SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ लिंग अभिधानराजेन्द्रः। লিঙ্ক प्रतीत्य-आश्रित्योपलक्षणत्वाद्विशिष्टं वेत्यपि द्रष्टव्यम् । बाहिरगो सरीरस्स, अतिसेसो तेसिमो उ बोधव्यो । पतगाथयेत्यर्थः। तामेवाह अच्छिद्दपाणिपाता, वइरोसभसंघयणधारी ॥ लिंगत्थस्स उ वजओ, तं परिहरनो व भुंजो -वावि।। अभितरमतिसेसो, इमो उ तेसिं समासो भणिभो। जुत्तस्स अजुत्तस्स व, रसावणो एत्थ दिटुंतो ॥ ५॥ । उदही विव अक्खोभा, सूरो इव तेयसा जुत्ता। लिमस्थस्य-रजोहरणादिवतः तुरवधारणे, स च व्यवहि अव्वावएहसरीरा, वतिगंधो ण भवति सरीरस्स । तो वयः स चैवं वयं एव-परिहरणीय पव प्राधाकर्माचा खतमवि ण कुत्थ तेसिं, परिकम्मं ण वि य कुव्वंति ॥ हारः शय्यातरस्याधाकादिकं तस्य स्वयं परिहरतो-वर्ज पाणिपडिग्गहधारी, एरिसया णियमसो मुणेयव्वा । यतो भुनानस्य-प्रासेवतः चापीति समुच्चये, युक्तस्य वा अतिसेसा वोच्छामि, अएहे वि समासतो तेसि ।। अयुक्तस्य वा वक्ष्यमाणनीत्या वा-समुच्चये, रसायणः कल्प पालहट्टोऽत्र दृष्टान्तः । इहोदाहरणं यथाहि-कस्मिंश्चिद्देशेऽपि दुविहोऽतिसेसों तेसिं, णाणातिसो तहेव सारीरो । रजोहरणादिध्वजः परिध्वजः क्रियते, ततस्तं दृष्टा सुखेनैव णाणातिसो ओहि, मणपज्जव तदुभयं चेव ।। ब्राह्मणादयस्तं वर्जयन्त्येव तत्रापि रजोहरणादिध्वजतुल्यं यो. श्राभिणिबोहियणाणं, सुयणाणं चेत्र णाणमतिसेसो । ज्यमिति गाथार्थः। तिवली अभिम बच्चा, एसो सारीरमतिसेसो ॥ तामेव गाथां किञ्चिद् व्याख्यातुकाम पाह रयहरणं मुहपोत्ती, जहमा वहि पाणिपत्तियस्सेसो । वक्खाणं एयाए, तत्थ पुण जुतस्स संजमगुणेहिं । उक्कोस तिएह कप्पा, रयहरणमुहपोत्ति पणगं तु ॥ अजुयस्स उतेहिं विय,इय लिंगुवजीविणो भणियं ॥६॥ व्याख्यानम्-विवरणम् एतस्याः-पूर्वोक्तगाथायाः तत्र पुनः उवट्ठों पडिवग्गहीणं, जहन्नमुक्कोसो होति बारसहा 1 कल्पग्रन्ये युक्तस्य-सहितस्य संयमगुणैः-क्षान्त्यादिभिः प्रयु- तेसिं वि इयाणिं वि य, अतिरोगायातणिजोगो ।। क्रस्य-असहितस्य तुः पूरणे, तैरेवं क्षान्त्यादिभिरिति इत्थं उवट्ठाण घसणम-ज्जणायणहणयणदंतसोभाए । लिङ्गोपजीविनः-साधुवेषधारकस्य भणितमुक्तमिति गाथार्थः। एते उवधाता खलु, भयंति जिणलिंगकप्पस्स ॥ व्यतिरेकमाहजइ लिंगमप्पमाणं, हविज तो तस्स अविरयस्सेव।। उवट्टणादियाति, उवगरणं चेव थेरकप्पौणं । सिज्जायरम्मि चिन्ता, आहाकम्मेव का जइणो ॥७॥ भइयव्वो लिंगकप्पो, गेलण्हादीहि कजेहिं ।। यदि लिङ्गम्-वेषोऽप्रमाणम्-अकारणं भवेत्-जायेत. त कज्जम्मि गिलाणादिसु, उवट्टमाइय अणुबहाता । नम्तस्य-लिङ्गजीविनोऽविरतस्येव-मिथ्यादृरिव शय्यातरे दुगुणो चउग्गुणो वा, कारणतो होति उवहीभो ।। वसतिदातरि श्राधाकर्मणि वा प्रतीते, वा-समुच्चये, रूढणहकक्खणयणो, मुंडो दुपिहोवही समासेणं । चिन्ता तद्वक्तव्यतारूपा का?, न काचित् यतेः-साधोगिति एसो तु लिंगकप्पो, कारणवच्चासि अएहतरो॥ गाथार्थः। इति स्थिते जीवोपदेशमाह लोए खुरकत्तरी य, मुंडं तिविहं तु होति थेराणं । नम्हा एवं देससु, रे जिय ! धम्मत्थ अप्पणो एवं। । असिवादिकारणेहिं, कजविवजो सलिंगस्स ॥ सव्वाणं सुत्ताणं, विसयविभागो दुहुन्नेश्रो ॥८॥ | णिरुवहतलिंगभेदे, गुरुगा कप्पति य कारणे जाते । तस्मादेवम्-पूर्वोतक्रमेण आदिश-कथय रेजीव ! भो प्राणि- गेलएहरोगलोए, सरीरवेजा वडियमादी ।। न ! धर्मार्थ-वृषनिमित्तमात्मनः स्वस्य एवम्-उक्तवत् सर्वे वासत्ताणेण वि हु, भेदो लिंगस्स तं अणुएहातं । पां-समस्तानां सूत्राणां विषयविभागो-यथावस्थितरूपो दुःखोनेयः कृच्छूयोध्य इतिगाथार्थः । वेषोऽप्रमाणमिति कथन चाउम्मामुक्कोसं, सत्तरिराइदिय जहां ।। विचारयस्त्रिंशोऽधिकारः । जीवा० ३३ अधिक। एयं तु दव्वलिंग, भावे समणत्तणं तु णायव्वं । लिंगकप्प लिङ्गकप्प-पुं० । लिङ्गमामाचार्याम्, पं० भा० । को उवणे दवलिंगे, भएणति इणमो सुणसु बोच्छ । .......................... "एत्तो वोच्छामि लिंगकप्पं तु । सकारवंदणणमं--सणा य पूजा य लिंगकप्पम्मि । तहि यं तु लिंगकप्पो, इणमो जिणकप्प भवती तु ।। पत्तेयबुद्धमादी, लिंगे छउमत्थतो गहणं ।। रूढणहकक्वणिगिणी, मुंडो दुविहोवही जहम्मेसि । वत्थासणसकारो, वंदण अभुट्ठणं तु नायव्वं । एसो तु लिंगकप्पो, णिव्याघातेण णेयव्यो । पणिवाते तु नमसण--संतगुणकित्तणं पूया ॥ ग्यहरणं मुहपोनी, संवेवणं तु दविह उवहीरो । दट्टण दवलिंगं. कुव्वंते ताणि इंदमादी वि । वाघातो कितलिंग, अग्मिपमेहे य कडिपट्टो । लिंगम्मि अविजने, णणजती एस विरभो ति ।। दविहा अतिसेवा वि य, तेमि इम वणिता समासेगं ।। कहितो साहुलिंगेणं, धमंतो संजतो भवे । बाहिरम्भितग्गा. तेमि विममं पवक्वामि ।। अलिग चेनि तं कीम. जाणंतोग करे तुमं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy