SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ (७७६). बंफित्र अभिथानराजेन्द्रः। पंसित्र वंफिभ-काडचित-त्रि० । कवलिते, “ घत्थं कवलिअं अ- पक्खिविऊण नयरं पविट्ठो, सो एगेण नयरधुत्तेण पुच्छिनो. सिनं विलंपिनं वफिनं खानं" पा० ना.७७ गाथा। कई सगडतित्तिरी खम्भा, तेण गामिनपण भमा तप्पणा भुक्त, दे० ना०७ वर्ग ३५ गाथा । दुयालियाए लम्भति, तो तेण सक्खिण उाहणित्ता वंस-वंश-पुं० । परम्परयोत्पत्तिप्रवाहे, विशे० ! प्रा०म०।- सगडं तित्तिरीए सह गहियं, एसिलगो चेव किल मा० । क्रमभाविपूर्वपुरुषप्रवाहे, नं० । पुत्रपौत्रादिपरम्परा- एस वंसगु ति, गुस्खो भणति-ततो सो गामेल्लो दीयाम् , स्था० १० ठा० ३ उ० । अन्वये, संथा । सन्ताने, लमणसो अच्छा, तत्थ व एगो मूलदेवसरिसो मस्सो स्था० ठा०३ उ०। हरिवंशादिके, हा०१ श्रु० १६ १०। आगच्छह , तेस सो दिवो, तेण पुच्छिो किं मियायसि वेणी, बा.१७०१७ १०। प्रशा०ा औ०। आचा। छित्त्व अरे देवाणुप्पिया !!, तेरण भणियं-अहमेगेण मोहेण इमेस राधारभूते, भ०८०६ उ० । महति षष्ठवंशे, रा०।" जो पगारेण छलियो, तेण भणियं-मा बीहिह, तप्पणा दुयाई रसमया वंसकवे का य" जी०३ प्रति०४ अधिकारा लियं तुमं सोवयारं मग्ग, माइट्ठाणं सिक्खाविश्रो, एवं भवउ वायदे, नं०। भाचा प्रश्न । “अट्रसय बंसाणं अट्ट त्ति भणिऊण तस्स सगासं गो, भणियं चऽणण-मम सयं बसवायगावं" रा०। वेणी, "वंसो वेणू वेलू य" पाइ० जइ सगडं हियं तो मे यासिं तप्पणा दुयालियं सोषयारं ना०१४४ गाथा। दवावेदि, एवं होउ लि, घरं खीमो महिला संदिट्ठा, अलंजंबुद्दीवे दीवे भरवएसु वासेसु एगमेगाते भोसप्पिणी कितविभूसिया परमेण विणपण एअस्स तप्पणा दुयालिय देहि सा वयससमं उबट्ठिया, तो सो सागडिओ भणतिउस्सप्पिणीए तमो वंसामो उप्पजिंसु वा उप्पअंति वा मम अंगुली छिया इमा चीरेणावेढिया ण सकेमि उहडयाउप्पज्जिस्संति वा, तं जहा-अरिहंतवंसे, चक्कवाट्टिवंसे, द- लेडं, तुम अदुयालिउं देहि, अदुवालिया तेण हत्थेण गसारवंसे २१, एवं० जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे हिया गाम तेणं संपट्टियो, लोयस्स य कहेति-जहा मए २५ (सू०-१४३४) स्था० ३ ठा०१०। । सतित्तिरिगेण सगडेण गहिया तप्पणादुयालिया, ताहे तेण वंसकरिखय-वंशकरीलक-न० । कोमलाभिनववंशावयववि धुत्तेण सगडं विसज्जियं, तं च पसाएऊण भजा णियत्तिया, शेष, रा०। एस पुण लूसो चेव कहाणयवसेण भणियो । एस लो इयो, लोगुत्तरे वि-चरणकरणानुयोगे कुस्सुतिभावियस्स बंसकवेन्लुय-वंशकवेन्लुक-न० । उभयतस्तिर्यकस्थाप्यमाने तस्स तहा बंसगो पउज्जति जहा सम्म पडियजति । व. घरो, रा०। जी। ब्वाणुभोगे पुण कुप्यावयणिो चोइज्जा, जधा-जति जि. बंसग-व्यंसक-पुं० । व्यंसयति परं व्यामोहयति शकटति णपणीए मग्गे अस्थि जीवो अस्थि घडो, अस्थिसं जीवे शिरीप्राहकधूर्तवद् पः स व्यंसकः । दुहेतुमेदे, स्था० । वि, घड वि, दोसु वि अविसेसेण वा ति, तेण अस्थित्ततथाहि-कश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन न. सहतुल्लत्तणेण जीवघडाणं एगत्तं भवति । अह अस्थि भागरं प्रविष्टः, उनो धूर्तेन, पथा-शकटतित्तिरी कथं लभ्य- वाओ तिरित्तो जीवो, तेण जीवस्स प्रभावो भषा ति एस ते!, सच किलाय शकटसका तित्तिरी याचत इत्यभिप्रा- किल एदहमेतो चेव वंसगो, लूसगेण पुण पत्थ इम उत्तरं यादवोचत् तर्पणालोडिकयेति, सक्त्वालोडनेन जलाद्यालो- भाणियब्व-जदि जीवघडा अस्थित्ते बट्टति तम्हा तेसिडितसमिरित्यर्थः, नतो धूर्तः साक्षिण पाहत्य सतित्तिरी- मेगतं संभावेहि , एवं ते सव्यभावाणं एगतं भवति , के शकटं जमाइ,उक्लवांश्च मदीयमेतद, अनेनैव शकतित्ति- कहं ?, अन्थि घडो अत्थि पडो अत्थि परमाणू , अन्थि रीति पत्तत्वात्, मया तु शकटसहिता तित्तिरी शकटति- दुपएसिए खंधे, एवं सब्वभावेसु अत्थि भावो धट्टा लि काउं तिरीति गृहीतत्वादिति, ततो विषण्णः शाकटिक इति,पत्रो- किं सम्वभावा एगी भवन्तु, एत्थ सीसो भणति-कहं पुण कम्-" सासगरतित्तिरी वंसगम्मि हेउम्मि होइ नायव्वा" पतं जाणियब्ध ?, सब्वभावेसु अस्थिभावो बट्टति, ण य ते इति, स वैषम्-अस्ति जीवोऽस्ति घट इत्यभ्युपगमे जीव एगीभति। भापरिश्रो पाह-प्रणेगंतानो एतं सिज्झर घटयोरस्तित्वमविशेषेण वर्तते ततस्तयोरेकत्वं प्राप्तमभिन्न इत्थ दिटुंतो-बारोवणस्सती,वणस्सा पुण खदिगे,पालासो शणविषयत्वादिति व्यंसको हेतुः, मटशनविषयघटस्वरूप | वा, एवं जीयो वि णियमा अस्थि, अस्थिभावो पुष जीवो बत्, प्रथाऽस्तित्वं जीवादौ न वर्तते; ततो जीवाचभावः व होज्ज अन्नो या धम्माधम्मागासादीणं"ति । उक्नो व्यंसकः। स्यादस्तित्वाभावादिति व्यंसकः प्रतिवादिनो म्यामोहक दश०१०। स्वादिति । स्था०४ ठा०३ उ० । मि० चू० । दश वंशक-पुं० । दण्डके, दण्डकाकुट्टणे, पं० २०४ार । जं। साम्प्रतं व्यंसकमाह वंसप्फाल-देशी-प्रकटे ऋजौ,चुलीमूले,देना०७वर्गधगाथा। सा सगरतित्तिरीवं-सगम्मि हेउम्मि होई नायवा। वंसा-वंशा-खी० । शर्कराप्रभायां नरकपृथिव्याम , तृतीयप्रस्य म्याक्या-सा शकटतित्तिरी व्यंसकहती नरकपृथिवी हि गोत्रेण शर्करप्रभा नाम्ना बंशा । जी. ३ भवति, सातव्यत्यक्षरार्थः ॥ भावार्थः कथानकाद प्रति०१ अधि०१० । स्था। बसेयः, तस्येवम्-" जहा एगो गामिलगो सगडं | वंसालय-वंशालय-पु० । वैताव्यनगे उत्तरघेण्यां स्वनामकट्ठाण भरेऊण नगर गच्छर, तेण गच्छंतेण अंतरा एगा ख्याते नगरे, कल्प०१अधि०७क्षण । श्रा०चू० । तित्तिरी मझ्या विद्या. सो तं गिरहेऊरा सगडस्स उवरि: । वंसिन-ध्यंसित-त्रि० । छुलिते, अनर्थप्राप्ते,मा.१४०१३अण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy