ।। (सू०-६६८) |
यचतुर्थपदयोरनेकवचनान्ततया , स चैवम्-एकः शीतः 'परमाणु' इत्यादि, एगवन्ने' ति कालादिवर्णानामन्यतरयो।
स्निग्धश्च अन्यौ च पृथग् व्यवस्थितावुष्णौ चेत्युग्णाकत्तयोगात्, एवं गन्धादिष्वपि वाच्यम् , 'दुफासे' ति शीतोष्णास्त्रि
रनेकवचनम् , षष्ठस्तु द्वितीयतृतीयपदयोरनेकवचनान्तत्वे,
स चैवम् एकः शीतो रूक्षश्च अन्यौ च पृथग्व्यवस्थितावुग्धरूक्षाणामन्यतरस्याविरुद्धस्य द्वितयस्य योगाद द्विस्पर्शः,
प्णौ स्निग्धौ चेत्युष्णस्निग्धयोरनकवचनम्, सप्तमस्त्वनेकव तत्र च विकल्पाश्चत्वारः, शीतस्य निग्धेन रूक्षेण च क्रमेण योगाद्वौ, एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा |
चनान्ताद्यपदः, स चैवम्-स्निग्धरूपस्य द्वयस्यैकोऽन्य
चैक एतौ द्वौ शीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः बादराणामेव भवन्ति ।। 'दुपएसिए ण' मित्यादि, द्विप्रदे
पुनग्नेकवचनान्तादिमान्तिमपदः, स चैवम्-पृथकस्थितयोः शिकस्यैकवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामात् , तत्र च | शीतत्वरुक्षत्वे चैकस्य वोष्णत्वे स्निग्धत्वेच, नवमस्त्वनेककालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभे- वचनान्तत्वे श्राद्यतृतीययोः, स चैवं योनिदेशस्थयोः दात् , तत्र च द्विकसंयोगजाता दश विकल्पाः सूत्रसिद्धा| शीतत्वे स्निग्धत्वे च एकस्य चोष्णरुक्षत्वे चेति, 'पणपव, पवं गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौ द्विकसंयोगे वीसं भंग' ति, द्वित्रिचतुःस्पर्शसम्बन्धिनां चतुदशनवात्वेकः, रसम्वेकत्वे पञ्च द्वित्वे तु दश, स्पर्शेषु द्विस्पर्श- नां मीलनात् पञ्चविंशतिर्भङ्गा भवन्ति । 'चउपएसिए ण' तायां चत्वारः प्रागुक्ताः, 'जर तिफासे' इत्यादि 'सवे- मित्यादि' सिय कालए य नीलए य' ति द्वौ द्वावेकपसीए'त्ति प्रदेशद्वयमपि शीतम् १. तस्यैव यस्य देश एक रिणामपरिणताविति कृत्वा स्यात्कालको नीलकश्चेति प्रथमः, इत्यर्थः स्निग्धः२ देशश्च रूक्षः ३ इत्येको भङ्गका, एवम- अन्त्ययोग्नेकत्वपरिणामे सति द्वितीयः श्रावस्तृतीयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org