SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ रुप्पि अभिधानराजेन्द्रः। केण्डेणं' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-रु- ठा०। (रुचकवरपर्वते अष्टसु कटेषु अष्ट दिक्कुमार्यः कमी वर्षधरपर्वतः २ इति ?, गौतम ! रुक्मी वर्षधरपर्वतो | स्वस्वस्थाने दर्शिताः) रुक्म-रूप्यं शब्दानामनेकार्थत्वात् तदस्यास्तीति रुक्मी, एष अथास्य द्वीपस्योश्चत्वादिकमाहसर्वदा रूप्यमयः शाश्वतिक इति नित्ययोगे इन् प्रत्ययः, रू- दसकोडिसहस्साई, चत्तारि सयाइ पंचसीयाई। प्यावभासो-रुप्यमिव सर्वतोऽवभासः-प्रकाशो भास्वरत्वे बावत्तरिं च लक्खा, विक्खंभो रुयगदीवस्स ॥१०॥ न यस्याऽसौ तथा, एतदेव व्याचऐ-सर्वात्मना रूप्यमय इति, रुक्मी चात्र देवस्ततस्तन्मयत्वात् तत्खामिकत्वाच्च रुयगवरस्स उ मज्झे, नगुत्तमो होइ पवनो रुयगो। रुक्मीति व्यपदिश्यते । जं०४ वक्षः। स्था० । स० । जम्बू पागारसरिसरूवो, रुयगं दीवम्मि भयमाणो ॥११॥ द्वीपे मन्दस्योत्तरे रुक्मिवर्षधरपर्वते द्वितीये कूटे , स्था० रुयगस्स उ उस्सहो, चउरासिं भवे सहस्साइँ । ८ ठा० । सप्तविंशतितमे महाग्रहे, स्था० २ ठा०३ उ० ।। एगं चेव सहस्सं, धरणियलमहे समोगादो ॥१११ । (धातकीखण्डद्वीपे द्वौ रुक्मिनामानौ पर्वतौ तौ च 'पायइसंडदीव' शब्दे चतुर्थभागे २७४६ पृष्ठे उक्नौ) दस चव सहस्सा खलु, बावीसं जोयणा बोधव्वा । रुप्पिणी-रुक्मिणी-स्त्री०।" इम-मोः"॥ २॥५२॥ मूलम्मि उ विक्संभो, साहिओ रुयगसेलस्स ॥११२।। इति पो वा । रुप्पिणी । रुक्मिणी । प्रा० । कृष्णवासुदेवस्याग्र- सत्तेव सहस्सा खलु, तेवीसं जोयणाई बोधव्वा । महिण्याम्, स्था० ८ ठा० । रुक्मिणीपरिणयनम् । प्र- मज्झम्मि य विक्खंभो,रुयगस्स उ पव्वयस्स भवे।११३ श्न । तथा रुक्मिण्याः कृते संग्रामोऽभूत् , तथाहि- चत्तारि सहस्साई, चउवीसं जोयणा य बोधव्वा । कुण्डिन्यां नगर्या भीष्मनरपतेः पुत्रस्य रुक्मिणो नृपस्य भागनी रुक्मिणी कन्या बभूव, इतश्च द्वारिकायां कृष्णवासुदे सिहरितले विक्खंभो, रुयगस्स उ पव्वयस्स भवे।११४॥ यस्य भार्या सत्यभामा, तद्गहे च नारदः कद्राचिदवततार, सिहरितलं रुयगस्स उ, होंति कूडा चउद्दिसिं तत्थ । तया तु व्यग्रतया न सम्यगुपचरितः, ततः कुपितोऽसौ पुव्वाणुपुव्वी तेसिं, इमाई नामाई कित्तीहि ॥११॥ तां प्रति सापत्न्यमस्याः करोमीति विभाव्य कुण्डिनी नग- पुव्वेण अट्ठ कूडा, दक्खिणो अट्ट अट्ट यऽवरेणं । रीमुपगतः, रुक्मिण्या च प्रणतः सन् कृष्णम्य महादेवी उत्तरओ अट्ठ भवे, चउद्दिसिं होंति रुयगस्स ॥११६॥ भवेत्याशिषमवादीत् , कृष्णगुणांश्च तत्पुरतो यावर्णयन् | कणगरचणगे २तवणे३,दिसासोवत्थिए४अरिद्वे य तं प्रति तां सानुरागामकरोत् , तद्रूपं च चित्रपटे विलिण्य | कृष्णस्य तदुपदर्य तां प्रति तमपि साभिलाषमकार्षीत् , चंदण६ अंजणमूले७,वइरे- पुण अट्ठमे भणिए ॥११७७ ततः कृष्णो रुक्मिणं, तां याचितवान् , रुक्म्यपि न नाणारयणविचित्ता, उजोवंता हुयासणसिहु व्व । दत्तवान् , शिशुपालाभिधानं च महाबलं राजसूनुमानीय एए अट्ठ वि कूडा, हवंति पुग्वेण रुयगस्स ॥ ११८ ।। विवाहमारम्भितवान् , क्मिणीसत्कया पितृष्वना च फलिहेश्रयणेरतवणे३,पढमे४नलिणेश्समी य६नायव्वे। कृष्णस्य रुक्मिण्यपहरणार्थों लेखो दत्तः, ततश्च रामकेशवौ तां नगरीमागतो, रुक्मिणी च पितृष्वना सह चेटिकापरि वेसमणेश्वेरुलिए८,रुयगस्स हवंति दक्खिणो।।११।। वृता देवतार्चनव्याजेनोद्यानमागता. कृष्णेन रथमारोपिता नाणारयणविचित्ता, अणोवमा वनरूवसंकासा । संतस्तौ द्वारिकाभिमुखी तां गृहीत्वा प्रचलितो. प्रत्कृत एए अट्ठ वि कूडा, रुयगस्स हवंति दक्खिणो ।१२०॥ च चेटिकाभिः निर्गतौ सदी चतुरङ्गसैन्यसमग्रो रुक्मि- अमोहे १ सुप्पवढे २ य, हिमवं ३ मंदिरे ४ तहा। णीव्यावर्त्तनाथ मिशिशुपालमहाराजौ, ततो विनिवृत्य रुयगे ५ गुत्तरे ६ चंदे ७, अट्ठमे य सुदंसणे ॥१२१।। हलिना हलमुशलाभ्यां दिव्यास्त्राभ्यां चूर्णितं तद्वलं विमुक्ती नाणारयणविचित्ता, अणोवमा रूवसंकासा। कृच्छू जीवितौ शिशुपालरुक्मिणाविति । प्रश्न० ४ श्राश्र० द्वार । ( सा च अरिष्टनेमेरन्तिके प्रवजिता विंशतिवर्षाणि एए अट्ठ वि कूडा,रुयगस्स वि होंति पच्छिमओ।।१२२।। श्रामण्यं परिपाल्य मासिक्या प्रतिलेखनया मृत्वा सिद्धा विजये य वेजयंते, जयंत अवराइया अबोधव्वा । हत्य ....शानां चतुर्थवर्गस्य अष्टमेऽध्ययने सूचितम्।) कुंडलरुयगारयणु-वरा य तह सव्वरयणे य ॥ १२३॥ (रुक्मिण्याः सर्वा वक्तव्यता पद्मावतीवक्तव्यतावत् . तहक्क नाणारयणविचित्ता, उज्जोयंता हुयासणसिहु ब्व । व्यता च 'पउमावई 'शब्ने पञ्चमभागे १६ पृष्ठे गता) रुय-रुत-न । रवणं रुतम् । शब्दकरणे, दश० ४ १०। झा०।। एए अट्ठ वि कूडा, रुयगस्स वि होंति उत्तरभो ॥१२४॥ रुयग रुचक-पु० । वर्णे, औ० । कृष्णमणिविशेषे, प्रा. क. पलिओवमट्टिईया, एएसिं खलु हवंति कूडेसु । १०। प्रज्ञा । उत्त । सूत्र० । औ० । जम्बूद्वीपापेक्षया पुवेण आणुपुवी, दिसाकुमारीण ते हंति ॥ १२५ ॥ म्वनामख्याते त्रयोदशे द्वीपे. द्वी० । कुण्डलवरावभाससमुद्र- नंदुत्तरा य नंदा, आणंदा नंदिसेसा य । परिक्षेपी रुचको द्वीपः (जी०) रुचकद्वीपपरिक्षेपी रुच- विजया य वेजयंती, जयंति अवराइया चेव ।। १२६ ।। कः समुद्रः । स्वनामख्याते समुद्रे, जी०३ प्रति०२ उ० । प्रशा। अनु० । शा० । (रुयगदीव' शब्ने वक्तव्यता एया पुरिमच्छेणं, रुयगम्मि उ अट्ट हुंति देवीभो । सूत्रं वक्ष्यामि) रुचकदीपपर्तिनि चक्रपालपळते , स्था०। पुवाइयाणुपुवी-दिसा कुमारीण ते हंति ।। १२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy