SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ ( ६०६ ) अभिधान राजेन्द्रः । लवणसमुद्द लम्पटाः, मधुरं गुमगुमायमानाः गुञ्जन्तश्च शब्दविशेष विदधानाः देशभागेषु यस्य स तथा ततः कर्म्मधारयः । * श्रब्भन्तरपुप्फफले वाहिरपनोच्छुरणे पत्तेहि य पुष्फेहि य उच्छरणपडिवलिच्छरणे' अत्यन्तमाच्छादित इत्यर्थः एतानि त्रीण्यपि कचिद वृक्षाणां विशेषणानि दृश्यन्ते- 'साउफले' त्ति मिष्टफलः निरोयणति रोगवर्जितः कण्टक इति । क्वचित्-' णाणाविहगुच्छ गम्भमंडव गरम्म सोहिए' ि तत्र गुच्छाः वृन्ताक्यादयो गुल्मा-नवमालिकादयो मण्डपका लतामण्डपादयः रस्मे त्ति' क्वचिम्न दृश्यते विचित्तसुहकेभूए विचित्रान् शुभान् केतून ध्वजान् भूतः - प्राप्तः । 'बिचित्त सुहसे उके बहुले 'ति पाठान्तरम्, तत्र विचित्रा: शुभाः सेतवः - पालिबन्धा यत्र केतुबहुलश्च यः स तथा । वावी पुक्खरणी दीहियासु य सुनिवेसियरम्मजालहरए वापीषु चतुरस्रासु पुष्करिणीषु वृत्तासु पुष्करवतीपुवा दीर्घिकासु च ऋजुसारणीषु सुष्ठु निवेशितानि रम्याणि जालगृह काणि यत्र स तथा । , पिंडिमणी हारिमसुगंधि सुहसुरभिमणहरं च महया गंधद्धणि मुयंता गाणाविहगुच्छगुम्म मंडव कघरकसुहसे उकेउबहुला अगरहजा जुग्गसिवियप विभोयणा सुरम्म। पासा - दीया दरिस णिजा अभिरुवा पडिरूवा । (सू० ३ ) च महया पिंडिमणी हारिमसुगंधि सुह सुरभिमणहरं गंधद्धणि मुयंता ' पिण्डिमनीहारिमाम् - पुद्गलसमूहरूपां दूरदेशगामिनीं च सुगन्धि च- सद्गन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता मोचनप्रकारेण विभक्तिव्यत्ययान्महतीं वा गन्ध एव प्राणिहेतुत्वा तृप्तिकारित्वाद्गन्धनाणिस्तां मुञ्चन्त इति वृक्षविशेषणम् । एवमितोऽन्यान्यपि ' गाणाविह - गुच्छ गुम्ममण्डवकघर कसुहसे उकेबहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, तथा शुभाः सेतवो-मार्गा श्रालवालपाल्यो वा केतवो-ध्वजा बहुला बहवो येषां ते तथा, ततः कर्म्मधारयः । श्ररोगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामघोऽति विस्तीर्णत्वात् प्रविमोचनं येषु ते तथा । 'सुरम्मा पासाईया रिसांणज्ज्ञा श्रभिरुवा पडिरूव ' त्ति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधीतानि ॥३॥ तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महं एके असोगवरपायत्रे पष्मते, कुसविकु सविसुद्धरुक्खमूले मूलमंते कंदमंते ० जाव पविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरू पडिरू | ' तस्स णं वणसंडस्स' इत्यादी अशोकपादपवर्णके क्वचिदिदमधिकमधीयते ' दुरोवगयकंदमूलबट्टलट्ठसंठियसिलिघणमसिणनिद्धसुजायनिरुवहउग्विद्ध पवरखंधी 'दूरोपगतानि - श्रत्यर्थ भूम्यामवगाढानि कन्दमूलानि प्रतीतानि यस्य स तथा वृत्तो-वन्तुलो लटो-मनोशः संस्थितो विशि संस्थानः, लिष्टः- सङ्गतो, घनानिविडो, मसृणः - अपरूपः स्निग्धः - अरूक्षः, सुजातः सुजम्मा, निरुपहतो-विकारविर हित उब्रिजः प्रत्यर्थमुरुत्रः प्रवरः-प्रधानः स्कन्धः-स्थु Jain Education International लवण समुद्द डं यस्य स तथा इन्प्रत्ययश्च समासान्तः । श्ररोगनरपवरrागेज्भो' अनेकनराणां प्रवरभुजेः- प्रलम्बबाहुभिर्वा माभिरित्यर्थः अग्राह्यः - श्रनाश्लेष्यो यः स तथा 'कुसुमभरसमोनमंतपत्त विसालसालो' कुसुमभरेण समवनमन्त्यः पत्रलाः- पत्रवत्यः विशालाः शाला यस्य स तथा । ' महुकरिभमरगणगुम गुमाइयनिलितउडितसस्सिरीए' मधुकरीभ्रमरगन-लोकरूढिगम्येन, 'गुमगुमाईत ' त्ति कृतगुमगुमतिशवंदन. निलीयमानेन - निविशमानेन, उड्डीयमानेन च उत्पतता सश्रीकः सशोभो यः स तथा । 'गाणासउणगणमिहुसुमहुरकससुहपलत्तसहमहुरे 'ति नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुरः कर्णसुखश्च यः प्रलप्तशब्दस्तेन मधुर व मधुरो मनोज्ञो य स तथा । अथाधिकृनवाचना'कुसविकुसविसुद्धरुक्खमूले' त्ति कुशा-दर्भाः विकुशा- वल्वलजादयस्तैर्विशुद्धम्-विरहितं वृक्षानुरूपं वृक्षविस्तर प्रमाणमित्यर्थो मूलम् - समीपं यस्य स तथा । 'मूलमंत' इत्यादि विशेषणानि पूर्ववद्वाच्यानि यावत्पडिरूवेति ॥ से णं असोगवरपायवे अहिं बहूहिं तिलएहिं लउएहिं छत्तोवेहिं सिरीसेहिं सत्तवमेहिं दहिवम्मेहिं लोहिं धवेहिं चंदहिं अज्जुणेहिं पीवेहिं कुडएहिं सव्वेहिं फसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खेहिं मंदिरुक्खेहिं सव्वचो समता संपरिक्खित्ते, ते गं तिलया लवइय० जाव णंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला -- मूलमंतो कंदमतो, एतेसिं वम भाणियव्त्रो० जाव सिवियपविमोयणा सुरम्मा पासादीया दरिसणिजा अभिरुवा पडिरूवा ते तिलया० जाव मंदिरुक्खा अोहिं बहूहिं पउमलयाहिं गागलयाहिं सोलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं मुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सव्व समता संपरिक्खित्ता, ताओ पउमलयाओ णिच्चं कुसुमियाओ० जाव वर्डिसयधरीओ पासादियाओ दरिसणिजाओ अभिरूवाओ पडिरूवाओ। । ( सू० ४ ) सोऽशोकवरपादपः श्रन्यैर्बहुभिस्तिलकै लकुचैश्छतोपैः शिलोभः धवैः चन्दनैः - मलयजपर्यायैरर्जुनैः - ककुरापर्यायैः नीरीषैः सप्तपर्णैः प्रयुकछदपर्यायैः प्रयुपत्रनामकैर्दधिपः पैः कदम्बैः कुटजैः- गिरिमल्लिकापर्यायैः सव्यैः पनसैडिमैः शालः- सर्जपर्यायैस्तालैः- तृणराजपर्यायैः तमालैः प्रियकैः - असनपर्यायैः प्रियङ्गुभिः – श्यामपर्यायैः पुरोपगैः राजवृक्षः नन्दिवृक्षैः- रूढिगम्यैः सर्वतः समन्तात्सम्परिक्षिप्त इत्यादि सुगमम् आपद्मलताशब्दादिति । 'पडमलयाहिं' ति पद्मलताः-स्थलकमलिन्यः पद्मकाभिधानवृक्षलता वा, नागादयो वृक्षविशेषास्तेषां लतास्तनुकास्त एव तत्त्राशोक:कली चूतः - सहकारः वनः पीलुकः, वासन्तीलता श्रतिमुक्ककलताश्च यद्यप्येकार्था नामकोशेऽधीतास्तथाऽपीह भेदो रूढितोऽवसेयः । श्यामा-प्रियङ्गुः. शेबलता रूढिगम्याः, इह For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy