SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ राइभोयण अभिधानराजेन्द्र। दिवा ग्रहणं कर्मव्यम्, एतेषु वा स्थानेषु स्थापितं गृहन्ति ।। द्विविधे जीवितचारित्रव्यपरोपणात्मके मेरवे समुत्पन्न तं तान्येवाऽऽह राजानं विद्यया निमित्तेन या चूर्णे, वशी कुर्यात् । या च देवी उंचरकोडिंबेसु व, देवउले वा णिवेदयाऽरो । तस्य राज्ञ इष्टा सा विद्याभिरावय॑ते । एवमप्यनुपशान्तौ श्रेकतकरणे करणं वा, असती नंदी दुविहदम्वे ॥१८॥ ष्ठिनममात्यं वा उपलक्षणत्वात् पापण्डिगणं वा प्रज्ञापयन्ति । देवकुलादिषु ये उदुम्बरास्तेष्यर्च निकालक्ष्यणोपदौकितं कू ततस्तद्वारेणोपशमयन्ति, अथवा-यावन्नृपतिमुपशमयन्ति रादिकं गृहन्ति, कोहिबा नाम यत्र गोभक्तं दीयते, तत्र गो तावत् श्रेष्ठिनोऽमात्यस्य वा अवग्रहे तिष्ठन्ति । एषणादिषु भक्तलक्ष्येण स्थापितम् , अरण्ये या यद्देवकुलं तत्र बलिनि प्राग्वदेव यतितव्यम्। वेदनं गृह्णन्ति, यदि राजा बहुभिरप्युपायैरुपशम्यमानो नोप आगाढे अनालंग, कालक्खेवो य होति गमणं वा । शाम्यति ततो यः संयतः कृतकरणः इषुशास्त्रे कृताभ्यासः सहस्रयोधि स करणं करोति, तं राजानं बध्वा शास्तीत्यर्थः । कयकरणे करणं वा, पच्छादण थावरादीसुं ॥ ६६० ॥ विद्याबलेन वा वैक्रियलब्धिसंपन्नो वा विष्णुकुमारादेरिव- आगाढे-राजद्विष्टे अन्यलिङ्गं विधायाऽज्ञायमानस्तत्रैव तस्य शिक्षा करोति । 'असह त्ति' यदा कृतकरणादयो न कालोपः कर्त्तव्यः, विषयान्तरगमनं वा कर्तव्यम् । यो वा प्राप्यन्ते तदा अध्वानं गच्छद्भिः नन्दिः-प्रमोदो येन द्रव्ये- कृतकरणः स नृपतेः शिक्षा करोति । अथ तदपि नास्ति,ततः ण गृहीतेन स्यात्तद् द्विविधमपि ग्रहीतव्यम् । तद्यथा-प्रा- स्थावरा-वृक्षाः तेषां गहनेषु तडागसरःप्रभृतिषु वा आत्माशुकमप्राशुकं वा, परीत्तमनन्तं वा, परिवासितमपरिवासि-| नं प्रच्छाद्य दिवा निलीना आसते, रात्री च वजन्ति । गतं तं वा, एषणीयमनेषणीयं वा । गतं भनपानप्रतिषिद्धद्वारम् । राजद्विष्टद्वारम् । अथोपकरणहरद्वारं व्याख्यानयति अथ भयादिद्वाराणि युगपदाहतइए वि होति जतणा, वत्थे पत्ते अलन्भमाणम्मि। । बोहियमिच्छादिभए, एमेव य गम्ममाणजतणाए । उच्छुडविप्पइले, एसणमादीसु जतितब्वं ॥८६॥ तृतीयं राजद्विष्टं नाम,यत्र राक्षा प्रतिषिद्ध मा अमीषां वस्त्रं दोण्हट्ठा व गिलाणे, णाणटुं दाव गम्मते ।। ६६१ ॥ पात्रं वा कोऽपि दद्यात् , अपहर्तव्यं वा । तत्र वस्ने वा पात्रे बोधिका-मालवस्तेनाः म्लेच्छाः-पारशीकादयः तदादीनां या अलभ्यमाने यतना कर्तव्या। कथमित्याह-देवकुला- भये समुपस्थिते गन्तव्यम , तत्र च गम्यमाने एवमेवाशिदिषु कार्पटिकैर्यद्वस्त्रादिकमुच्छूदं परित्यक्तं यच्च विप्रकी वादिद्वारबद् रक्षादिकं यतनया कर्तव्यम् । आगाढं तु किंमुरुकुटिकादिस्थापितं तद् गृहन्ति । एषणादिदोषेषु वा य. चिदौत्पत्तिकं कार्यम् , यथा संज्ञातकैः संदिष्टम्-इदं कुतितव्यम् । लं प्रवज्यामभ्युपगच्छतु यदि यूयं नागमिष्यथ, ततो हियसेसगाण असती,तण अगणी सिक्कगा व गिएहति ।। विपरिणमिष्यति , अन्यस्मिन् वा शासने प्रवजिष्य ति, ईडशे अगीतार्थसमीपं गच्छेत् शानदर्शनचारित्रार्थ पेहुणचम्मग्गहणं, भुत्तं तु पलासपाणिसु वा ॥९८७॥ वा गन्तव्यम् । एतैः कारणैर्गम्यमाने पूर्व मार्गेण पश्चादच्छि. राशा साधूनामुपकरणानि हृतानि ततस्तेषां शेषाणां तदु नेन पथा गन्तव्यम्। दरितानामभावः संवृत्तः, किंचिदयशिष्यमाणं नास्तीति अत्र यतनामाहभावः । ततः शीताभिभूताः सन्तस्तृणानि गृह्णन्ति, अग्निं या सेषन्ते, पात्रकबन्धाभावे तृणादिसिककानि गृहन्ति । 'पहुणे' एगावमं च सता, वीसं च द्धाणि णिग्गमा णेया। ति मयूराङ्गमयी पिच्छिका रजोहरणस्थाने कर्मव्या । चर्म- एत्तो एक्के कम्मि य,सतग्गसो होति जयणाओ|२|| यो वा प्रस्मरणप्रावरणार्थ ग्रहणं कार्यम् , भुक्तं तु पलाशपत्रा सार्बपञ्चकेन कालोत्थायिप्रभृतिभिश्चतुर्भिः पदैः सप्रदिषु तेषामभावे पाणिष्वपि गृह्णीयावा भुजीत वा । तिपक्षरेकपश्चाशत् शतानि विंशत्यधिकानि अध्यनि गअसई य लिंगकरणं, पणवणऽट्ठा सयं व गहणष्ट्ठा । माः प्रकारा भवन्ति । पते च प्राक् सप्रपञ्च भाविताः। एतेआगादे कारणम्मि, जहेव हंसादिणं गहणं ॥४८॥ भनकेषु एकैकस्मिन् अशिवादिकारणे च तादृशः प्रागुयदि राजा स्वलिङ्गेनोपशाम्यमानो नोपशाम्यति, स्वलि-क्लनीत्या यतना भवन्ति । वृ० १ उ०३ प्रक० । अन मृग्यमाणं न लभते ततः परलिकं कुर्वन्ति । किमर्थमि | रात्रिभोजनं प्रशंसति, दिवा प्रतिग्रहणात् रात्रौ वा भुझेस्याह-प्रज्ञापनार्थ स्वयं वा ग्रहणाथैम । किमुक्तं भवति-चौ. जे भिक्ख दियाभोयणस्स अवाम बदइ अवमं वदंतं वा खादिना राजानुगतेन परलिङ्गेन स्थिताः स्वसमयपरसमयवेदिनो वृषभा युक्तियुक्तर्वचोभिस्तं राजानं प्रज्ञापयन्ति, तेन | साइजइ ।। १७८ ।। जे भेक्खू राइभोयणस्स वमं बदइ वा परलिजन स्थिता उपकरण स्वयमेवोत्पादयन्ति । ईदशे वर्ष वदंतं वा साइजइ॥ १७ ॥ आगाढे कारसे यथैव हंसतैलादीनां ग्रहरणं तथा वस्त्रपात्रा. देरप्यवस्थापनतालोद्घाटनाप्रयोगैः कर्तव्यमिति । गतमुप-- दियाभोयणस्स अवाण-दोसं भासति, रातीभोयणस्स करणहरद्वारम् । वन-गुणं भासति। अथ जीवितचारित्रभेदवारं भावयति--- दुविहम्मि भेरवम्मि, विजणिमित्ते य चुप-देवी य। दियभत्तस्स अवर्ण, जे तु वदे गतिभोयणे वम । सेदिम्मि भमच्चम्मि य, एसणपादीसु जतितन्वं ।।६८ चउग्ररु प्राणादीया, कहति अवयं च वयं वा ११०॥ For Private & Personal Use Only in Education International www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy