SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ( ६७६ ) अभिधान राजेन्द्रः | लेखा दुरूहित्ता सव्व समंता समभिलोएज्जा, तए णं से पुरिसे धरणितलगयं पुरिसं पणिहाय सव्वत्र समंता समभिलोएमाणे समभिलोएमाणे बहुतरागं खेत्तं जागर, • जाव विसुद्ध रागं खेत्तं पासह, से तेणद्वेगं गोयमा ! एवं बुच्चइ - नीललेस्से नेरइए कण्हलेस ० जाव विमुद्धतरागं खेत्तं पासइ । काउलेस्से णं भंते ! नैरइए नीललेस्सं नेरइयं पणिहाय ओहिणा सव्चओ समंता समभिलोएमाणे सत्रभिलोएमाणे केवतियं खेत्तं जाणइ पासह १, गोमा ! बहुतरागं खेत्तं जागइ पासइ० जाव विसुद्ध - तरागं खेत्तं पासति । से केणणं भंते एवं वुच्चइ-काउलेस्से गं नेरइए० जाव विसुद्धतरागं खेत्तं पासइ १, गो मा ! से जहा नामए केइ पुरिसे बहुसमरमणिज्जाश्रो भूमिभागाओ पव्वयं दुरूहइ दुरूहित्ता दोऽवि पाए उच्चाविया ( वइत्ता) सन्वत्र समंता समभिलोएज्जा तए गं से पुरिसे पव्त्रयगयं धरणितलगयं च पुरिसं पणिहाय सव्व समंता समभिलोएमाणे बहुतरागं खेत्तं जाणइ बहुतरागं खेत्तं पासइ० जाव वितिमिरतरागं पासइ, से तेणट्टेणं गोयमा ! एवं वुच्चइ - काउलेस्से गं नेरइए नीललेस्सं नेरइयं पणिहाय तं चैव० जाव वितिमिरतरागं खेत्तं पासइ || ( सू० २२३ ) 'कण्हलेसे णं भंते !' इत्यादि, कृष्णलेप्यो भदन्त ! कfearfantsपरं कृष्णलेश्याकं प्रणिधाय - श्रपेदयावधिना - अवधिज्ञानेन सर्वतः सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षु समभिलोकमानो— निरीक्षमाणः कियत्किपरिमाणं क्षेत्रं जानाति कियद्वा क्षेत्रमवधिदर्शनेन पश्यति ?, भगवानाह - गौतम । न बहुक्षेत्रं जानाति नापि बहुक्षेत्रं पश्यति, किमुक्कं भवति ? - श्रपरं कृष्ण लेश्याकं नैरयिकमपेक्ष्य न विवक्षितः कृष्णलेश्याको योग्यतानुसारेणातिविशुद्धोऽपि नैरयिकोऽतिप्रभूतं क्षेत्रमवधिना जानाति पश्यति । एतदेवाह-न दूरम् — अतिविप्रकृष्टं क्षेत्रं जानाति नाप्यतिविप्रकृष्टं क्षेत्रं पश्यति, किं तु इत्वरमेव - स्वरूपमेवाधिकं क्षेत्रं जानाति इत्वरमेवाधिकं क्षेत्रं पश्यति, एतच्च सूत्रं समानपृथिवीककृष्ण लेश्य नैरयिकविषयमवसेयमन्यथा व्यभिचारसम्भवात् तथाहि सप्तमपृथिवीगतः कृष्णलेश्याको नैरथिको जघन्यतो गब्यूतार्द्ध जानाति, उत्कर्षतो गव्यूतम्, षष्ठपृथिवीगतः कृष्णलेश्याको जघन्यतो गव्यूतमुत्कर्षतः सार्द्धम्, पञ्चमपृथिवीगतः कृष्णालेश्याको जघन्यतः सार्द्धं गव्यूतमुत्कर्षतः किञ्चिदूने द्वे गव्यूते । ततो द्विगुणत्रिगुणाधिकक्षेत्र सम्भवाद् भवत्यधिकृतसूत्रस्य व्यभिचारः, यथा समानपृथिवीकमपरं कृष्णले - श्याकं नैरयिकमपेदयातिविशुद्धोऽपि कृष्णलेश्याको नैरनिको मनागधिकं पश्यति नातिप्रभूतं तथा दृष्टान्तेनोपपिपादयिषुराह - 'से केराट्ठे भंते !' इत्यादि, इयमंत्र भावनायथा समभूभागव्यवस्थित एव कश्चित् विवक्षितः पुरुषः चक्षुर्नैर्मल्यवशात् मनागधिकं पश्यति न प्रभूततरं तथा। Jain Education International For Private लेसा विवक्षितोऽपि कश्चित् कृष्णलेश्याको नैरयिकः स्वभूमिकानुसारेणातिविशुद्धोप समानपृथिवीकमपरं कृष्णलेश्याकं नैरयिकमपेक्ष्य यदि परमावधिना मनागधिकं पश्यति न तु प्रभूततरम्, श्रम समभूभागस्थानीया समाना पृथिवी, स्वभूमिकासमाना च कृष्णरूपा लेश्या, चक्षुः स्थानीयमवधिज्ञानम् । एतावता चैतदपि ध्वनितम्-यथा समभूभागव्यवस्थितः पुरुषः सर्वतः समन्तादभिलोकमानो गतीगते पुरुषमपेक्ष्यातिप्रभूततरं पश्यति तथा पञ्चमपृथिवीगतः स्वभूमिकानुसारेणातिविशुद्धः कृष्णलेश्याको विवक्षितोऽपि नैरयिकः सप्तमपृथिवीगतं कृष्णलेश्याकमतिमन्दानुभागावधिनैरविकमपेक्ष्यातिप्रभूतं पश्यति, मनागधिकत्रिगुणक्षेत्रसम्भवात् ॥ सम्प्रति नीललेश्याकविषयं सूत्रमाह-' नीललेसे गं भंते! नेरइए कराहलेलं नेरइयं पणिहाए ' इत्यादि, अक्षरगमनिका सुगमा, नवरं 'वितिमिरतरागं खेत्तं जागर ' इति विगतं तिमिरम- तिमिरसम्पाद्यो भ्रमो यत्र तद्वितिमिरम् इदं वितिमिरमिदम् वितिमिरमनयोरतिशयेन वितिमिरं वितिमिरतरम् ' द्वयोर्विभज्ये तरवि' ति तरप्प्रत्ययः । ततः प्राकृतलक्षणात् स्वार्थै कप्रत्ययः पूर्वस्य च दीर्घत्वम्, अत एव विशुद्धतरं - निर्मलतरम् श्रतीव स्फुटप्रतिभासमितियावत् । भावना त्वियम् - यथा धरणितलगत पुरुषमपेक्ष्य पर्वतारूढः पुरुषोऽतिदूरं क्षेत्रं पश्यति तदपि प्रायः स्फुटमतिभासं तथा विवक्षितोऽपि नीललेश्याको नैरयिको योग्यतानुसारेणातिविशुद्धावधिः कृष्णलेश्याकं नैरकमपेक्ष्यातिदुरं वितिमिरतरं स्फुटप्रतिभासं च क्षेत्रं जानातीति । श्रत्र पर्वत स्थानीया उपरितनी तृतीया पृथिवी अतिविशुद्धा च स्वभूमिकानुसारेण नीललेश्या, धरणितलस्थानीया श्रधस्तनी कृष्णलेश्या, चक्षुः स्थानीयमवधिज्ञानमिति ॥ सम्प्रति नीलेश्याकमपेच्य कापोतलेश्याविषयं सूत्रमाह- काउलेस्से णं भंते! नेरइए नीललेस्सं नेरइयं पणिहाये ' त्यादि, क्षरगमनिका सुगमा, नवरम् ' दोत्रि पाए उच्चावइत्ता ' इति, द्वावपि पादौ उच्चैः कृत्वा द्वावपि पार्थी उत्पाटयेत्यर्थः, भावना त्वियम् - यथा पर्वतस्योपरि वृक्षमारूढः सर्वतः समन्तादवलोकमानो बहुतरं पश्यति स्पष्टतरं च तथा कापोतश्यो नैरयिकोऽपरं नीललेश्याकमपेक्ष्य प्रभूतं क्षेत्रमवधिना जानाति पश्यति च तदपि च स्पष्टतरमिति । इह वृक्षस्थानीया कापोतलेश्या उपरितनी च पृथिवी पर्वतस्थानीया नीललेश्या तृतीया च पृथिवी, चतुःस्थानीयमवधिज्ञानमिति || ( ७ ) सम्प्रति का लेश्या कतिषु ज्ञानेषु लभ्यते इतिनिरूपयितुकाम आह कहलेसे गं भंते ! जीवे कइसु नाणेसु होज्जा १, गोमा ! दो वा तिसु वा चउसु वा नाणेसु होज्जा, दोसु होमाणे ग्रामिणबोहियसुयनाशे होजा, तिसु होमाणे आभिणिबोहियसुयनाणओहिनासु होजा , वनासु होज्जा, चउसु होमाणे आमणिबोहिययहवा तिसु होमाणे श्रभिणित्रोहियसुयनागमणपञ्जहिमपज्जवनासु होज्जा, एवं ० जाव पम्हलेसे । सुकलेसे णं भंते ! जीवे कइसु नासु होजा ?; गो Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy