SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ( २८ अभिधानराजेन्द्र मंदर धरणीतले विस्तारः, एवमन्यत्रापि, अथ मेरौ मूलादारोहे मौलितोऽवरोद्दे च विष्कम्भविषयकहानिवृद्धिज्ञानार्थ करण मिदम् - उपरितनाभस्तनयोर्षिस्तारयोविंश्लेषे कृते तयोर्मध्यपर्त्तिना पर्वतोच्छ्रयेस भने पल सा हानिवृद्धिश्च तथाहि उपरितने विस्तारे योजनलहस्रम् अधस्तानायोजन १००१० 900000 शून्य इत्येवंरूपाच्छ्रोधिते शेषं १०६० - के सवर्णनार्थ योजनराशिमेकादशगुणीकृत्य श्रधस्तना दश भागाः प्रक्षेध्या जातम् देन अस्य च भजनार्थं मध्यवर्तिनि ) पर्वतोच्छ्रये १००००० इत्येवंरूपे एकादशीकृते जातं अत्र छेवराशेरेकादशगुणत्वाद्भागाप्राप्ती उभयोर्ल साप हते जातम् से इयती प्रतियोजन हानि दिस तथा इदमेव लग्धमकार्यम् एककस्थाद्धसंभवाछेद एव द्विगुणीकियते जातम् से इयं मेरोरेकस्मिन् पार्श्वे वृद्धिर्हानिध्येति । प्रथोद्यत्वपरिक्षानाय करणमिदम् - मेरोर्यत्र भूतलाऽऽदौ प्रदेशे यो यावान् विस्तारः तस्मिन् मूलविस्ताराच्छोधिते यच्छेषं तदेकादशभिर्गुणितं सत् यावद्भवति तावत्प्रमाण उत्सेधः । तथाहि -शि " खरव्यासो योजनसहस्रं तस्मिन् कन्दव्याप्तात्पूर्वालाच्छोघिते शेषं नवतिसहस्राणि नवत्यधिकानि दश चैकादश भागा योजनस्येत्येतदात्मकं योजनराशिरेकादशभिगुरयते जातम् ३३३३० ये च दकादशभागास्तेऽपि एकादशभिजा तम् ११० तस्यैकादशभिर्भागे हृते लब्धानि दश योजनानि पूर्वराशौ प्रक्षिप्यन्ते जातं योजनानां लक्षम्, एतावदधोषि - स्तारोपरितनविस्तारयोरन्तरे उच्चत्वम्, एवं मध्यभागाऽऽदा वप्युच्च त्वपरिमाणं भावनीयमिति । नन्विह कस्मादेकादशलक्षणः छेदः कस्माद्वा तेन शेषं गुण्यते । उच्यते- एकादशानां योजनानामते एकं योजनम् एकादशानां योजनशतानामन्ते एकं योजनशतम् एकादशानां योजनसहस्राणामन्ते एकं योजनसह पति तत एकादशलक्षणः देवः तेनोच्यत्वपरिज्ञानाय विस्तारशेषं गुरायते, अन्यथा योजनानां दशसहस्राणि नवत्यधिकानि दश चैकादश भागा योजनस्येत्येवं विस्तारा कन्यादारोहसे धरणीतले नवतियोंजनानि दश चैकाभागाः कथं त्रुपेयुरिति, ननु मेखलाइये प्रत्येकं परितः पञ्चयोजनशतविस्तारयोर्नन्दन सौमनसवनयोः सद्भावात् प्रत्येकं योजनसहस्रस्य युगपत् त्रुटिः, ततः किमित्येकादशभागपरिहारिणः उच्यते-क गत्या समाधेयमिति का च करूंग तिरिति वदुच्यते - फन्दादारभ्य शिखरं यावदेकान्तरूपा यां दरिकायां दत्तायां यदपान्तराले क्याऽपि कियाका त त्सर्व कर्णगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञा सर्वत्रैकादशभाग परिहाणि परिवर्णयन्ति । श्रयं चार्थः श्रीजिनमशिक्षमाश्रमणपूज्वैरपि विशेषवत्यां बोधि घनगणितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित पवेति । सम्प्रत्वेतद्वतयनयन्पतामाह मंदरे णं मंते ! पव्वए कह वणा पपत्ता ? । गोमा ! चचारि वया पत्ता । तं जहा मदसालवणे १, संदराव २, सोमणसवणे ३, पंडगवणे ४ । (मंदरे समित्यादि) प्रश्नसूत्रं ध्यक्क्रम्, उत्तरसूत्रे चत्वारि वनानि प्रशतानि । तद्यथा-भद्राः सद्भूमिजातत्वेन सरलाः Jain Education International मंदर शालाः साला वा तरुशाखा यस्मिन् तत् भद्रशालं भद्रसाल वा, अथवा भद्राः शाला वृक्षा यत्र तद् भद्रशालम् । नन्दयति आनन्दयति देवाऽऽदीनिति नन्दनम् सुमनसां देवानामिदं सौमनसं देवोपभोग्य भूमिका ऽ ऽसनाऽऽदिमत्वात्। परडते-ग च्छति जिनजन्माभिषेकस्थानत्येन सर्ववनेष्यतिशायितामिति " प्रत्यये पर इमानि चत्वापि स्वचाने मे परिक्षिप्य स्थितानि । जं० ४ वक्ष० । (नन्दनवनाऽऽदिवक्लव्यता नन्दनवनाऽऽदिशब्देषूक्ला । ) अथ मेरी कारडण्याािसुतमः पृतिमंदरस्स णं भंते ! पव्त्रयस्स कइ कंडा पहाता ।। गोश्रमा !! तो कंडा पत्ता तं जहा-देहिले कंडे, मज्झमिले कंडे, उवरिल्ले कंडे | मंदरस्स णं भंते ! पव्वयस्स हिट्ठिल्ले कंडे कतिविहे पत्ते ? । गोत्रमा ! चठविहे पते । तं जहा - पुढवी १, उबले २, वइरे ३, सक्करा ४ । मज्झिमिल्छे णं भंते ! कंडे कतिविहे परमते ? । गोश्रमा ! चउ व्विहे पाते । तं जहा - अंके १, फलिहे २, जायरूवे ३, रयए ४, वरिल्ले कंडे कतिविहे पण ते । गोयमा ! एगागारे पण्णत्ते सव्यर्जवृणयामए मंदरस्स खं भंते ! पव्वयस्स हे द्विल्ले कंडे केवइयं बाहल्लेणं पण्णत्ते ? । गोत्रमा ! एगं जोअणसहस्सं बाहल्लेणं पण्णत्ते । मज्झमिल्ले कंडे पुच्छा ! । गोयमा ! तेवट्ठि जोअणसहस्साई बाहल्लेणं पम्पते । उवरिल्ले पुच्छा ?। गोयमा ! छत्तीसं जो अणसहस्साई बाहल्लेणं पण्णत्ताई । एवामेव सपुव्वावरेणं मंदरे पव्वए एगं जो णसयसहस्सं स प (सूत्र - १०८) । (मंदर समित्यादि) मेरोदन्त पर्वतस्य कति काराडानि प्रशतानि । फाराडे नाम विशिष्टपरिणामानुगतो विच्छेदः पवैतक्षेत्रविभाग इति यावत् । गौतम ! त्रीणि काण्डानि प्रशतानि । तद्यथा - श्रधस्तनं काण्डं, मध्यमं काण्डम्, उपरितनं काण्डम् । अथ प्रथमं काण्डं कतिप्रकारमिति पृच्छति - ( मंदरस्स इत्यादि ) प्रश्नः प्रतीतः । निर्वाचनसूत्रे पृथ्वी- मृत्तिकाः, उपलाः - पाषाणाः, वज्राणि-हीरकाः, शर्कराः कर्करिकाः, एतन्मयः कन्दो मन्दरस्य । एतदेव हि प्रथमं काण्डं सहस्रयोजनप्रमाणं , ननु प्रथमकाण्डस्य चतुःप्रकारत्वात् तदीपयोजन सहस्रस्य चतुर्विभजने एकप्रका रस्य योजनसहस्रचतुर्थाशप्रमाणक्षेत्रता स्यात् तथा च सति विशिष्टपरिणामानुगतविच्छेदरूपत्वात् त एव काण्डसंख्यां कथं न वर्द्धयन्तीति ? उच्यते- क्वचित्पृथिवीबहुलं क्वचिदुपलच चपलं क्वचिच्छुकबलम् । इद मुक्तम्भवति उक्तचतुष्टयमन्तरेणान्यत्किमष्यङ्करत्नाऽऽदिकं न तदारम्भकमिति अतो नैयत्वेन पृथिव्यादिरूपविभागाभावाच काण्डसंख्यावर्द्धनावकाश इति । मध्यकाएंडगतचरतुपृच्तार्थ माह (मरिमिल्ले इत्यादि) रत्नानि - स्फटिक रत्नानि जातरूपं सुवर्ण, रजतं रूप्यम् । श्रत्राषीयं भावना - क्वचि दङ्कबहुलमित्यादि । अथ तृतीयं काण्डम् ( उवरिश्ले इत्यादि) प्रश्नो व्यक्तः । उत्तरसूत्रे एका 55कारं भेदरहितं सर्वाऽऽत्मना For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy