SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (२६) मंदर अभिधानराजेन्द्रः। मंदरचूलिया जम्बूनदं रक्कसुवर्ण तन्मयमिति । काण्डपरिमाणद्वारा मेरुप-1 णवीसं जोषणाई परिक्खेवेणं उप्पिं साइरेगाई बारस रिमाणमाह-(मंदरस्स णमित्यादि) भगवन् ! मन्दरस्या: जोअणाई परिक्खेवेणं मूले वित्थिमा मज्झे संखित्ता उधस्तनं काण्डं कियद्वाहल्येन-उच्चत्वेन प्रशप्तम् ? । गौतम! एकं योजनसहनं बाहल्येन प्राप्तम् । मध्यमकाण्डे पृच्छा प्पि तणुगोपुच्छसंठाणसंठिा सबवेरुलिआमई अच्छा प्रश्नपद्धतिर्वाच्या, साच-" मंदरस्स णं भंते ! पब्वयस्स सा णं एगाए पउमवरवेइयाए • जाव संपरिक्खित्ता मन्झमिल्ले कंडे केवइयं वाहल्लेणं पण्णत्ते ?।" इत्यादिरूपा | इति उप्पि बहुसमरमणिज्जे भूमिभागे • जाव सिद्धायस्वयमभ्यूह्या । गौतम ! त्रिषष्टिं योजनसहस्राणि बाहल्येन प्र यणं बहुमझदेसभाए कोसं आयामेणं अद्धकोसं विशप्तम् , अनेन भद्रशालवनं नन्दनवनं सौमनसवनं द्वे अन्तरे चैतत् सर्व मध्यमकाण्डे अन्तर्भूतमिति, यत्तु समवा क्खंभेणं देसूणगं कोसं उड्डू उच्चत्तेणं अणेगखंभसय याने अत्रिंशत्तमे समवाये द्वितीयकाण्डविभागोऽपत्रि जाव धूवकडुच्छुगा। शत्सहस्रयोजनान्युच्चत्वेन भवतीत्युक्तं तन्मतान्तरेणेति । (पंडगवणे त्ति ) पण्डकवनस्य मध्ये द्वयोः चक्रबालविएवमुपरितने काण्डे पृच्छा शेया, पत्रिंशद्योजनसहस्त्राणि ध्वम्भयोर्विचाले अत्रान्तरे मन्दरस्य-मेरोश्चूलिका शिखा बाहल्येन प्रशप्तम् , एवमुक्तरीत्या “सपुव्वावरेणं" पूर्वापर इव मन्दरचूलिका नाम चूलिका प्रशाप्ता, चत्वारिंशतं योमीलनेन मन्दरपर्वतः एकं योजनशतसहस्रं सर्वाग्रेण सर्व जनान्यूोच्चत्वेन मूले द्वादश योजनानीत्यादिसूत्रं प्रासङ्ख्यया प्राप्तः । ननु चत्वारिंशद्योजनप्रमाणा शिरःस्था ग्वत् । केवलं सर्वाऽऽत्मना वैडूर्यमयी नीलवर्णत्वात् , सांप्रचलिका मेरुप्रमाणमध्ये कथं न कथिता?, उच्यते-क्षे- तं सूत्रेऽनुक्तोऽपि वाचयितृणामपूर्वार्थजिज्ञापयिषया चूत्रचूलात्वेन तस्या अगणनात् , पुरुषोच्छ्यगणने शिरोगतके- लिकाया इष्टस्थाने विष्कम्भपरिक्षानाय प्रसङ्गगत्योपायो शपाशस्येवेति, इयं च सूत्रत्रयी एकार्थप्रतिबद्धत्वेन समुदितै- लिख्यते,यथा-तत्राधोमुखगमने करणमिदं चूलिकायास्सोंवाऽलेखि । ज०४ वक्ष० । स०। सू०प्र०। चं०प्र० । जी०। परितनभागादवपत्य यत्र योजनाऽऽदावतिक्रान्ते विष्कम्भसमयक्षेत्रे पश्च मन्दराः प्रशप्ताः । स० ३६ सम० । (अस्य | जिज्ञासा तस्मिन्नतिक्रान्ते योजनाऽऽदिके पञ्चभिर्भक्ने लब्धषोडश नामानि 'मेरु' शब्दे वक्ष्यन्ते) राशिश्चतुर्मिर्युतस्तत्र व्यासः स्यात् , तत्र उपरितलाद विंशधायइखंडगाणं मंदरा दसजायणसयाई उव्वेहेणं धर-| तियोजनान्यवतीर्णस्ततो विंशतिः ध्रियते तस्याः पञ्चभिर्भाणितले देमूणाई दसजोयणसहस्साई विक्खंभेणं उवरि द गे लब्धाश्चत्वारः ते चतुर्भिः सहिताः अष्टौ एतावानुपरितसजायणसयाई विक्खंभेणं पण्णत्ता । पुक्खरवरदीवनगाणं लाद् विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनी यम् , यदा तूर्द्धमुखगत्या विष्कम्भजिज्ञासा तदाऽयमुपायः मंदरा दसजोयणा एवं चेव । चूलिकाया मूलादुत्पत्य यत्र योजनाऽऽदौ विष्कम्भजिज्ञासा (मंदर त्ति) पूर्वापरौ मेरू, तत्स्वरूपं सूत्रतः सिद्धं, विशेषत तस्मिन्नतिकान्तयोजनाऽऽदिके पश्चभिर्भक्ने यल्लब्धं तावत्प्रमा उच्यते णे मूलविष्कम्भादपनीते अवशिष्टं तत्र विष्कम्भः । तथाहि"धायइखंड मेरू, चुलसीइसहस्सऊसिया दो थि। मूलात्किल विंशतिर्योजनान्यूज़ गतस्ततो विंशतिर्धियते श्रोगाढा य सहस्सं, होति य सिहरम्मि वित्थिना ॥१॥ तस्याः पञ्चभिर्भागे (हृते) लब्धानि चत्वारि योजनानि तानि मूले पणनउइसया, चउणवइसया य हुंति धरणियले।" इति । मूलविष्कम्भाद् द्वादशयोजनप्रमाणादपनीयते, शेषाण्यष्टौ, स्था० १० ठा०। (मन्दरादन्येषामन्तरम् 'अंतर' शब्दे प्रथम- एतावान् मूलादूर्दू विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यभागे ७३ पृष्ठे उक्तम् । ) (अबाधा 'अवाहा' शब्दे प्रथम- त्रापि भावनीयम् । यथा मेरौ एकादशभिरंशेरेकोऽशः एकादभागे ६८२ पृष्ठ गता।) मन्दरवक्तव्यताप्रतिवद्धे दीर्घदशानाम- शभिरंशेरेकं योजनं व्यासस्य चीयतेऽपचीयते,तथाऽस्यां पटमेऽध्ययने, स्था० १० ठा० । मन्दरपर्वतदेवे, जं०४ वक्षः । ञ्चभिरंशेरेकोऽशः पञ्चभिर्योजनैरेक योजनं व्यासस्येति तात्पत्रयोदशजिनस्य प्रथमशिष्ये, स०। र्यार्थः । अत्र बीजम्-द्वादशयोजनप्रमाणाच्चूलाव्यासादारोहे मंदरकूड-मन्दरकूट-पुं० । न० । जम्बूमन्दरपर्वतस्थनन्दनवन चत्वारिंशद्योजनेषु गतेषु अष्टौ योजनानि त्रुट्यन्ति, अवस्थे कृटे, स्था०६ ठा०। जम्बूमन्दरपश्चिमदिशि रुचकबरप रोहे च तान्येव वर्द्धन्ते, ततस्पैराशिकस्थापना-४० ।।१। तस्थे स्वनामख्याते कुटे, स्था०८ ठा। मध्यराशावन्त्यराशिना गुणिते एकेन गुणितं तदेव भवतीति मंदरचूलिया-मन्दरचूलिका-स्त्री० । मन्दरे-मेरौ चूलिका । जाता अष्टौ अस्य राशेश्चत्वारिंशता भजने भागाऽप्राप्तौ द्वयो मेरोः पराडकवनमध्यगे शिखरविशेषे, स्था० । राश्योरटभिरपवर्ते जातम् ।। अथास्या वर्णकसूत्रम्दो मंदरचूलियारो। स्था० २ ठा० ३ उ०। “सा ण पगाए पउमवर जाव" इत्यादि प्राग्वत् । श्रथाचूलिका क्वेत्याह स्या बहुसमरमणीयभूमिभागवर्णनं सिद्धायतनवर्णनं चातिपंडगवणस्स बहुमझदेसभाए एत्थ णं मंदरचूलिया- | देशेनाऽऽह-(उप्पि बहुसम इत्यादि) अस्याश्चूलिकाया उप रि बहुसमरमणीयो भूमिभागःप्रज्ञप्तः । स च यावत्पदकरणा णामं चूलिया पण्णत्ता, चत्तालीसं जोअणाई उ8 उच्चत्ते त् “से जहाणामए आलिंगपुक्खरेइ वा" इत्यादिको प्रायः, णं मूले वारस जोषणाई विक्खंभेणं मज्झे अट्ठ जोअणाई तथा तस्य बहुमध्यदेशभागे सिद्धायतनं वाच्य, क्रोशमायाविक्खंभेणं उप्पि चत्तारि जोअणाई विक्खंभेणं मूले सा-| मेनार्द्धक्रोश विष्कम्भेन देशोनं क्रोशमुखत्वेन अनेकस्तइरेगाई सत्ततीसं जोअणाई परिक्वेवेणं मज्झे साइरेगाई प-| म्भशतसंनिविष्टमित्यादिकः सिद्धायतनवर्णको वाच्यो, याव, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy