SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ राग भावगगमाह + जं रायवेयणिज्जं समुइमं भावओो तम्रो राम्रो । सो दिट्टि - विसय-नेहा, गुरारूपो अभिसंगो | २६६४। कुप्पचयसु पदमो विओो साइए विसए । विसयादनिमित्तो वि हु, सिणेहराओ सुयाईसु || २६६५॥ यद् रागेण वचन रति रागवेदनीयं माया-लोभलक्षणं कर्म समुदमुदप्राप्तं विपाकेन वेद्यते, तज्जनितश्च जीवपरिग्रामरूपाऽभिष्वङ्गस्तकोऽसौ भावतो रागो भावरागः । स च त्रिविधोऽभिष्वङ्गरूपः तद्यथा चनुरागः, विषयानुरागः, कोहानुरागश्चेति तत्र प्रथमः कुप्रवचनेषु द्रष्टव्यः द्वितीयस्तु शब्दादिविषयेषु स्नेहरागस्तु विषपाद्यनिमितोऽविनीतेष्यपसुतबान्धवादिष्विति || २६६४ || २६६५ ॥ विशे० । (यादृशं वस्तु ताडगेय रागो भवतीति वक्ष्यते यरूहि शब्दे ) रागे दुषिते । तं जहा माया य, लोभे य प्रशा० २३ पद । प्रा० म० । स० । प्रा० चू०| श्रा० श्राव० । पुत्रादिषु स्नेहे, प्रश्न० ४ संव० द्वार । समाह पैदाइ परिव्ययंतो, (RVW) अभिधानराजेन्द्रः । Jain Education International 9 - सिया मणो निस्सरई बहिद्धा । न सा महं नो वि पि तसे इच्छेवताओ बिइज्ज रागं ॥ ४ ॥ तस्यैवं त्यागिनः समया - श्रात्मपरतुल्यया प्रेक्ष्यते ऽनयेति प्रेक्षा- दृष्टिस्तया प्रेक्षया-दृष्ट्या परि-स - समन्ताद् व्रजतोगच्छतः परिब्रजतः गुरुपदेशादिना संयमयोगेषु वर्तमानस्वेत्यर्थः स्यात् कदाचित्कर्मगते मनो निःसरति पहिया पहि भुक्रभोगिनः पूर्वपीडितानुस्मरिचपालो अकंपिओ महाभागो गा । " रादिना अमोगिनस्तु कुतूहलादिना मनः अन्तःकरणं निःसरतिः निर्मम हाइहिरित्यर्थः । ए स्थ उदाहरणम्" जहा एगो रायपुत्लो बाहिरिया उपडाएसालाए अभिरतो दासी व ते ते जलभ रिघडेरा बोले तो तेरा तीर दासीर सो घडो गोलियामिश्र तं करिति पुरावती जाया चिंतियं च - " जे चेव रक्खगा ते, चैत्र लोलगा कत्थ कुविउँ सका? उगाउ समुजलियो, अग्गी कि पुणे चिखलगोलग तक्खणा एव लहुहत्थ्याए तं घडढिकि एवं जर संजयस्स संजमे करेंतस्स बहिया भयो णिग्गच्छ तत्थ पसत्थे परिणामेण तं असुहसंकल्पदिडुं चरिचजलचराद्वार ढकेपवं केनालम्बनेनेति १ यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयम् - न सा मम नाऽप्यहं तस्याः पृथकर्मफलभुजो दि प्राणिन इति पर्व ततस्तस्याः सकाशाद्व्यपनयेत रागम्, तत्त्वदर्शिनो हि सनिवर्त्तन्त एव । अतत्त्वदर्शननिमित्तत्वाज्ञस्पेति । तथ' न सा महं णोऽवि अहं वि तीसे ' नि, एत्थ उदाहर एगो वाणियदारो, सो जायं उस्मिता पञ्चाओ। सौ य श्रावणुप्पेही भूश्रो, इमं च घोसेइ " न सा महंगो विश्रपि तीसे " सो चिंतेइ-सा वि मर्म अहं पि तीसे, सा मारना हम तं हामि कार्ड गहियायारभं डगवत्थो चैव संपट्टि । गओ तं गामं जत्थ सा । सो य णिवाणतडं संपतो । तत्थ य सा पुन्वजाया पा कंपणार, बुच्छिती कया तित्थे ॥ १ ॥ " रागेण-स्वजनमित्रादिमेम्णा न तु गुणवचबुझ तथा द्वेपेस-ह द्वेषः साधुनिन्दाख्यो, यथा धनधान्यादिरहिता ज्ञातिजनपरित्यक्ताः चुधार्त्ताः सर्वथा निर्गतिका श्रमी उपष्टम्भाहाइवे निन्दापूर्व या अनुकम्पा साऽपि निन्देय, अशुभदीर्घायुष्कहेतुत्वाद्, यदागमः - 'तहारूवं समणं वा माहसेवा संजयचिरयपडियपश्चतापपादक हीलितानिदिसा सिंखिता गरिदा मामने अपी इकारमेणं असणपाएखाइमसाहमेयं पडिलाना असुहदीहाउअत्ताए कम्मं पगरे ति । यद्वा- सुखितेषु दुःखितेषु वा श्रसंयतेषु पार्श्वस्थादिषु शेषं तथैव परं द्वेषेण ' दगपाणं पुष्फल, असणिज्ज ' मित्यादि तद्तदोषदर्शनान्मत्सरेण अथवा - श्रसंयतेषु - षड्धिजीवचधकेषु कुलिङ्गिषु रागेण - एक देशग्रामगोप स्थादित्या द्वेषेण जिनप्रययनप्रत्यनीकता दिदर्शनोरथेन | ननु प्रवचनप्रत्यनीका दर्शनमेव कुतः उच्यते-तद्भलभूपत्यादिभयात् तदेवंविधं दानं निन्दानि गर्दै - नरौचित्येन दीनादीनां तदप्यनुकम्पादानम्, यतः- “ कृपsनाथदरिद्रे, व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपार्थमनुकम्पा तद्भवेद्दानम् ॥ १ ॥ " समर्थदेहस्यापि प्रार्थनाकारिणा दरिद्रप्रायत्वादनुकम्पादानम् तच्च न निन्दा, जिनेन्द्रैरपि वार्षिकदानावसरे तस्य दर्शितात् मोफले दाने, पात्रापात्रविचारणा । दया 9 राग गियरस श्रागया । सा थ साविया जाया पव्वइउकामा य । तार सो साओ, इपरो न यारा तेरा सा पुछिया मुगस्स धूया किं मया, जीवइ वा ? सो चिंते-जह सासहरा तो उप्पब्वयामि, इयरहा ण ताए सायं-जहा एस पवज्जं पर्याहउकामो, तो दो वि संसारे भमिस्सामो । ति भणियं च श्रणाएसा श्ररणस्स दिरणा : तो सो चिडिमारो सधै भगवंत साहा अहं पाडिओ जहा 'सामहं सो विहं पिती' परमसंवेगमायो। भरियं -तामितीय रम्यपदिति साऊ अणुवासिन्विं जीवयं कामभोगा इत्तरिया एतस्स केवलितं धम्म पडिक असिडा जा डिगो परियसगास पचजाए घिरीभूय एवं अप्पा साहारेतवो जहा तेगं ति सूत्रार्थः ॥ ४ ॥ दश० २ ० । रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि ? अथ तो निर्जिताती फिमरवं करिष्यसि । सूत्र० २ श्रु० ६ ० | रागाद्दत्तदानस्यापि निषेधः- “ सुहिए दुहि अ. जा मे अस्संजय अणुकंपा राव दोसेल व. तं निंदे तं च गरिहामि " ॥ १ ॥ एतद्द्वाथाव्याख्यानं प्रसा द्यम् ? इति प्रश्नः अत्रोत्तरम् - साधुष्विति विशेष्यम नुक्तमपि संविभागप्रतप्रस्तावादध्वाहार्यम् ततः साधुषु कीरशेषु :सुष्ठु हितं - ज्ञानादित्रयं येषां ते सुहितास्तेषु पुनः कथभूतेषु ?- दु.खितेषु-रोगेण तपसा या ग्लानीभूतेषु उपधिरहितेषु वा पुनः कीदृतु ? -न स्वयं-स्वच्छन्देन यताउद्यता श्रस्वयतास्तेषु गुर्वाज्ञयैव विहरत्सु इत्यर्थः, या मया कृताऽनुकम्पा - कृपाऽन्नपानयखादिदानरूपा भक्ति, अनुकम्पाशब्देनात्र भक्ति सूचिता यथोक्रम्" घाय , For Private & Personal Use Only -- " " 9 • www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy