SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ( ६०५ ) अभिधान राजेन्द्रः । समुह बाधाकान्तत्वान इति वृद्धाः । खिंड 'निधन रक्षः। तिव्वे नितीव वर्णादिगुणप्रकर्षान किच्छा नि कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेमनि न पुनरुकता, तथाहि कृष्णः सन् कृष्णच्छायः छाया चादित्याचरणजन्या वस्तुविशेषः कडिकडच्छाए नि अन्योऽन्यं शाखानुप्रवेशाद् चहलनिरन्तराय इत्यर्थः । • महामेहणिकुरंबभृति महामेघवृन्दकल्पः । नेपायवा मूलमंत कदमो धर्मतो नयानो मालता पवालमंतो पत्तमंतो पुष्कमंती फलमंती वयनी म गुपुच्चमुजारुल वडभावपरिणया एकसंघा अगमाला अगसाहप्पसाहविडिमा अगनस्वामसुप्पमारिग्गेज्झषणविउलबद्धखंधा अच्छपत्ता अविरलपत्ता - चाई पता अपना नियजर पंडुपत्ता वहरियभिसंतपत्तमारंधकारगंभीरदरिसणिजा उवणिग्गयणवतरुगा पत्तपल्लबको मल उज्जलचलंत किसलयमुकुमालपचालसोहियवरंकुरग्गसिहरा णिचं कुसुमिया णिचं माझ्या रिणचं लवड्या चिं थवड्या चिं गुलइया शिचं गोच्छिया णिचं जमलिया णिचं जुबलिया णिच्चं विमिया चिं पण मिया चं कसुमियमाइयलवइयथवइयगुलइयगोच्छिय जमलियजुवलियविणमियपणमियसुविभत्तपिंडमं जरिवर्डि सयधरा सुयबरहिणमयणसालकोइलको हंगकभिंगारककोडलकजीवंजीवकरांदीमुहकविलपिंगलक्खकारंडचकवायकल हंससारस - गस उणगणमिहुणविरइयस दुष्पइय भहुरसरणाइए सुरम्मे संपिंडियदरियभमरम हुकरिपह करपरिलिंत मत्तछप्पयकुसुमासबलोलमहुरगुमगुमंतगुंजंतदेसभागे अभंतरपुप्फफले बा - हिरपत्तोच्छ पत्तेहि य पुष्फेहि य उच्छपपडिवलिच्छ मे साउफले निरोय अकंटए णाणाविहगुच्छगुम्ममंडवगरम्मसोहिए विचित्तसुहकेउभूए वावपुक्खरिणीदीहियासु सुनिवेसियरम्मजालहरए । ' ते गं पायव' ति यत्संबन्धाद् वनखण्ड इति । 'मूलमंतो कन्दमन्तो' इत्यादीनि दश पदानि, तत्र कन्दो - मूलानामुपरि वृक्षावयवविशेषो, मतुप्प्रत्ययश्चेह-भूनि प्रशंसायां वा स्कन्धः स्थुडम् 'तय'त्तित्वकू - वल्कलम् शाला शाखा प्रवालः पल्लवाकुरः, शेषाणि प्रतीतानि ।' हरियमन्ते' त्ति कचिद् दृश्यते, तत्र हरितानि - नीलतर पत्राणि । श्रणुपुञ्चसुजायरुइलवट्टभावपरिण्य' त्ति अनुपूर्वेण - मूलादिपरिपाट्या सुष्ठु जाता रुचिराः वृत्तभावैश्व परिणताः परिगता वा ये ते तथा । अगसाहप्पसाहविडिमा' अनेकशाखा प्रशाखो विटप:तन्मध्यभागो वृक्षविस्तारो वा येषां ते तथा । ' अंगनरवामसुप्पसारियश्रग्गेज्भघण विउलवट्ट ( बद्ध ) खंधे ' त्ति अनेकाभिर्नरवामाभिः सुप्रसारिताभिरग्राह्यो घनोनिविडो विपुलो - विस्तीरणों बद्धो - जातः स्कन्धो येषां ते तथा वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते—' पाईप डीगाययसाला उदाहरणविधिराणा ランニ Jain Education International श्र लवण समुद्द योगयनयपणविष्पहाइयझोलंबप लंवलंबसाहप्पसाहविडि मा वाईपत्ता पत्ता इति । श्रयमर्थः -- प्राचीनप्रतीचीनयोः पूर्वापरदिशोरायता- दीर्घाीः शाला:- शाखा येषां ते तथा उदीचीन दक्षिणयोरुत्तरयाम्ययोविंशविस्तीfferent येषां ते तथा । अवनता- श्रधोमुखा न ना- श्राघ्राः प्रणताश्च नन्तुं प्रवृत्ताः विप्रभाजिताश्च विशेपता विभागवत्यः अवलम्बा - अधोमुखतया अवलम्बमानाः प्रलम्याश्च - श्रतिदीर्घाः लम्बाः शाखाः प्रशाबाव - यस्मिन् स तथाविधो विटपा येषां ते तथा, अवाचीनपत्राः श्रधोमुखपर्णाः श्रनुद्गीर्णपत्राः वृत्ततया अबहिर्निगतपर्णाः । श्रथाधिकृत वाचनाऽनुत्रियते- ' चिपत्ता' नीरन्ध्रपत्राः । श्रविरल पत्ता ' निरन्तरदलाः । 'वाईपत्ता' अवाचीनपत्रा अधोमुखपलाशाः, श्रघातीनपत्रा वा श्रयाता पहनवहाः । श्रईियपत्ता' ईतिविरनिच्छदारा नियजर ढपंदुपत्ता' श्रपगतपुराणपाण्डुरपत्राः । * एवहरियभिसंतपत्तभारंधकार गम्भीरदरिसणिजा ' नवन हरितन 'भिसंत' ति दीप्यमानेन पत्रभारेण दलचयेनान्धकारा अन्धकारवन्तोऽन एव गम्भीराश्च दृश्यन्ते ये ते तथा । ' उबग्गिय वतरुणपत्तपल्लव कोमलउज्जलचलंतकिसलयसुकुमालपवालसो हियवरं कुररसिहरा' उपनिर्गतैर्नवतरुणपत्र पल्लवैरत्यभिनयपत्र गुच्छः तथा कोमलज्ज्वलैश्चलद्भिः किसलयैः - पत्रविशेषः तथा सुकुमारप्रवालैः शोभितानि वराङ्कुराणि श्रमशिखराणि येषां ते तथा । इह च. अङ्कुरप्रवालपल्लव किसलयपत्राणामल्पव हुबहुतरादिकालकृ-तावस्थाविशेषाद्विशेषः सम्भाव्यत इति । 'शिश्यं कुसुमिया' इत्यादि व्यक्तम् नवरं 'माइय' त्ति मयूरिताः ' लवइयत्ति पल्लविता: ' धवइय 'सि स्तबकवन्तः । गुलश्या' गुल्मवन्तः 'गोच्छिया ' जातगुच्छाः, यद्यपि च स्तवकगुच्छयोरविशेषो नामकोशे ऽधीतस्तथापि इह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय ' त्ति यमलतया-समश्रेणितया व्यवस्थिताः 'जुवलिय' ति युगलतया स्थिताः, 'विरामिय' त्तिविशेषेण फलपुष्पभारण नताः, पण मिय' त्ति कुसुमियमाध्यलयइयथवइयगुलइयगोच्छियजमलियजुबलितथैव नन्तुमारब्धाः, प्रशब्दस्यादिकमर्थित्वात् । 'लिच्चं - यचिणमिय सुविभत्तपिंडिमंजरिवर्डिसयधर ति केचित् कुसुमिता कैक गुणयुक्ताः श्रपरे तु - समस्त गुणयुक्तास्ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ताः सुविविशाः सुनिष्पन्नतया पिण्ड्यो लुम्ग्यो मञ्जर्यश्व प्रतीतास्ता एव श्रवतंसकाः- शेखरकास्ता धारयन्ति ये ते तथा । ' सुयबर हिरामयण्सालकोइलको गकोहंगकभिंगारकॉडलकजीवंजीवकनंदी मुद्दकविल पिंगलक्खकारंडचक्कवायकलहंससारसगस उग मिहुणविरइयस दुराणइय महुरसरणाइए शुकादीनां सारसान्तानामनेकेषां सकुनगणानां मिथुनैर्विरचितं शब्दोन्नतिकं व उन्नतिशब्दकं मधुरस्वरञ्च नादितं लपितं यस्मिन् स तथा वनखण्ड इति प्रकृतम् । 'सुरम्मे ' अतिशय रमणीयः । 'संपिंडियदरियभमरमहुकरिपहकर परिलितमत्तछष्पय कुसुमा सबलोल महुर गुम गुमंत गुंजत सभागे ' पिडिताः दृप्तानां भ्रमरमधुकरीणां वनसत्कानामेव पहकरत्ति निकरा यत्र स तथा परिलीयमाना - अन्यत श्रागत्य लयं यान्तो मत्तपदपदाः कुसुमासबलोलाः किञ्जल्क For Private & Personal Use Only " www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy