SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ राक्सीव इत्युक्त्या राक्षसपनिमांगिदैर्नवभिः कृतम् । ददौ तस्मै महाहारे सद्यो विद्यां च राक्षसीम् ॥ ३८ ॥ भगवन्तं नमस्कृत्य, सदैव धनवाहनः । (xv) अभिधानराजेन्द्रः । श्रागत्य राक्षसद्वीपे राजाऽभूलङ्कयोस्तयोः ॥ ३६ ॥ राक्षसद्वीपराज्येन, राक्षस्या विद्ययाऽपि च । तदादि तस्य वंशोऽपि ययौ राक्षसवंशनाम ॥ ४० ॥ इति श्री अजितनाथचरित्रानुसारेण राक्षसद्वीपो लवणसमुद्रेऽस्ति प्रमाणातैथेति ध्येयम् ॥ १६० ॥ सेन० ४ उल्ला० । - राम-राम पुंनं रामः कुसुम्भादिना वर्णान्तरापादने उत्तपा १ ० । रज्यतेऽनेनेति रागः । सीपीरादिके अञ्जने, सू० १ ० ६ श्र० । श्र० स० । रञ्जनं रज्यते वा अनेन जीव इति रागः । श्रा० ० ४ ० । रागवेदनीयकपादितेष्वङ्गपरिसामरूपे भावे, पं० सू० १ सूत्र | श्री० प०। अर्ना मध्यक्रमायालो भलक्षणभेदभावे वङ्गमात्रे, पा । ना० म० । सूत्र० । श्रातु० । श्राव० । ध० | नं० | ० | ग० । प्रव० नि० चू० । रागे उदाहरणम्चिनिप्रतिष्ठिर्वनाम पुरं हौ तत्र सोइरी भायां लपौ रता १ ॥ लघुर्नेच्छति तां चाऽऽह, भ्रातरं मे न पश्यसि ? | पति व्यापाद्य सा भूय-स्तम्चे नाऽन्यमंस्त सः ॥ २ ॥ निर्वेदेनाऽच तेनैव स घुमाददे। " साऽपि वा भ्रामेार्तिता शुनी ॥३॥ साधवोऽपि ययुस्तत्र, शुन्याऽदर्शि मुनिः स च । देवासा, मुर्मुरियाकरोत् ॥ ४ ॥ नष्टः साधुमृता सा च ततोsव्यां च मर्कटी । तस्या एव च मध्येना-ढव्यायातं कथंचन ॥ ५ ॥ अन्तर्मुनीनां तं वीक्ष्य, प्रेम्णा शिश्लेष मर्कटी । तां विमोच्याथ कष्टेन, स कथंचित्पलायितः ॥ ६ ॥ मृत्वा तत्राऽपि सा जज्ञे, यक्षा तं प्रेक्ष्य सावधेः । नैच्छन्मा मेष तच्छिद्रा - पीक्षते न त्वयैक्षत ॥ ७ ॥ समानवयसोऽवोचन् हसन्तस्तं च साधवः । ! धन्योऽसि यच्तुनीमडीप्रियः ८ ॥ श्रन्यदा क्रमलङ्घय स, जलवाहं विलङ्घितुम् । प्रमादाद्वतिभेदेन, पदं प्रसारयन्मुनिः ॥ ६ ॥ तस्य समासाद्य साहितः । स मिश्रा दुष्कृतं जल्प-नपत्तश्च जलाद्बहिः ॥ १० ॥ सम्यगष्टिः सुतां च नियतं मुनेः मम् । देवाऽगयो, देवतातिशयेन सः ॥ ११ ॥ . Jain Education International आ० क० १ ० । ० म० । अने भांति सो भिक्खस्सश्रो गामे, तत्थ ताप वाणमंतरीप तस्स रूवं छात्ता तस्स रूवे पंथे तलाए राइ, अन्नेर्दि दिट्ठो सिहं गुरुपं, आवत्सर आलो, गुरुहिं भणिस चालोपछि अनो! सो उपडतो मुलगाइ भद्रन संमरामि खमासमणा ! तेहिं पडिभिन्नो नधि सि. आयरिया अणुर्वायरस न देता सो वि-किं कद्र व तिसा उचलता साह एवं मद कयं सा साविगा जाया, सव्वं परिकर । एस भण्इ राग तित्रिहो असत्थो, तस्स अप्पसत्थस्स इमा गिरुत्तगा[हा--" रज्जति श्रसुभकलिमल - कुणिमाणिट्टेस पाणिणो जेण । रागो ति तेरा भएइ, जं रज्जइ तत्थ रागत्धो ॥१॥" पोऽप्रशस्त ( आव० २ ० ) दीसंसारहेतुत्वादृश्ययसायात्मकत्वात् । ( श्र० म० १ ० ) प्रशस्तस्तु रागोऽईदादिविषयः । उक्रं च अरहंते व रागो, रागां साहस बंभपारीसु । 66 , एस पसत्थो रागो, अज सरामण साहूणं ॥ १ ॥ एवंविधं रागं नामयन्तः- अपनयन्तः, क्रियाकालनिष्ठाकालयोरभेदादपनीत एव गृह्यते । श्रह - प्रशस्तनामनमयुक्तं न तस्याऽपि बन्धात्मकत्वात्, यद्येवम् ततः एस पसन्थो रागो" इत्यादि चिरुजम् नैष दोषः सरागसंयतानां कृपलननोदाहरणतस्तस्य रागस्य प्राशस्त्यादित्य प्रसङ्गेन । श्राव० १ अ० । " रागं च दोषं च तहेव मोहं उद्धसुकामेव समूलजाले जे जे उदाया पतेि कि तस्सामि महा०ि३२० रामदों य दो पाये, पावकम्मपदल जे भिक्खू भई नियं से न अच्छर मण्डले,” उत्त०३१ श्र० । “रागतृष्णा सुखोपाये" -सुखोपाये सुखसाधने तुष्यासुखस्य सुखानुस्मृतिपूर्वी लोभपरिणामो रागः । द्वा० २५ द्वा० । विशे० । , 1 विस्तराम भिधित्सुस्तावामस्वरूपं विवृणोतिरजति तेण तम्मि व रंजयमहा निरूवियो राम्रो । नामाइ उम्मेओ, दब्बे कम्मेयरविभियो ।। २६६१ ।। रज्यन्ते तेन तस्मिन या सति क्रिएसच्या:-- प्राणिनः त्र्यादिष्विति रागः । श्रथवा-रञ्जनं रागः । स च नामादिचतुभेदः स्थानान्तरे निरूपितो रागः । तत्र नाम स्थापनाशशरीरभव्यशरीरद्रव्यरागावचारः सुज्ञेय एव । श-भव्यशरीरव्यतिरिक्ते तु द्रव्ये विचारों को रागः ?, इत्याह-कमेयरविभिन्नोति कर्मद्रव्यगः कर्मद्रव्यरागधेत्यर्थः ॥। २६६१ ॥ " 6 तत्र कर्मद्रव्यरा' व्याधिष्यासुगहजग्गा बड़ा व तया य पत्ता उईरणावलियं । अह कम्मदव्यराओ, चउव्हिा पोग्गला हुति ॥२६६२ ॥ 'अति' अधयायानमुच्यते तत्र कर्मद्रव्यरागःचतुर्विधाः पुद्गला भवन्तिः तद्यथा-- योग्या-बन्धपरिणामाभिमुखाः, बध्यमानाः- प्रारब्धवन्धक्रियाः बद्धा - उपरतबन्धक्रियाः । गाथावन्धानुलोम्याच व्यत्ययेनोपन्यासः । तथा उदीरयोदशरणालिकां प्राता यावदद्यायुदयं न गति उदयेन वेद्यमानानां भावरागत्वेन वच्यमाणस्वादिति । २६६२ ॥ नोकर्मद्रव्यरागमादनोकम्मदब्बराओ, पयोगओ सो कुसुंभरागाई । बीओबीससाए, नेत्रो संभम्भरागाई ।। २६६३ ॥ नोकपरागस्तु द्विविधा प्रयोगत, विश्वसातयः रात्र प्रयोगतः कुसुम्भरागादिः, वित्रसातस्तु सन्ध्यागादिरिति ॥ २८६३ ॥ " For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy