________________
सोलुय अभिधानराजेन्द्रः।
खोहियपाणि लोलुय-लोलप-पुं० । लम्पदे, उत्स० २ ० । पिशिते, उत्त० लोहिग्राम-लोहिताय-नामधातुः । लोहितस्येवाचरणे, ७० । गृखौ, सूत्र. २ श्रु०६अ। रत्नप्रभायां पूर्वावलि- “क्योर्यलुक" ॥८।३।१३८ । इति यस्य लुक । लोहियाइ । कायां नरकेन्द्रके, स्था०७ठा०३ उ० प्रा० म०।
लोहिआभइ । लोहितायते, प्रा० ३ पाद । लोलुवाविभ-देशी-रचिततृष्णे, दे० ना०७ वर्ग २५ गाथा । लोहिच्च-लौहित्य-पुं० । लोहितग्रंपत्ये, जं. ७ वक्षः । लोव-लोप-पुं० । मदर्शने, अनु० ।
स्था० । भूतदत्ताचार्यशिध्ये, “ सम्भावुम्भाषणया तत्थं
लोहिच्चसामाण ॥ ४० ॥” नं0। शत्रुञ्जयपर्वते, ती० १४ लोह-लोभ-पुं०। द्रव्याधभिकालायाम् , उत्त०६०। अभिचले, पा०। “दुक्वंय जस्स न हो मोहो, मोहो हो | लोहिच्चायस-लोहित्यायन-न० । लोहितर्षिगोत्रापत्ये, सू० अस्सन होताहा । तल्हा हा जस्स न होर लोहो,| प्रा
प्र० १० पाहु।
। लोहोरो जस्स न किंचणाऽवि ॥१॥" उत्त० ३२ १०। "जहा लाहो तहा लोहो, लाहा लोहो पवई। दोमासकयं
लोहिणी-लोहिनी-स्त्री० । कन्दविशेषे, उत्त० ३६० भ०। कज्जं, कोडीए दिन निट्टियं ॥१॥" उत्त०७०। गृद्धौ,
| बादरबनस्पतिकायभेदे, प्रशा० १ पद। प्रव०४१ द्वार । असंतोषात्मके भावपरिणामे, प्रव० २१६ | लोहिय-लोहित-न० । रुधिरे, सूत्र० १ श्रु०५० १ उ० । द्वार । “एगे लोभे" स्था० १ ठा० । मूर्छायाम् ,१०३अधिक। | 'लोहियपूयपाइणी' लोहितं-रुधिरम् , पूयम्-रुधिरमेव लोलतापरिकामे, अष्ट०३ अष्ट । लुब्धतायाम् , निग्रहशील | पकं ते द्वे अपि पक्वं शीलं यस्यां सा लोहितपूयपात्वे ममत्वबुद्धौ, दर्श०१ तत्व । (मायालोभी 'कसाय' चिनी । सूत्र०१ श्रु० ५० १ उ० । सूत्र० । हिजशम् तृतीयभागे ३१८ पृष्ठे व्याख्याती।) (अतिलोभतो लादिवत् लोहितवर्णपरिणते रक्त, प्रशा० १ पद । स्वनामयक्षवावाप्तिरार्यमोः सा च 'अज्जमंगु' शब्दे प्रथ- स्याते महाग्रहे, " एगे लोहिए।" स्था० १ ठा। . ममागे २११ पृष्ठे उक्ला । (अत्र कथा रष्टान्ताभ' लोभ'
लोहियकुंथु-लोहितकुन्थु-पुं० । पारस्वरूप कुन्धौ, जी०३ शम्मेऽस्मिन्नेव भागे गताः।)
प्रति०१ अधि० २ उ०।। लोह-न । यसि, प्रश्न०१ आश्रद्वार । "लोहागरधम्म
लोहियक्ख-लोहिताच-पुं०। स्वनामख्याते महाग्रहे, कल्प०१ मालपमधमेतिघोसं" लोहस्येवाकरे मायमानस्यामिना
अधि०६म। " दो लोहियक्खा।" स्था.२ ठा०३ उ०। ताप्यमानस्य धमधमायमानो धमधमेति वर्णव्यक्तिमिवोत्पा
स्वनामन्याते रमविशेषे , रा०। जी०। जंकप्रसाशा दयन् घोषः शम्बो यस्य सः। भ०१५ श०। "लोहं कालायस"
।
सूत्रः। श्रा०म०।" लोहियक्खपवंसग" लोहिताक्षमयाः पा० ना० २३० गाथा।
प्रतिवंश येषां तानि लोहिताक्षप्रतिवंशकानि । जी० ३ लोहकडाह-लोहकटाह-न०। बृहत्कुण्डिले (अनु०) भाजन
प्रति० ४ अधि० । चमरस्य असुरेन्द्रस्य महिषानीकाविशेष भ०८ श०६ उ०।
धिपती, स्था० ५ ठा०१ उ०। शकस्य देवेन्द्रस्य अपलोहकडाही-लोहकटाही-स्त्री०।कवेल्याम् , भ०५ श०७ उ०। त्यस्थानीये , भ०३ श० ७ उ० । रत्नप्रभायाः पृथिव्याः लोहग्गल-लोहार्गल-न०। पुष्कलावतीविजये स्वनामख्याते स्वनामख्याते काण्डे, स्था० १० ठा० ३ उ०। नगरे, कल्प० १ अधि०७ क्षण । वज्रजास्य रामः स्वनाम- |लोहियक्खकूड-लोहिताचकूट--पुं०। जम्बूद्वीपे द्वीपे गस्याते पुरे च । प्रा० क०१०।
न्धमादने वक्षस्कारपर्वते स्वनामख्याते षष्ठे कटे, स्था० लोहजंघ-लोहजड्य-पुंआउज्जयिनीनगरे चण्डप्रद्योतराजदूते, 5 ठा० ३ उ०। उत्त० ० " लोहजडो लेखहारी, अग्निभीहस्तथा |लोहियक्वविउड-लोहिताचबिम्बोष्ठ-त्रिकालोहिताक्षरथः। स्त्रीरत्नं च शिवा देवी, गजो नलगिरिस्तथा ॥१॥"| रत्नवत् विम्बवच-बिम्बाफलवत् ओष्ठौ येषां ते लोहिश्रा० ० ४ ०। द्वितीयवासुदेवप्रतिशत्रौ, स०। ती०। | तातबिम्बोष्ठाः। प्रारकोष्ठेषु, जी० ३ प्रति० ४ अधि०। लोहजघवल-लोहजालन-न० । मथुरायां स्वनामख्याते | लोहियगंगा-लोहितगङ्गा-स्त्री० । गोशालकपरिभाषिते बने, ती०८ कल्प।
परिमाणभेदे, भ०१५ श०। लोहज्ज-लोहार्य-पुं०। उत्पत्रकेवलबानवीरस्य मिक्षादायके
लोहियणाम-लोहितनामन्-न० । यदुदयाज्जन्तुशरीरं लो. साधी, प्रा०म०१०।
हितं रकं हिलकादिवद्भवति तमोहितनाम । वर्णनामभेदे, लोहविलीणतत्त-लोहविलीनतल-त्रि०। लोहमयस्तात्तप्तम्-|
| अतितापविलीनलोहसरशे, स्त्र० १ श्रु०५७०२ उ०।।
| लोहियपत्त-लोहितपत्र-पुं० । चतुरिन्द्रियजीवभेदे , प्र. नोटारिय-लोहाकग्नि-पुं०।लोहाकरोऽस्थास्तीति लोहा- झा ०१ पद। करिकः । लोहखनिस्वामिनि, मोघः।
लोहियपाखि-लोहितपाणि-त्रि०। प्राणिवत्कर्तनेन लोलोहारंबरीस-लोहकाराम्बरीष-पुं० । लोहकारभादेषु, स्था०
हितौ रकारकतया पाणी हस्तौ यस्य । प्राणिहिंसया लोहिमा० ३ उ०।
। तहस्ते, विपा०१ श्रु०२ अशा । सूत्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org