SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ (.६२१) लवणसमुह अभिधानराजेन्द्र। लवणसमुह लयनस्य उपरि बहुसमरमणीयो भूमिभागः प्रक्षप्तः, 'से चत्वप्रमाणमेव दर्शयति-एकत्रिशतं योजनानि क्रोशं चैजहानामए' इत्यादि भूमिभागवर्णनं ग्वत्तावद्वाच्य | कमलमुच्चस्त्वेन , पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोयावन्मणीनां स्पर्शः , नस्य च-बहुसमरणीयस्य भूमि- शान् श्रआयामविष्कम्भाभ्याम् , तेषामपि 'अब्भुग्गयमूसियभागस्य बहुमध्यदेशभागऽत्र महानेको मूलप्रासादावतंस. पहसिया विवे' त्यादि स्वरूपवर्णन मध्ये भूमिभागवनमुकः प्रज्ञप्तः, स च द्वापष्टियोजनानि अर्द्ध च योजनमूर्ध्व- लोकवर्णनं च प्राग्वत् ॥ तेसि ण' मित्यादि, तेषां प्रासामुश्चस्त्वेन , एकत्रिशतं योजनानि कोश चायामविष्कम्भा- दावतंसकानां बहुमध्यदेशभागे प्रत्येक प्रत्येक सिंहासन भ्याम् . ' अब्भुग्गयमूसियषहसिया विवे' त्यादि, तस्य व- प्रशप्तम् , तेषां च सिंहासनानां वर्णनं प्राग्वत् , नवरमत्र सिंगनं मध्ये भूमिभागवर्णनं सिंहासनवर्णनं शेषाणि च भ- हासनानां शेषाणि परिवारभूतानि न वक्तव्यानि ॥ ते णं द्रासनानि तत्परिवारभृतानि विजयद्वारबहिःस्थितप्रा- पासायब.सया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः सादवद्भावनीयानि ॥'तम्स ण' इत्यादि , तस्य मूलप्रा- प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-मूलप्रासादावतं - सादावतंसकस्य बहुमध्यदेशभागेऽत्र महती एका मणि- सकपरिवारभूतप्रासादावतंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रापीठिका प्रज्ञप्ता, सा चकं योजनमायामविष्कम्भाभ्यामर्द्ध- सादापेक्षया चतुर्भागमाप्रमाणैरित्यर्थः. सर्वतः-समन्तायोजनं बाहल्येन ' सबमणिमयी' इति सर्वात्मना मणिमयी | संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति-' ते ण ' 'अच्छा माहा' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥ मित्यादि, ते प्रासादावतंसकाः पञ्चदश योजनानि अर्द्धत तीसे णं मणिपेढियाए उवरि एगे महं सीहासणे प- तीयांश्च क्रोशान ऊर्ध्वमुच्चस्त्वेन देशोनानि अष्टौ पत्ते एवं सीहासणवएणो सपरिवारो, तस्स णं पासाय योजनानि अायामविष्कम्भाभ्यां , सूत्रे च- आयाम विक्खभेणं' नि एकवचनं समाहारविवक्षणात् , एवमवडिंसगस्स उप्पि बहवे अट्ठ मंगलगा झया छत्तातिछत्ता ।। न्यत्रापि भावनीयम् , एतेषामपि । अब्भुग्गयमूसिये ' से णं पासायवडिसए अण्णेहिं चउहिं तदद्भच्चत्तप- त्यादि स्वरूपवर्णनं मध्ये भूमिभागवर्णनमुल्लोकवर्णनं सिंहामाणमेत्तेहिं पासायवर्डिसएहिं सव्यतो समंता संपरिक्खित्ते, सनवणेन च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वते णं पासायवडिसगा एकतीसं जोयणाई कोसं च उड्डे क्लव्यम् । ते प' मित्यादि, तेऽपि प्रासादावतंसका श्रन्यैउच्चत्तेणं असोलसजोयणाई अद्धकोसं च आयामवि श्चतुर्भिः प्रासादावतंसकैस्तदोश्चत्वप्रमाणमात्रैः-अनन्तरो क्लप्रासादावतंसकाोंच्चत्वप्रमाणेमूलप्रासादापेक्षयाऽटभाक्खंभेणं अब्भुग्गत० तहेव, तेसि णं पासायडिंसयाणं गमात्रप्रमाणरित्यर्थः, सर्वतः-समन्तात्सम्परिक्षिप्ताः, तदेव अंतो बहुसमरमणिज्जा भूमिभागा उन्लोया ॥ तेसि तदोच्चत्वप्रमाणमात्रमुपदर्शयति-'ते ण' मित्यादि, ते णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए प्रासादावतसका देशोनानि अष्टौ योजनानि ऊर्ध्वमुस्त्वेन पत्तेयं पत्तेयं सीहासणं परमत्तं , वमो , तेसिं प देशोनानि चत्वारि योजनान्यायामविष्कम्भाभ्यां तेषामपि 'अभुग्गयमूसियपहसिया विवे' त्यादि स्वरूपादिवर्णनमनरिवारभूता भद्दासणा पम्पत्ता, तेसि णं अट्ठट्ठ मंगलगा न्तरप्रासादावतंसकवत् । (एतयोःसूत्रयोर्मूलपाठो नरश्यते।) झया छत्तातिछत्ता ॥ ते णं पासायवडिंसगा अ 'ते ण ' मित्यादि, तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः मेहिं चउहिं चउहिं तददुच्चत्तप्पमाणमेत्तेहिं पासायवडे- प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-अनन्तरोतासएहिं सब्बतो समंता संपरिक्खित्ता ।। ते णं पासा- सादावतंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादावतंसकापेक्षयवडेंसगा अद्भसोलसजोयणाई अद्धकोसं च उड्ढे उच्च या षोडशभागप्रमाणमात्रैरित्यर्थः, सर्वतः-समन्ततः सं परिक्षिप्ताः। तेणं देसूणाई अट्ठ जोयणाई आयामविक्खंभेणं अ __ तदोच्चत्वप्रमासमेव दर्शयतिभुग्गय तहेव ॥ तेसि णं पासायवडेंसगाणं अंतो बहुस- ते णं पासायवडेंसगा देसूणाई अट्ठ जोयणाई उई मरमणिज्जा भूमिभागा उल्लोया । तेसि णं बहुसमरमणि उच्चत्तणं देमूणाई चत्तारि जोयणाई आयामविक्खंभेणं जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पउ अब्भुग्गत० भूमिभागा उल्लोया भद्दासणाई उवरिं मंगलमासणा परमत्ता ।। तेसि णं पासायाणं अट्ठ मंगलगा झया गा झया छत्तातिछत्ता, ते णं पासायवडिंसगा अमेहि छत्तातिछत्ता 1 ते णं पासायवडेंसगा अमेहिं चउहिं चउहिं तदबत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सब्बतो तददृच्चत्तप्पमाणमेत्तेहिं पासायव.सएहिं सवतो समंता समता संपरिक्खित्ता । ते णं पासायवडिंसगा देसूणाई संपरिक्खित्ता। 'तीसे प' मित्यादि, तस्या मणिपीठिकाया उपरि अत्र चत्तारि जोयणाई उड्डे उच्चत्तेणं देसूणाई दो जोयणाई आमहदेकं सिंहासनं प्राप्तम् , तस्य च सिंहासनस्य परिवा यामविक्खंभेण अब्भुग्गयमूसि० भूमिभागा उल्लोया पउरभूतानि शेषाणि भद्रासनानि प्राग्बटव्यानि ॥' से ण'| मासणाई उवरि मंगलगा झया छत्ताइछत्ता । (सू०१३६) मित्यादि, स च मूलप्रासादावतंसकोऽन्यैश्चतुर्भिर्मूलपा- 'तेण'मित्यादि, ते-प्रासादावतंसकाः देशोनानि चत्वारियोसादावतंसकैस्तदद्धाच्चत्वप्रमाणमात्रैः- मूलप्रासादावतंस- जनान्यूर्वमुच्चैहत्येन देशोने द्वे योजने आयाविष्कम्भाभ्याम्, कार्बोच्चत्वप्रमायौः सर्वतः समन्तात्सपरिक्षिप्तः , तदो-तेषामपि स्वरूपवर्णनं मध्ये भूमिभागधर्णनमुखोकवर्णनं सिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy