SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ सिय वांशिक - पुं० " मांसादिष्वनुस्वारे " ॥ ८ । १ । ७० ॥ इति श्रतोऽत् । वंशवादनशीले, प्रा० १ पाद । वंसी वंशी स्वी० मुरलिकाव्ये वाद्यमे ०२४० वांशी स्त्री वंशकरीलनिष्पत्रे सुराभेदे ०२४०० म० । श्रौ० । मीलंका - वंशीकलङ्का स्त्री० । वंशजालमय्यां वृत्त्याम्, शा० १ ० १८ श्र० । नि० । श्र० चू० । सीहिया-वंशीनखिका श्री० कुणाभ्यवनस्पतिमेरे -- उ० । उत० । वक वाक्य - न० 1 वचने, दश० । (100) अभिधान राजेन्द्रः । प्रज्ञा० १ पद । १ श्रु० ८ अ० । सीपचिया वंशीपत्रिका श्री० श्या पंजायापत्रकमिव या सा वंशपत्रिका । योनिभेदे, स्था० ३ ठा० १ उ० । ( व्याख्या ' जोणि ' शब्दे चतुर्थभागे १६५२ पृष्ठे दर्शिता । ) वंशीपासाय- वंशीप्रासाद- पुं० वंशगहनं तदुपलक्षितं प्रासादकभेय वाक्यभेद- पुं० । मुख्यविशेषताइयप्रयोजके वाक्य। दं वंशीप्रासादम् स्वनामख्याते सनिवे यतः प्रचलि तस्य ग्रह्मदत्तचक्रिणः समककान्तरवर्तिन्यमय ड तिशयः संजातः । उत्त० १३ श्र० । वंशीमुहा-वंशीमुखा - स्त्री० । द्वीन्द्रियजीवविशेषे, जी० १ प्रति० । प्रज्ञा० । स्य तन्त्रेणावृत्या वा कल्पिते खण्डद्वये, श्राचा० १ ० १ अ०५ उ० । - त्रि० । उत्पद्यमाने, शा० १ ० । सीमूलवंशीलन० गुदाद्वहिः स्थिते अलन्दकादिके ०२० स्था० (अत्र व्याख्या 'वसहि शब्दे अस्मिंश्रेय भागे हटव्या ) वक्कमाण- व्युत्क्रामत्वक्कय- वल्कज- न० । शणप्रभृतिके, वल्कजाते, आ० म०१ अ०। वकल-बकल १० सर्वत्र - रामचन्द्रे " ॥ | २ | ७६ ॥ इति लकारस्य लुक् । प्रा० । तरुत्वचि प्रति० । ऋषीणामुपकरणभेदे, भ० ११ ० ६ उ० । सूत्र० । ताव सरूवं विउब्वित्ता वक्कलं स्यित्था" श्र०म० १ ० । वर्षे, सूत्र० १० ५ ० १ ० । स्थापितत्वाद् बल्क ३वकलचीरियफलचीरिण-पुं० वल्कले स्थापित चीरीति । स्वनामख्याते तापसे, तं० । प्रा० भ० । श्रा० ० । तत्कथानकं वेदम् 66 वकुल- वकुल- पुं० । केसरे, यः स्त्रीमुखसीधुसिको विकसति० ॥ जं० ३ यक्ष० । बहुम-कुशु-पुं० [शवचारित्रे निर्धन्ये स्था० ५ डा० । अभूते जहा बकलचीरिस्स को पकली काले ते समये चंपारायण सुहम्मो गराइरो समोसढो, कोलियो राया वंदितुं निज्जाते कतप्पामो य जबू (नाम) रुवदंसणविहितो गणहरं पुच्छति - भगवं ! इमीसे महद परिसाए एस सदे पतसिनो व परिवितो मोहरसरीचे व किं मये पतेश सीसेवितं तवो या श्राचिं दाणं वा दिष्णुं, जतो परिसी तेयसंपत्ती । ततो भगवता भरियो सुखाहि एवं जहां तव पितुला सेपिय रक्षा व सामिग्रा कहितं कालें तेलं समय गुसित बेनिए सामी समोसरितो, सेसिचो राया तित्धमरससमुस्सुनो बंद हिजार, तरस य श्रग्गाली दुबे पुरिमा कुटुंबसंबद्धं कई करेमाणा पस्संति एगे साधु एगचलणपरिट्टितं समूसवियबाहुजुयल श्रतावेतं, तत्थेक्केण भणितं श्रहो एस महप्पा रिसी सूराभिमुो पनि एतस्स सग्गो मोसो वा हत्यातोति । चितिपल पचमिणा । ततो भगतिक यासि एस राया पसण्णवंदो । कतो एयस्स धम्मो, पुतोष पालो रजे ढवितो सो प मंतीहि जाओ मोइज्जति । सोऽले सो विवासियो तेरो वि राज्जति किं पाविहिति । तं च से चrj भाणवाघातं 19 वाक्यनिपाभिधानायाह निक्खेवो ( उ ) चउको, वक्के दव्वं तु भासदव्वाई । भावे भासासह, तस्स व एमडिआ णमो || २६६॥ निक्षेपस्तु चतुष्को नामस्थापनाद्रव्यभावलक्षणो वाक्येवाक्यविषयः, तत्र नामस्थापने क्षुराणे, 'द्रव्यं' तु-द्रव्यवाक्यं पुनर्झशरीभव्यशरीरव्यतिरिक्तं भाषाद्रव्याणि भाषकेण गृहीतान्यनुच्चार्यमाणानि भाव इति भाववाक्यम् भाषाशब्द:- भाषाद्रव्याणि शब्दत्वेन परिणतान्युच्चार्यमाणानीत्यर्थः । तस्य तु वाक्यस्य एकर्थिकानि श्रमूनि वक्ष्यमाणलक्षणानीति गाथार्थः ॥ दश० ७ अ० २ ० । ( तानि एकार्थिकानि भासा शब्दे पञ्चमभागे १५२२ पृष्ठे मतानि ।) 3 4 Jain Education International वल्क- पुं० । त्वचि स्था० १० ठा० ३ उ० । श्राचा० । क- त्रि० । कुटिले, आ० क० १ ० । षो० । वक्रवर्षात - व्युत्क्रान्त- त्रि० । उत्पन्ने, कल्प० १ अधि०१ क्षण । शा०| वति व्युत्क्रान्ति श्री० । उत्पत्ती स्थानात्प्राप्तस्योत्पादे स्था० ६ ठा० ३ उ० | निष्क्रमणे, प्रज्ञा० १ पद । स्था० । १६५ - बकलचीरि प्रज्ञापनायाः पठे पदे, व्युत्क्रान्तिलक्षणाधिकारयुक्तत्वात्तस्य । प्रज्ञा० १ पद । स्था० । भ० । वक्ककर - वाक्यकर - पुं० । गुरुनिर्देशकरणशीले, " बाइओ वायवं वक्ककरे सपुज्जो" दश० ६ श्र० ३ उ० । वल्ककर - पुं० । चर्मकारे, श्राव० ४ श्र० । वक्कगय- वाक्यगत - न० । वाक्ये वचनरचनात्मनि गतं वाक्यगतम् । उत्त० पाई० १ अ० । वाक्यविषये, उत्त० १ ० । वकत्थमेतविसय- वाक्यार्थमात्रविषय- पुं० [सकलशाखगतवचनाविरोधिनिर्णीतार्थे वचनं वाक्यं तस्यार्थमात्रं प्रमाणं नयाधिगमरहितं तद्विषयस्तद्गोचरो वाकार्यमात्रविषयः । केवलवाक्यार्थगोचरे, पो० ११ वि० । नबंध-वन्कबन्ध-पुं० [प्रभृतिक कलबन्धने, विचा For Private & Personal Use Only - - www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy