SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ वणप्फइ ( ८१४ ) अभिधानराजेन्द्रः । तंदुजगतवत्थुल चोरगमजारयाइ चिल्लियालक्कदगपिप्पलि यदव्विसोत्थिक सायमंडुक्कि मूलग सरिसवयंचिलसागजीवंतगाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति, एवं एत्थ वि दस उद्देगा जहेव वंसस्स । सत्तमो वग्गो सभत्तो । अह भंते ! तुलसीकहदलफजा अजाचू - यणाचोराजी दमणामरुयाइंदीवर सयपुप्फाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एत्थ वि दस उद्देसगा गिरवसेसं जहा वंसाणं । एवं एएसु सु वग्गेस असीति ८० उद्देसगा भवन्ति । ( सू० ६६० ) एवं समस्तोऽपि वर्गः सूत्रसिद्ध एवमन्येऽपि, नवरमशीतिर्भङ्गाः, एवं चतसृषु लेश्यास्वेकत्वे ४ बहुत्वे ४ तथा पदच तुष्टये षट्सु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकासद्भावात् २४, तथा चतुर्षु त्रिसंयोगेषु प्रत्येकमष्टानां सद्भावात् ३२, चतुष्कसंयोगे व १६, एवमशतिरिति । इह चेयमवगाहनाविशेषाभिधायिका वृद्धोक्ता गाथा-"मूले कंदे खंधे, तया य राजे पवाल-पत्ते य । सत्तसुं वि धणुपुहुत्तं, अंगुलिमो पुफ्फफलबीए ॥ १ ॥ " इति । भ० २१ ० ६ वर्ग । तालादिकानाह " " तालेगट्ठियबहुवी - यगा य गुच्छा य गुम्मवल्ली य । छस वग्गा एए, सट्ठि पुण होंति उद्देसा ॥ १ ॥ रायगिहे ० जाव एवं वयासी- अह. भंते ! तालतमालतक्कलितेतलि सालिसरलासारगल्लाणं •जाव केयतियकदलच.म्हरुक्ख गुंद रुक्खहिं गुरुक्ख लवंग रुक्खपूयफल खज्जूरिनालिएरी, एएसि गं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कहिंतो उववज्जंति एवं एत्थ वि मूलादीया दस उद्देसगा कायब्बा जहेव सालीणं, णवरं इमं गाणत्तं मूले कंदे खंदे तयाए साले य एएसु पञ्चसु उद्देसएस देवो ग उववज्जइ तिरिष्य लेस्साओ ठिती जराहणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई उवरिल्लेसु पञ्चसु उद्देसएस देवो उववज्जइ, चत्तारि लेस्साओ ठिई जहणं अतो. मुहुत्तं उक्कोसेणं वासपुहुत्तं श्रोगाहणा, मूले कंदे धगुहपुहुत्तं । खंधे तया य साले य गाउयपुहुतं, पत्राले पत्ते धणुपुहुत्तं, पुष्फे हत्थपुहुत्तं, फले बीए य अंगुलपुहुत्तं, सव्वेसिं जहणणेणं अंगुलस्स असंखेज्जइभागं से जहा सालीगं । एवं एए दस उद्देसगा बावीस मस्स पढमो वग्गो । अह भंते ! णिम्बऽम्चजंबुकोसंब तालऋङ्कोल्लपीलुसेलुसल्लइमोयइमालुयच उलपलामकरंजपुत्तं जीवगरिट्ठवहेडगहरियगभल्ला यउंवरियभरियखीरणिधायइ पिय। लुपूइयणिवायगसे रहयपासिय सीसवाय सिपुण्णागणागरुक्खसीव सोगाणं, एएसि णं जे जीवा मूलत्ताए नक्कमंति एवं मूलाऽऽदीया दस उद्देसगा कायव्वा गिरवसेसं जहा तालग्गो | बितिय वग्गो समत्तो । अह भंते ! अ Jain Education International For Private वणप्फड त्थियातिंदुयबोरक विट्ठअंबाड ग माउलिङ्ग बिल्लामलगफण सदालिम आसत्थउंबर वडणग्गोहणंदिरुक्खपिप्पलिसतरपिलक्खुरुक्खकाउंवरिय कुच्छ्रं भरियदेवदालितिलगलउयछतोहसिनसत्तवदधिवएणलोद्धधवचंद राज्जुणणीवकुडुगकलंबाणं, एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! एवं एत्थ वि मूलादीया दस उद्देसगा तालवग्गसरिसा यव्वा ० जाव बीयं, तो वग्गो समत्तो । अह भंते ! वार्तिगणे अल्लड पोडइ एवं जहा पावणाए गाहाणुसारेण यच्वं ०जाव गंजपाडणा वासिङ्कोल्लागं, एएसि गं जे जीवा मूलत्ताए वक्कमंति एवं एत्थ वि मूलादिया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयं ति णिरवसेसं जहा वसवग्गो चंउत्थो वग्गो समत्तो । ग्रह भंते ! सिरियकैाणवनालियकोरंट गबंधुजीवगम गोजा जहा पाए पढमपदे गाहाणुसारेण ०जाब खलणीयकुंदमहाजातीणं, एएसि गं जे जीवा मूलत्ताए वकमंति एवं एत्थ वि मूलादीया दस उद्देसगा खिरवसेसं जहा सालीणं । पञ्चमो वग्गो समत्तो । अह भंते ! पूसफलीकालिंगी तुंबीत उसी एलावालुंकी एवं पदाणि छिंदि - यव्वाणि पमवणागाहाणुसारेण जहा तालवग्गो ० जान afratafat कलिसकलिअकबोंदी, एएसि गं जे जीवा मूलत्ताए वकमंति एवं मूलादीया दस उद्देसगा कायव्वा जहा तालवग्गो खवरं फलउद्देसे ओगाहणाए जह अङ्गुलस्त असंखेजइभागं उक्कोसेणं धणुहपुहुतं ठितं चैव । छट्टो वग्गो समत्तो । एवं छसु वि वग्गेसु सङ्कि ई सन्वत्थ जहम्मे अन्तोमुहुत्तं उक्कोसेणं वासपुहुत्तं सेसं उद्देगा भवंति | ( सू० ६६१ ) 'ताले ' न्यादि तत्र 'ताले 'ति तालनमालप्रभृतिवृक्षविशेषविषयोद्देशकदशकात्मकः प्रथमो वर्गः, उद्देशकदशके च मूलकन्दादिविषयभेदात्पूर्ववत् । ' एगट्टिय 'त्ति एकमस्थिकं फलमध्ये येषां ते तथा, ते च-निम्याऽऽम्रजम्बूकौशाम्बादयः, ते द्वितीये वाच्याः । बहुवीयगा य' त्ति बहन थीजानि फलेषु येषां ते तथा, ते च श्रत्थिकतेन्दुकबदरकपित्थादयो वृक्षविशेषास्ते तृतीये वाच्याः । ' गुच्छा य' ति गुच्छा - वृन्ताकीप्रभृतयस्ते चतुर्थे वाच्याः । ' गुम्म 'ति गुल्मा:- सिरियक नवमालिकाको रराटकादयस्ते पञ्चमे वाच्याः । 'वल्ली च'त्ति वल्ल्य: पुष्पफलीकालिङ्गीतुम्बीप्रभृतयः ताः पृष्ठे वर्गे वाच्या । इत्येवं षष्ठवर्गो वल्लीत्यभिधीयते' वग्गा एए' त्ति पददशोद्देशकप्रमाणा वर्गा एते श्रनन्तरोक्ताः श्रत एव प्रत्येकं दशो देशकप्रमाणत्वाद्वर्गाणाम पटिदेशका भवन्तीति । इदं च शतमनन्तर शतवत्सर्व व्या. ख्येयम्, यस्तु विशेषः स सूत्रसिद्धः, एवम् इयं चेह वृद्धोक्ता गाथा - " पतपवाले पुरके, फले य बीए य होइ उवचाश्रो । रुक्नेसु सुग्गरणाएं, पत्थर सबस गंधे सु ॥ ६॥ ति । भ०२२० । Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy