SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ (६७) अभिधानराजेन्द्रः। लेसा गम्भयतिरियनरेसु, छल्लेसा तिनि सेसाणं ॥ ३॥" णियाणं तिरिक्खजोणिणाणं समुच्छिमाणं गम्भवक्कंतिप्रशा०१७ पद २ उ०। (एतेषां जीवानामरूपबहुत्वम् 'अप्पाब- | याण य सव्वेसिं भाणियव्वं • जाव अप्पड्डिया वेमाहुय' शब्द प्रथमभागे ६५८ पृष्ठे गतम्) सौधर्मेशानकल्पे देवाः तेजोलेश्या णिया देवा तेउलेस्साणं सव्वमहड्डिया वेमाणिया सुकदोसु कप्पेसु देवा तेउलेस्सा पप्मता, तं जहा-सोहम्मे लेसा । केई भणंति-चउवीस दंडएणं इड्डी भाणियव्या । चेव, ईसाणे चेव । स्था० २ ठा०४ उ० । जी। (मू० २२१)। (४) असुरकुमारादीनां देवानां कति लेश्या भवन्तीत्याह- 'एएसि ण भंते ! जीवाणं कराहलेसाण' मित्यादि, सुगअसुरकुमाराणं चत्तारिलेस्सातो परमत्ता,तं जहा-कएह- | मम् , नवरं लेश्याक्रमेण यथोत्तरं महचिकत्वं यथाऽर्वाक अल्पर्द्धिकत्वं भावनीयम् , एवं नैरयिकतिर्यग्योनिकमनुलेसा णीललेसा काउलेस्सा तेउलेस्सा,एवंजाब थणि प्यवैमानिकविषयारायपि सूत्राणि येषां यावत्यो लेश्यास्तेषां यकुमाराणं,एवं पुढवीकाइयाणं आउवणस्सइकाइयाणं वा- | तावतीः परिभाव्य भावनीयानि । प्रज्ञा० १७ पद ३ उ० । णमंतराणं सव्वेसिं जहा असुरकुमाराणं । (सू० ३१६ ) (किलेश्यो जीवः किलेश्येषूपपद्यते इति 'उबवाय' शब्दे असुरादीनां चतस्रो लेश्या द्रव्याश्रयेण, भावतस्तु षडपि द्वितीयभागे १७६ पृष्ठे गतम् ) कृष्णलेश्यादिनैरयिकः किंसबदेवानां मनुष्यपञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च ष-| लेश्येषूपपद्यते इति तस्मिा व भागे तस्मिन्नेव शब्दे १७५ उपीति, पृथिव्यब्वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्ते | पृष्ठे उक्नम् । कृष्णलेश्यादिः नीललेश्यादिषूपपद्यते इत्यपि रिति तेषां चतस्र इति उक्तलेश्याविशेषेण च विचित्रपरि- | तस्मिन्नेव भागे तस्मिन्नेव शब्दे १२० पृष्ठे गतम् ।) णामा मानवाः स्युरिति । स्था० ४ ठा० ३ उ० । (किं- (६) कृष्णलेश्यः कृष्णलेश्यं प्रसिधाय अवधिना कियत्क्षेत्र लेश्याको नैरयिकादिकः किलेश्याकेषु नैरयिकादिकेषु उपप-| | पश्यति । कृष्णलेश्यादिनैरयिकसत्कावधिज्ञानदर्शनविषयोयते इति ' उवयाय' शब्दे द्वितीयभागे १७५ पृष्ठे दर्शितम् ।) त्रपरिमाणतारतम्यश्चाह(५) अल्पर्द्धिकत्वमहर्दिकत्वे कण्हलेसे णं भंते ! नेरइए कण्हलेसं नरइयं पणिहाए एएसि णं भंते! कएहलेसाणं जाव सुक्कलेसाण य| ओहिणा सब्बो समंता समभिलोएमाणे केवतियं खेत्तं कयरे कयरे अप्पड्डिया वा महड्डिया वा ? , गोयमा !| जाणइ केवइयं णत्तं पासइ ?, गोयमा ! णो बहुकण्हलेसेहिंतो नीललेसा महड्डिया, नीललेसहिंतो का- | यं खत्तं जाणइ, णो बहुयं खत्तं पासइ, णो दूरं खत्तं उलेसा महड्डिया, एवं काउलेस्सहिंतो तेउलेसा महड्रिया, जाणइ, णो दरं खेत्तं पासइ, इत्तरियमेव खित्तं जाणइ, तेउलेसेहिंतो पम्हलेसा महड्डिया, पम्हलेसेहिंतो सुक्कलेसा इत्तरियमेव खत्तं पासइ । से केणद्वेणं भंते ! एवं बुच्चइ महड्डिया, सव्वप्पड्डिया जीवा कण्हलेसा सब्बमहड्डिया | कण्हलेसे णं नेरइए तं चेव. जाव इत्तरियमेव खत्तं सुक्कलेसा । एएसि णं भंते ! नेरइयाणं कण्हलेसाणं पासइ ?, गोयमा !, से जहानामए केइ पुरिसे बहुसमनीललेसाणं काउलेसाण य कयरे कयरे अप्पडिया वा| रमणिज्जसि भूमिभागंसि ठिच्चा सव्वो समंता सममहड्डिया वा ?, गोयमा ! कण्हलेसेहितो नीललेसे | भिलोएज्जा, तए णं से पुरिसे धरणितलगयं पुरिसं महडिया, नीललेसेहिंतो काउलेसा महाडिया , सबप्प-| पणिहाए सव्वओ समंता समभिलोएमाणे णो बहुयं ड्डिया नेरइया कराहलेसा, सब्बमहड्डिया नेरइया काउले- खत्तं . जाव पासइ . जाव इत्तरियमेव खत्तं पासइ, से सा । एएशि णं भंते ! तिरिक्खजोणियाणं कराहलेसाणं | तेणद्वेणं गोयमा! एवं वुच्चइ-कएहलेसे णं नेरइए. जाव जाव सुक्कलेसाण य कयरे कयरेहितो अप्पड्डिया वा | इत्तरियमेव खत्तं पासइ । नीललेसे णं भंते ! नेरइए महड्डिया वा ? , गोयमा ! जहा जीवाणं । एएसि णं | कण्हलेसं नेरइयं पणिहाय भोहिणा सव्वो समंता भंते ! एगेदियतिरिक्खजोणियाणं कण्हलेसाणं जाव | समभिलोएमाणे समभिलोएमाणे केवतियं खेत्तं जाणइ तेउलेसाण य कयरे कयरेहितो अप्पड्डिया वा महड्डिया | केवतियं खेत्तं पासइ ?, गोयमा ! बहुतरागं खत्तं जाणइ वा?, गोयमा ! , कण्हलेस्सहिंतो एगेंदियतिरिक्खजो- बहुतरागं खेत्तं पासइ, दरतरखत्तं जाणइ दतरखत्तं णियाणं नीललेसाणं महड्डिया, नीललेसहिंतो तिरिक्ख-| पासइ, वितिमिरतरागं खत्तं जाणइ वितिमिरतरागं खत्तं जोणियाणं काउलेसा महड्रिया, काउलेसहितो तेउ-| पासइ, विसुद्धतरागं खत्तं जाणइ विसुद्धतरागं खेत्तं लेसा महड्डिया , सव्वप्पड्डिया एगेंदियतिरिक्खजोणिया | पासइ । से केणटेणं भंते ! एवं बुच्चइ--नीललेसे णं कएहलेसा, सव्वमहड्डिया तेउलेसा । एवं पुढविकाइयाण | नेरइए कण्हलेसं नेरइयं पणिहाय० जाव विसुद्धतरागं वि, एवं एएणं अभिलावेणं जहेव लेस्साो भावियाओ | खत्तं जाणइ, विसुद्धतरागं खत्तं पासइ ? से जहानामए तहेव नेयच्वं जाव चउरिंदिया । पंचेदियतिरिक्खजो- | केइ पुरिसे बहसमरमणिजाओ भूमिभागाओ पव्वयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy