SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ (८१३] वणप्फर अभिधानराजेन्द्रः। वणप्फ वि उदीरणाए वि । तेणं भंते ! जीवा किंकण्हलेस्सा- यवो। (भ० २१ श० १ वर्ग ४ उ०।) साले वि णीललेस्सा काउलेसा छन्वीसं भंगा दिही. जाव वेइंदि- | उद्देसोणेयव्यो । (भ० २१ श०१ वर्ग ५ उ०) पवाले वि या जहा उप्पलुद्देसए, ते णं भंते ! साली वीही गोधूमा उद्देसो भारिणयव्यो । (भ० २१ श.१ वर्ग ६ उ०।) • जाव जवजवगमूलगजीवे कालो केवचिरं होइ?, गोय- पत्ते वि उद्देसो भाणियव्यो । (भ० २१ श.१ वर्ग ७ मा! जहलेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं । उ०।) एए सत्त वि उद्देसगा अपरिसेसं जहा मृले तहा से णं भंते ! साली बीही गोधूमा०जाव जवजवगमूलगजीवे णयब्वा एवं पुप्फे वि उद्देसओ गवरं देवा उववज्जंति, पुढवीजीवे पुणरवि साली वीही० जाव जवजवगमूलगजीवे जहा उप्पलुद्देसे चत्तारि लेस्साओ असीतिभंगा ओगाकेवइयं कालं सेवेजा, केवइयं कालं गतिरागतिं करे हणा जहएणणं अङ्गुलस्स असंखेज्जइभाग उक्कोसेणं आ ?, एवं जहा उप्पलुईसए, एएणं अभिलावेणं जाव | अङ्गुलपुहुत्तं सेसं तं चेव सेवं भंते ! भंते ! ति। मणुस्सजीवे आहारो जहा उप्पलुद्देसे ठिती जहमेणं अं- (भ० २१ श० १ वर्ग ८ उ०।) जहा पुप्फे एवं फतोमुहुत्तं उक्कोसेणं वासपुहुत्तं समुग्घाया समोहया य उन्च ले वि उद्देसओ अपरिमेसो भाणियव्यो । (भ० २१ श० दृणा य जहा उप्पलुदेसे । अह भंते ! सबपाणा. जाव १ वर्ग : उ०1) एवं बीए उद्देसमो एए दस उद्देससव्वसत्ता साली वीही० जाव जवजवगमूलगजीवत्ताए उ गा पढमो वग्गो समत्तो (मू०-६८६ ) ( भ. २१ ववस्मपुवा हंता, गोयमा ! असतिं अदुवा अणंतखुत्तो श० १ वर्ग १० उ०) मह भंते ! कलायममूरतिलमुग्गसेवं भंते ! भंते ! ति । (मू०६८८) मासनिष्फावकुलथालिसंदगसडिणपलिपंथगाणं एए'ते ण भैते ! जीवा नाणावरणिजस्स कम्मरस कि बंधगा | | सि णं जे जीवा मुलत्ताए वक्कमंति ते शं भंते ! जीरा अबंधगा? इतः परं यदुक्तम्-'जहा उप्पलुद्देसर' त्ति अनेनेदं | कोहितो उववज्जति? । एवं मूलादीयां दस उद्देसगा सूचितम्-'गोयमा! नो अबंधगा बंधए वा बंधगा वा' इत्यादि। भाणियव्या जहेच सालीणं गिरवसेसं तं चैव वितिभो एवं वेदोदयोदीरणा अपि वाच्याः । लेश्यासु तु तिसृषु पईिशतिर्भकाः, एकवचनान्तत्वे बहुवचनान्तत्वे तथा त्रयाणां वग्गो समत्तो । अह भंते ! अयसिकुसुंभकोद्दवकंगुपदानां त्रिषु.द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकाभावाद् द्वादश रालगतुवरिगकोदूसासणसरिसवमूलगवीयावं एएसि संजे एकत्र च त्रिकसंयोगेऽप्राविति पर्दिशतिरिति । दिट्ठी' जीवा मलत्ताए वक्कमति तेणं भत! जीवा कमोहितो त्यादि दृष्टिपदादारभ्य इन्द्रियपदं यावदुत्पलोद्देशकबन्नेयम् . उववजंति ? एवं एत्थ वि मृलादीया दस उद्देसा जहेव तत्र दृष्टौ मिथ्यादृष्टयस्ते शाने अशानिनः , योगे काययोगिनः, उपयोगे द्विविधोपयोगाः, एवमन्यदपि । तत एवं सालीणं शिरवसेसं तहेव भाणियव्वं । तइमो वग्गो समत्तो। वाच्यम् . 'से णं भंते !' इत्यादिना असंखेज्जं कालमित्येतदन्ते- अह भंते! वंसवेणुकणगककावंसवारुवंसदंडाकुंडाविमानचंनानुबन्ध उक्तः । अथ कायसंवेधमाह · से गमि ' त्यादि। डावेणुयाकल्लाणीणं एएसि णं जीवा मूलनाए वक्कमंति'एवं जहा उप्पलउद्देसए'त्ति, अनेन चेदं सूचितम् , गोयमा! एवं एत्थ वि मृलादीया दस उद्देसगा जहेव साली खवरं देभवादेसेणं जहरणेणं दो भवग्गहणाई उक्कोसेणं असंखेन्जाई भवग्गहणाई कालादेसेणं जहम्मेणं दो अंतोमुहुत्ता उक्कोसेणं वो सब्बत्थ वि ण उववज्जइ, तिमि लेस्माभो सब्वत्थ वि असंखेजं कालमि' स्यादि 'आहारो जहा उप्पलहेए' इति छब्बीस भङ्गा । सेसं तं चेव । चउत्थो वग्गो समत्तो। एवं चासो ने भंते ! जीवा किमाहारमाहगिति गोयमा !| अह भंते ! उक्खुइक्खुवाडियावीरणाइक्कडभमासमुंठिसत्तधे दब्यो अणतपएमियाई' त्यादि समुग्याये ' त्यादि सतिमिरसयपोरगनलाणं एएसि शं जे जीवा मूलत्ताए अनेन च यत्सूचिन तदर्थलेशोऽयम्-तेषां-जीवनामाद्यास्त्रयः ममुदानास्तथा मारणान्तिकममुद्धातेन समवहना म्रियन्ने वक्कमंति एवं जहेव वंसवग्गो तहेव एत्थ वि मूलादीया दम असमवहता वा, नथोवृत्तास्ते निर्यसु मनुष्येषु चोपद्यन्त उद्देसगा णवरं संधुद्देसे देवो उववजति चत्तारि लेस्सामो इति । भ० २१ श. १ वर्ग १ उ. । पएणनामो, सेसं तं चैवं । पंचमो वग्गो समनो । प्रह अह भंते ! साली वीही जाव जवजवाणं एएसि णं जे भंते ! सेमियभंडियदग्भकोतियदन्भकुमदम्भगयोइद (इत) जीवा कंदनाए वक्कमंति ते गं भंते ! जीवा कमोहितो| लमज्जुणासादगरोहियंसमुभवक्खीरभूमएरंडकुरुमकुंदउत्रवजंति एवं कंदाहिगारेण सो चेव मूलुद्देसो अपरिसे- करवरसुंठविभंगमुहवयणथुरगसिप्पियमुंकलितणावं । एमो भाणियन्यो० जाव असतं अदुवा अणंतखुनो सेवं| एसि शं जे जीवा मूलनाए वकमंति एवं एत्थ भंते ! भंते ! ति । ( भ. २१ श० १ वर्ग १ उ० )| वि दस उद्देसगा मिरवसेसं जहेव वंसस्स । छट्ठा एवं खंधे वि उद्देसो तव्यो। ( म० २१ वग्गो समत्तो । मह भंने ! अम्भरुहवोयासहरिश. २ वर्ग ३ उ० ।) एवं तयाए वि उद्देसो। मनःनि २०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy