SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ (५७२) रुयग अभिधानराजेन्द्रः। कयग लच्छिमई सेसमई, चित्तगुत्ता वसुंधरा । (चेव) । रुयगेणं मंडलियपव्वए पंचासीई जोयणसहस्साई सव्वसमाहारा सुप्पदिना, सुप्पबुद्धा हु (ज) सोधरा ।।१२८।।। ग्गेणं परमत्ता । (सू० ८५) एया उदक्खिणेणं, हवंति अट्ट य दिसाकुमारीयो। रुचको-रुचकाभिधानत्रयोदशद्वीपान्तर्गतः प्राकाराकृती जे दक्खिणेण कूडा, अट्ठ वि रुयगे तहिं एया।।१२६॥ रुचकद्वीपविभागकारितया स्थितः, अत एव माण्डलिकपर्वइलॉदेवी सुरॉदेवी, पउमा पउमावई य विन्नेया। तो, मण्डलेन व्यवस्थितत्वात् , स च सहस्रमवगाढश्चतुरशी तिरुच्छित इति पञ्चाशीतिः सहस्राणि सर्वाग्रेगति । स० एगनासा णवमिया, सीया भव्या य अट्ठमिया ।१३०। ८५ सम०। एया उ पच्छिमदिसा, समासिया अट्ट दिसॉकुमारीओ। अस्य विष्कम्भमाहअवरेण जे य कूडा, अट्ठ वि रुयगे तहिं एया ॥१३१ ।। रुयगवरे णं पव्बए दस जोयणसयाई उव्वेहेणं मूले अलंबुसा मीसकेसी, पुंडरिगिणी वारुणी य तहा।। दस जोयणसहस्साई विक्खंभेणं उवरि दस जोयणसयाई आसा सगपत्ता चेव, सिरिहिरी चेव उत्तरओ ॥१३२॥ विक्खंभेणं पामत्ता । एवं कुंडलवरे वि । (सू० ७२६ ) रुचको रुचकाभिधानत्रयोदशद्वीपवर्ती चक्रबालपर्वतः । एया दिसाकुमारी, कहिया सव्वन्नुसव्वदरिसीहिं । कुण्डलः कुण्डलाभिधान एकादशद्वीपवर्ती चक्रबालपर्वतः जे उत्तरेण कूडा, अट्ठ वि रुयगे तहिं एया ॥१३३ ॥ एव, ' एवं कुण्डलवरेऽवि' इत्यनेनेह कुण्डलवर उद्वेधमूलजोयणसाहस्सीया, रुयगवरे पव्वयम्मि चत्तारि । विष्कम्भोपरि विष्कम्भैः रुचकवरपर्वतसमान उक्लो, द्वीपसा पुव्वाइयाणुपुब्बी, दीवाहिबईण आवासा ॥ १३४ ॥ गरप्रज्ञप्त्यां त्वेवमुक्तः-“दस चेव जोयणसए, बावीसे वित्थडो पुव्वेण उ वेरुलियं, मणिकूडं पच्छिमे दिसाभाए । उ मूलम्मि । चत्तारि जोयणसए, चउवीसे वित्थडो सिहरे ॥१॥” इति । रुचकस्याऽपि तत्राऽयं विशेष उक्तः-मूलविरुयगं पुण दक्खिणओ, रुयगुत्तरमुत्तरे पासे ॥ १३५ ॥ कम्भो दश सहस्राणि द्वाविंशत्यधिकानि,शिखरे तु चत्वारि जोयणसहस्सियाणं, एए कूडा हवंति चनारि। सहस्राणि चतुर्विंशत्यधिकानीति । अनन्तरं गणितानुयोग पुव्वाइयाणुपुव्वी, ते होंति दिसाकुमारीणं ॥ १३६ ॥ उक्तः । स्था०१० ठा०। सूत्र० । नं० । सा (दिक) च मेरुमध्ये पुव्वेण य वेरुलियं, मणिकूडं पच्छिम दिसाभाए । अष्टप्रदेशिकरुचकाद्भावनीया; तथाहि-तिर्यग्लोकस्य मरुयगं पुण दक्खिणओ, रुयगुत्तरमुत्तरे पासे ॥१३७॥ ध्यभागे श्रआयाम-विष्कम्भाभ्यां प्रत्येकं रज्जुप्रमाणौ सर्व प्रतराणां चुल्लको द्वौ नमः-प्रदेशप्रतरौ विद्यते । तयोश्च रुप्पंसा य सुरूवा, रूववई रूवकंता य । मेरुमध्यप्रदेश मध्यं लभ्यते । तत्र च मध्य उपरितनप्रतरस्य पुव्वाइयाणुपुव्वी, चउद्दिसिं तेसु कूडेसु ॥ १३८॥ ये चत्वारो नभःप्रदेशास्तथा-अधस्तनप्रतरस्य तु ये चत्वापलिओवमं दिवई, बिइयाओ ऍयासि होइ सव्वासि । रो व्योमप्रदेशास्तेषामष्टानामपि प्रदेशानां समय रुचक इति एकेक्कमपरियाई, होइ य अट्ठण्ह कूडाणं ॥ १३६ ।। परिभाषा । अयं चाष्टप्रदेशिको रुचकः समस्ततिर्यग्लोक मध्यवर्ती गोस्तनाकारः क्षेत्रतः घमामपि दिशां चतसृणामपुब्वेण सोस्थिकूडा, अवरेण य नंदणं भवे कूडं । पि च विदिशां प्रभवः ( उत्पत्तिस्थानम् ) मन्तव्यः; उक्नं दक्खिणो लोगहियं, उत्तरी सव्वभूयहियं ॥१४॥ च-(प्राचागङ्गनियुक्ती ) “ अट्टपएसा रुयगो , तिरिय जोयणसाहस्सीया, एए कूडा हवंति चत्तारि । लोयस्स मज्झयाम्म । एस पभवो दिसाणं , एसेव पुव्वाइयाणुपुवी, दिसा गइंदाण ते होंति ॥१४१।। भवे अणुदिसाणं ॥ ४२॥" (अस्या गाथाया व्याख्या पढमुत्तरनीलवंतं, सुहत्थी अंजणागिरी य । • दिसा ' शब्द चतुर्थभागे २५२३ पृष्ट गता) अस्मा च्च रुचकाद् दिशो विदिशश्च यथा प्रभवन्ति तथोएए दिसागइंदा, दिवड्डपलिओवमद्वितिया ॥ १४२ ॥ च्यते-यथोक्तरुचकाद् बहिश्चतसृपि दिक्षु प्रत्येकमादी पुव्वेण होइ विमलं, सयंपभे दक्खिणे दिसाभाए। द्वौ द्वौ नभःप्रदशी भवतः, तदग्रतश्चत्वारः, तत्पुरतः घट् , अवरे पुण पच्छिमओ, तिब्बुजोयं च उत्तरओ ॥१४३॥ ततोऽप्यग्रतोऽसौ व्योमप्रदेशा इत्येवं ह्यादिद्वयत्तरश्रेण्या जोयणसाहस्सीया, एए कूडा हवंति चत्तारि । चतसृष्वपि दिक्षु पृथग नेतव्यम् । तत एताः शकटोर्ध्वपुब्बाइयाणुपुब्बी, विज्जुकुमारीण ते हुंति ॥१४४ ॥ संस्थानाः पूर्वादिका महादिशश्चतस्रो भवन्ति । एतासांच चतसृणामपि दिशां चतुर्वन्तगलकोणे वेकैकनभःप्रदेशनिचित्ता य चित्तकणगा, सतेरसा सोमणी य नायव्या । एपन्ना अनुत्तग यथोत्तरं वृद्धिहिताश्छिन्नमुक्तावलीसस्थिएया विञ्जकुमारी, साहियपलियोवमद्वितिया ॥१४॥ ताश्चतस्र एव विदिशो भवन्ति । ऊर्ध्वं तु चतुगे नभःप्रदविज्जुकुमारीणं द-क्खिणकूडा दिसागइंदाणं । शानादी कृत्वा यथात्तरं वृद्धिरहितत्वाच्चतुःप्रदेशिकव तत्तामयहरियाणं, विज्जुकुमारीण इय हुंति ॥१४६।। रुचकनिभा च चतुरस्रदण्डाकारकैव भवति, अधोऽप्येवं प्रकारा द्वितीयेति । रुयगवरस्स उ बाहिं, ओगाहित्ताणु अट्ठ लक्खाई। उक्नं चचुलसीइसहस्साई, रइकग्गा पचया रम्मा ॥१४७॥दी । “दुपएसाइदुरुत्तर, एगपएसा अणुत्तराचेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy