SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ लवणसमुह अभिधानराजेन्द्रः। लवणसमुह पाप्रधान वनमशोकवनम् , एवं सप्तपर्णवनं चम्पकवनं चू-1 समरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महद् तवनमपि भावनीयम् , ' पुब्वेण असोगषण ' मित्यादि- एकमुपकारिकालयन प्राप्तम् ,राजधानीस्वामिसत्कप्रासादा रूपा गाथा पाठसिद्धा (अत्र मूले न)॥'ते णं वसंडा' वतंसकादीन् उपकरोति-उपष्टभ्नातीत्युपकारिका-राजधाइत्यादि, ते वनख (पोण्डाः, सातिरेकाणि द्वादश योजनस- नी खामिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र त्विहस्राण्यायामेन पञ्च योजनशतानि विष्कम्भेन प्रत्येकं | यमुपकार्योपकारिकेति प्रसिद्धा, उक्तञ्च-" गृहस्थानं स्मृप्रत्येकं प्राकारपरिक्षिप्ताः प्राप्ताः, पुनः कथम्भूतास्ते वन-| तं राजा-मुपकार्योपकारिका" इति, उपकारिकालयनमिष खण्डाः १, इत्यादि पनवरवदिकाबहिर्वनखण्डवसावदधि- उपकारिकालयनं तद् द्वादश योजनशतानि आयामविष्कशेषेण वक्तव्यं यावत् ' तत्थ णं ' बहवे बाणमंतरा दे- म्भेन-आयामविष्कम्भाभ्याम् , त्रीणि योजनसहस्राणि स वा य देवीओ य प्रासयंति • जाव विहरति ॥ तेसि नयोजनशतानि पञ्चनवतीनि-पञ्चनवत्यधिकानि किश्चिद्वि ब' मित्यादि, तेषां बनखण्डानां बहुमध्यदेशभागे प्र- शेषाधिकानि परिक्षेपण प्रशतानि, परिक्षेपपरिमाणं चेदं स्पेकं २ प्रासादावतंसकाः प्राप्ताः, ते च प्रासादावतंसका प्रागुनकरणवशात्स्वयमानेतव्यम् । अर्द्धक्रोशम्-धनुःसहद्वापष्टियोजनान्यद्धयोजनं चोर्ध्वमुचस्त्वेन एकत्रिशतं यो- सपरिमाणं वाहल्येन 'सम्बजंबूण्यामए' इति सर्वात्मजनानि कोशं च विष्कम्भेन 'अभुग्गयमूसियपहसिया | ना जाम्बूनदमयम्, 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् । विव ' इत्यादि प्रासादावतंसकानां वर्णनं निरवशेष । से णं एगाए पउमवरेइयाए एगेणं वणसंडेणं । यावतत्र प्रत्येकं २ सिंहासनं सपरिवारम् ।। सम्वतो समंता संपरिक्खित्ते पउमवरवेदियाए वएणो तत्थ सं चत्तारि देवा महड्डिया जाव पलि- वणसंडवएणो जाव विहरंति, से णं वणसंडे देसूणाई प्रोवमद्वितीया परिवसंति, तं जहा-असोए सत्तवरले दो जोयणाई चकवालविक्खंभेणं ओवारियालयसमचंपए चुते ॥ तत्थ णं ते साणं साणं वणसंडा परिक्खेवणं ॥ तस्स खं ओवारियालयणस्स चउद्दिसं सायं साणं पासायवडेंसयाणं साणं साणं सामाणि सिं चत्तारि तिसोवाणपडिरूवगा पण्णचा , वएणो, पाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं पत्तेयं साणं साणं आयरक्खदेवाणं आहेवच्चं जाव विहरंति ॥ तोरणा पमत्ता, छत्तातिछत्ता ॥ तस्स णं उवारिविजयाए णं रायहाणीए अंतो बहुसमरमणिजे भू यालयणस्स उप्पि बहुसमरमणिजे भूमिभागे पएणत्ते मिमागे पलत्ते जाव पंचवमेहिं मणीहि उवसोभिए जाव मणीहिं उपसोभिते मणिवप्लओ, गंधरसफासो, तणसहविहूणे जाव देवा य देवीमो य प्रासयंति जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसविहरंति ॥ तस्स गं बहुसमरमणिजस्स भूमिभागस्स भाए एत्थ णं एगे महं मूलपासायवडिंसए पसत्ते, से णं बहुमज्झदेसभाए एत्थ णं एगे महं मोवरियालेणे प पासायवडिसए बावढि जोयणाई अद्धजोयणं च उड्डे उछत्ते वारस जोयणसयाई प्रायामविक्खंभेणं तिनि जोय बत्तेणं एकसं जोयणाई कोसं च आयामविखंभेणं शसहस्साई सत्त य पंचाणउते जोयणसते किंचि विसे भुग्गयमसिप्पहसिते तहेव तस्स शं पासायवडिसगस्स साहिए परिक्खेवेणं अद्धकोस बाहन्लण सध्वजबूणदमए अंतो बहसमरमणिजे भूमिभागे पमत्ते. जाव मणिफासे अच्छे जाव पडिरूवे ।। उल्लोए ।। तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स 'तन्य ण' मित्यादि, तेषु बनखण्डेषु प्रत्येकमेकैकदेवभावेन बहुमझदेसभागे एत्थ णं एगा महं मणिपेढिया परमत्ता, चत्वारो देवा महर्थिका यावत् ' महज्जुझ्या महाबला महायसा महासोक्खा महाणुभावा' इति परिग्रहः, पल्योप सा च एगं जोयणमायामविक्खंभेणं श्रद्धजोयणं वाहनेणं मस्थितिकाः परिवसन्ति, तपथा-'असोए' इत्यादि, श्र- सवमणिमई अच्छा साहा. जाव पडिरूवा। शोकवनेऽयोकः, सप्तपर्णवमे सप्तपर्णः, चम्पकवने चम्पकः, से ण' मित्यादि, तद्-उपकारिकालयनम् एकया पबतवने चूतः॥'तेसि ग'मि (तत्थ णं ते.) त्यादि, ते प्रवरदिकया तत्पृष्ठभाविम्या एकेन च वनखण्डेन ' सअशोकादयो देवास्तस्य बनखण्डस्य स्वस्य प्रासादाव- र्वतः-सर्वासु दिन समन्ततः-सामस्त्येन संपरिक्षिप्तम् , संसकस्य, सूत्रे बहुवचनं प्राकृतत्वात् , प्राकृते हि वचन- पनवरवेदिकावर्णको वनखण्डवर्णकः प्राग्वनिरवशेषो बसत्ययो भवतीति, स्वेषां स्वेषां सामानिकसहस्राणां स्वा- क्लव्यो यावत् 'तस्थ बहवे वाणमंतरा देवा य देवीश्रो या. सां स्वासामग्रमहिषीणां सपरिवाराणां स्वासा स्वासां प- सयंति सयंति जाव विहरंति' इति । 'तस्स ण' मित्यादि, दां स्वेषां स्वेषामनीकानाम् ( अनीकाधिपतीनां ) स्वेषां तस्य उपकारिकालयनस्य'चउहिसिं'ति'चतुर्दिशि-सतसूषु मेषामात्मरक्षकाणाम् ' आहेबच्चं पोरेवच्च' मित्यादि द्विषु एकैकस्यां दिशि एफैकभावेन चत्वारि त्रिसोपानप्रतिप्राग्वत् ॥'विजयाए ण 'मित्यादि, विजयाया राजधान्या रूपकाणि प्रतिषिशिष्टरूपाणि त्रिसोपानानि प्राप्तानि,त्रिसोअन्तर्वासमरमणीयो भूमिभागः प्राप्तः , तस्य से ज- पानवर्णकः पूर्ववद्वक्तव्यातेषां च त्रिसोपानप्रतिरूपकाणां पुदानामए भालिंगपुस्खये वा' इत्यादि वर्णनं प्राग्वत् नि- रतः प्रत्येकं प्रत्येक तोरण प्रसप्तम्, तेषां च तोरणानां वर्णन विशेष वावद्धय यावन्मणीनां स्पर्शः, तस्य च बहु-| प्रारबद्वक्तव्यम् ॥ 'तस्स ण' मित्यादि, तस्य-उपकारिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy