SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ (७५७) अभिधानराजेन्द्रः। हिक लोहिल्ल-लोभवत-त्रि०। मत्वर्थे जप्रत्ययः। लोभिनि, वृ न्हादिजण-द्वादिजनन-न० । हादेर्जननमुत्पत्ति - १ उ० । लम्पटे, दे० ना०७ वर्ग २५ नाथा। विजननम् । प्रमोदोत्पादने, व्य०१० । मनःप्रहतिजलोही-लौही--स्त्री० । मण्डकादिपचनिकायाम् , भ. ५ | नके, व्य० ३ उ० । श०७ उ० । अनु० । श्रायसभाजनविशेषे, सूत्र० १ श्रु०५ल्हिक्क-निली०-धा० । तिरोधाने, निलीमेनिलीम-णिअ०१ उ० । कन्दविशेषे , जी०१ प्रति। वनस्पतिविशेषे , लुक-णिरिग्ध-लुक-लिक-हिकाः" ॥ ८।४। ५५ ॥ श्राचा०१ ०१ १०५ उ० । इति निपूर्वस्य लीधातोल्हिकादेशः। लिका। निलीरहस-संस-धा० । अधःपतने, “संसहस-डिम्भौ" ॥ ४॥ यते । प्रा०४ पाद । १६७॥ इति संसधातोर्व्हसादेशः । लहसइ । संसति । प्रा०। रहसुण-लशुन-न०। कन्दविशषे, प्रव०४ द्वार । नष्ट-त्रि०। “लेनाप्फुरणादयः"।४। २५८ ॥ इति रहादि-हादि-खी । द्वादनं हादिः, औणादिक इप्रत्ययः ।। निपूर्वस्य लीधातोः हिमादेशः। हिको-नष्टः। निलीने, प्रहत्तो, व्य०१ उ०। तिरोहिते, प्रा०४ पाद । R इति श्रीमत्सौधर्मबृहत्तपागच्छीय -कलिकालसर्वज्ञकल्यश्रीमद्भहारक-जैन श्वेताम्बराऽऽचार्य श्री श्री १००० भीमद्विजयराजेन्द्रसूरीश्वरविरचिते 'अजिधानराजेन्द्रे' . लकाराऽऽदिशब्दसकलनं समाप्तम् ॥ WHAT HTTTTTTTTTERTIFFERTIFTTTTTTTTITY Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy