SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ लिंग लासग अभिधानराजेन्द्रः। रासक-पुंग गायके, अनुरा।ये रासकान् गायन्ति, ज- श्राव० । प्रव० । विशे० । भ० । श्राकारविशेषे, पो०१ विव०। यशब्दप्रयोक्लारो वा भाण्डाः । औ० । जी। रा०नि० चू०।। वेषे,षो०१ विव० । शिश्ने,सूत्र० श्रु०४१०१ उ० । ('अंगादाण' जं०। प्रश्न । झा। शब्दे प्रथमभागे ४० पृष्ठे तत्संचालनादिनिषेधः) रजोहरणानि बाह्यनेपथ्ये, दर्श०५ तत्त्व । व्य० । ननु गृहिचरकादयो भवन्तु लासयविहअ-देशी-मयूरे, दे० ना०७ वर्ग २१ गाथा। भवानुयायिनो भगवल्लिङ्गधारिणस्तु कथमित्यत्राह, “संसालासिय-लासिक-पुं० । भिल्लविशेषे, प्रश्न०१ श्राथद्वार । रसागरमिणे, परिम्भमंतेहि सध्वजीवहिं । गहियाणि य लाह-लाभ-पुं० । " स्व-घ-थ-ध-भाम्-"॥ ८ । १ । मुक्काणि य, अणंतसो दवलिंगाई॥८॥" ननु त्रयः संसार पथात्रयश्च मोक्षपथा इति यदुक्तं तत् सुन्दरं परं यत्सुसाधु१८७॥ इति भस्य हः । प्रा० । प्राप्तौ, अष्ट० ५ अष्ट० । श्राव० । विहारेण बहुकाल विहृत्य पश्चात्कर्मपरतन्त्रतया शैथिल्यमअप्रतिष्ठितजिनबिम्बमचयतः, पादादिनाऽऽशातयतो वा वलम्ब्यते तत् कुत्र पक्षे निक्षिप्यतामित्यत आह-"सागेण लाभालाभौ न वेति?, लाभश्चेत्तर्हि प्रतिष्ठायाः किं प्रयोजन वाय जे ग-च्छ निग्गया पविहरंति पासत्था । जिणवमिति प्रश्नः?,अत्रोत्तरम्-अप्रतिष्ठित प्रतिमानां वन्दने व्यवहा यणबाहिरा वि य, ते उ पमाणं न कायव्वा ॥६॥" ग० रोनास्तीति कथं लाभः । पाशातनाकारणे तु प्रत्यवायो भ- १ अधि० । शब्दनिष्ठे अर्थगतसत्त्वाद्युपचयापचयनिमिवत्येव,तासु तीर्थकराकारोपलम्भादिति॥१३३॥सेन०२उल्ला० । ते स्त्रीत्वपुंस्त्वादिके धर्मविशेषे, लिङ्गमशिष्यं लोकाश्रयनमस्कारस्य श्रीशत्रुञ्जयनाम्नश्च गणमे अधिकलाभः कु त्वात् । कर्म४ कर्म । लिङ्गमतन्त्रम् । कर्म०५ कर्म। त्रास्तीति प्रश्नः?, अत्रोत्तरं-यस्य यद्गणने चित्तोल्लासोऽधिको ऋजुसूत्रम्यायमते-'एकर्माप त्रिलिङ्गम् ' श्रा० म०१ श्र० । भवति तस्य तगणनेऽधिकलाभोऽस्ति, परं द्वयोर्महिम्नः वाक्ये लिङ्ग व्यत्ययं न कुर्यात् । दश० ७ अ०२ उ०। (यपारो नास्तीति ॥ ४६४ ॥ सेन० ३ उल्ला० । पुञ्जणि दि लिङ्गव्यत्यये दोषः तदा कथं पृथ्व्यादीनां नपुंसकत्वेऽपि कया वायुकरणे लाभोऽलाभो वा इति प्रश्नः ?, अत्रो स्त्रीपुंस्त्वेन निर्देशः प्रवर्तते इति ' भासा' शब्दे पश्चमभागे नर-मुख्यवृत्त्या पुञ्जणिकया वायुकरणं शातं नास्ति, परं १५४७ पृष्ठे उक्तम् ) साध्वादिषे, जीवा। गुर्बादीनां मक्षिकोडापनार्थ वायुकरणे लाभोऽस्ति, न त्वलाभो,यतो मक्षिकोडापनं गुरुभक्तिरेवेति॥१४॥सेन०४उल्ला वेसो वि अप्पमाणं, दव्वाई वेसिऊण वारेति । वृद्धकल्पदिने पौषधकरणे लाभः पूजाकरणे वा इति प्रश्नः ?, सव्वं पि हु करणीयं, इह लिंगुवजीविणो वइणो ॥१॥ अत्रोत्तर-मुख्यवृत्त्या पीषथकरणे महान् लाभः, कारण- घेषोऽप्यप्रमाणमित्यादिदर्शयति ये वा आदिग्रहणाद्-"विशेषे तु यथाप्रस्तावो भवति तथा करणे लाभ एवास्ति, संजमपपसु वट्टमाणस्स किं परियत्ति य वेसविसनं मारेड यतो जिनशासने एकान्तवादो ज्ञातो नास्तीति ॥ १५१ ॥ खजत ' इति दृश्यं चारयन्ति सर्वमपि-समस्तमपि सेन०४ उल्ला० । करणीयम्-कर्तव्यम् इह-समये लिङ्गोपजीविनो-गुगाशून्यस्य लाहण-देशी-भोज्यमदे, दे० ना० ७ वर्ग २१ गाथा। व्रतिनः-साधोरिति गाथार्थः । लाहविय-लाघविक-न० । लघोभीयो लाघवं तद्विद्यते यस्या उत्तरमाह तत्थ वि बुज्झसु तं पड़, अप्पमाणमेव सो वेसो। सौ लाघविकः । लघुभूते, श्राचा०१ श्रु०८०। गौरवत्या. गे, स्था० ५ ठा०३ उ० । सेन०।। जो निस्संकं वट्टइ, असुहट्ठाणेसु तेण जुओ ।।२।। लाहिसकंगीरयणा-लाहिसत्काङ्गीरचना-स्त्री० । जिनप्रति तत्रापि-बेषनिराकरणे बुध्यस्व-जानीहितं प्रति-तमाश्रित्य श्रप्रमाणमेघ निष्फलः स वेषो रजोहरणादियों निर्दिष्टनामाना रचमाविशेषे, सेन । जिनप्रतिमानां लाहिसत्काली- मा निःशङ्क निरपेक्षं वर्तते अशुभस्थानेषु-साध्वयोग्येषु रचना क्रियमाणा दृश्यते, सा युक्तिमती न वेति प्रश्नः ?, तेन-वेषेण युतः-सहित इति गाथार्थः । अत्रोत्तरं-यद्यपि लाहिसंस्कारे किश्चिदपावित्र्यं श्रूयते त एतदेव भावयन्नाहथापि नाममा निषेधाक्षरानुपलम्भादिदानींतनकाले स्था दुग्गइगइए गच्छं-तयस्स न हु तस्स तेण साहारो। ने स्थाने तथाप्रवृत्तिदर्शनाद्बहूनां पूजाकरणान्तरायप्रसङ्गाव सर्वथा निषेधः कर्नु न शक्यत इति ॥ १५ ।। सेन० २ ववहारा अन्नेसि, तस्स वि लिंगं पमाणं तु ॥ ३ ॥ दुर्गतिगत्यां-नरकादिकायां गच्छतो-बजतो न वाहुरवधारणे उमा। तेन-वेषेण तस्य-लिङ्गोपजीविनः साधारः-परित्राण व्यवलाहुक्क-लाघुक्य-१० । लाघवे, वृ०५ उ०। हारात्-व्यवहारनयमतेन तस्यापि-लिकोपजीविनोऽपि लिंक-देशी-बाले, दे० मा०७ वर्ग २२ गाथा । लिङ्ग-वेषः प्रमाणमेव तुरवधारणे इति गाथार्थः । लिंकिन-देशी-आक्षिप्ते, लीने च । देना१७ वर्ग २५ गाथा।। व्यतिरेकमाहलिंग-लिङ्ग-ना.लिङ्गयते गम्यतेऽतीन्द्रियार्थी नेनेति लि- जइन पमाणं तो कह नु, कप्पगंथम्मि एरिसं वुतं । कम् । अथवा--लीनं तिरोहितमर्थ गमयतीति लिङ्गम् । धूम-| सुविहियजईण इयरं, पडुच्च एयाए गाहाए ॥४॥ कृतकत्वानिके, विशे० । दश । परोक्ष्याकृत्यगमके, पश्चा०१५॥ यदि नेति निषेधे, प्रमाण लिङ्गमिति शेषः , ततः कथं नुविव० । व्यञ्जके, ध०२ अधि। दर्श०। प्रतिः। लिङ्गयते वि- इति वितकें, कल्पग्रन्थे प्रतीते ईडग्वक्ष्यमाणमुक्तम्-भणितम्शेषेण हाचसे ऽनेनेति लिङ्गम् । चिहे, दर्श०४ तत्व । पश्चा० । सुविहितयतीनाम्-प्रधानसाधूनाम् इतरम-लिङ्गोपजीविनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy