SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ (५२६). राइभोयण अभिधानराजेन्द्रः। राइभोयण यतो वा कयाचिदविरतिकया सममनाचारं प्रतिसेव- शब्दादुद्गमोत्पादनयोश्च यतितव्यम् । भक्कार्थन्तु द्वयो रामानो दृष्टः । एवमादिभिः कारणैः प्रद्विष्ट इत्थं चतुर्विधं दण्डं | धगमनयोर्मण्डल्यादिविधिनैव कुर्वन्ति । तृतीये तु गमने राप्रयुञ्जीत । जपुरुषसमीपे भुञ्जानानांन मण्डल्यादिनियमः । स्थरिजलसानिविसउ ति य पढमो, बितिम्रोमा देह भत्तपाणं से ।। माचारी तु त्रिष्वपि न हापयन्ति, राजपुरुषसमीपे स्थिता वा ततितो उवकरणहरो, जीयचरित्तस्स वा भेदो ॥१७॥ कुरुकुचां कुर्वन्ति । यदि ते बुवीरन् अस्मत्समीपे बस्तव्यं त तो वसतावसत्यां यत्राल्पदोषतरं तत्र निवसनं कर्त्तव्यम् । प्रथमो राजदण्डो निर्विषयाज्ञापनलक्षणः, द्वितीयो मा भ अथ प्रकारत्रयमेव व्यक्तीकुर्वन्नालपानममीषां प्रयच्छतेत्येवं लक्षणः , तृतीयः पुनरुपकरण सच्छंदो य एकं, वितियं अण्णत्थ भोतिहं एह । हरः, चतुर्थो जीवितस्य चारित्रस्य वा भेदः कत्र्तव्यः।। ततिए भिक्खं घेत्तुं, इह भुंजह तीसु वी जतणा ॥९८०॥ एवंविधे राजद्विष्टे श्राज्ञातिक्रमं कुर्वाणानां प्रायश्चित्तमाह एकं स्वछन्दतो गमनम् , द्वितीयं पुनरन्यत्र भुक्त्वा इह सगुरुगा आणालोवे, बलियतरं कुप्पे पढमए दोसा। मागच्छत, तृतीयम् इह समागत्य भोजनं कुरुत । एषुत्रिष्वगिएहंत देंत दोसा, बितिततिचरिमे दुविहभेयो ॥६७६।। पि भैक्षादियतना कर्तव्या। येन रामो निर्विषयाशातिक्रमे राजा बलिकतरम्-गा- बितिइज्जए व मुंचति, आणावे तं च तुल्लपदे। इतरं कुप्यति; एष प्रथमभेददोषोऽभिहितः । द्वितीयतृती अम्हुग्गमाइसुद्धं, अणुसिट्ठि अणुच्छ जे अन्नं ॥१८॥ पभेदयोः-यत्र राज्ञा प्रामनगरादिषु भनपानमुपकरणं वा वाशब्दः प्रकारान्तरोपन्यासे । कश्चिदतिप्रान्तः स द्विबारितं तत्र ये साधवो गृहन्ति, ये च गृहस्थाः तेषां प्रयच्छ तीयान् साधून मुञ्चति । किमुकं भवति । साधूनां भिक्षामन्ति, तेषामुभयेषामपि दोषा-ग्रहणाकर्षणादयो भवन्ति । च टतां राजपुरुषान् दृष्ट्वा पृष्ठतः स्थिता स्थातुर्हिण्डापयति ते एमश्चतुर्थो भेदो भवति जीवितभेदः, चारित्रभेदश्चेत्यर्थः । च यद्युत्सुकायमाना अनेषणीयं ग्राहयन्ति । यदि वा-स ग. अथ निर्विषयाशप्तानां गमनविधिमाह जपुरुष एकत्र स्थाने साधून्निरुध्य धोलकभोजनमानाय्य सच्छंदेण य गमणं, भिक्खे भत्तट्टणे य वसहीए। । ददाति, यथा सर्वेऽप्येतदाहारयत ततोऽसौ वक्तव्यः । अदारे ठियो निरुम्भति, एगट्ठठितो व आणाए ॥९७७॥ स्माकमुन्द्रमादिशुद्धं ग्रहीतुं कल्पते । एवमुक्तो यद्युत्संकलयति यत्र राक्षा भणिताः स्वच्छन्दं गच्छन्तु भवन्तो नाहं गच्छ- ततो भिक्षां हिण्डन्ते, श्रथ नोत्संकलयति ततो अनुशितां किमपि निरोधं कुर्वे, तत्र भैक्षे भिक्षार्थेन वसतिविषयां ष्टिः कर्तव्या । तथापि मोक्मनिच्छति यञ्चोलकम् अन्नं पिव सामाचारी न परिहारयन्ति । अथ द्वारे-प्रामादिप्रवेश- ण्याकदोषान्नादि तद् गृह्णन्ति। मुखे स्थितो राजपुरुषवर्गः साधून भिक्षागतानिरुणद्धि, ए- पुव्वं च उवक्खडियं, खीरादी वा अणिच्छे दिति । कत्र वा सभादेवकुलादौ स्थितः साधून भुक्तानात्मसमीपे कमढगभुत्ते सपणा, कुरुकुय दविहेण वि दवेणं ॥१८॥ श्रानाययति; ततो वक्ष्यमाणां यतनां कुर्वन्तीति नियुक्लिगा- अथवा-चोल्लके श्रानीते तन्मध्याद् यत्पूर्वमात्माथे तैरुपथासमासार्थः। स्कृतं राद्ध क्षीरदध्यादि वा तद्भुञ्जते, यदि पूर्वराद्धं नेच्छति ___साम्प्रतमिदमेव व्यक्तीकुर्वन्नाह प्रदातुं ब्रवीति च, यदहं भोजयामि भणामि वा तत् समुहिसच्छंदेण उ गमणं, सयं व सत्येण वाऽवि पुवुत्तं ।। शत, ततः शुद्धमशुद्ध वा यत्ते प्रयच्छन्ति तद्भुञ्जते । तत्र चेयं तत्थुग्गमादिसुद्धं, असंथरे वा पणगहाणी ।। ७८ ॥ यतना-कमठकेषु परस्परं सान्तरमुपविष्टाः सन्तो भुञ्जते यत्र राक्षा स्वच्छन्दन गमनमनुभातं तत्र स्वयं वा साथै भुक्नोत्तरकाल संशाविसर्जनानन्तरं च प्रायः प्राशुकमृतिन वा सहिता गच्छन्ति, पूर्वोक्नमिद्देवाऽशिवद्वारे अोधनियु-1 कया द्रावणं च द्विविधेनाऽपि सचित्ताचित्तभेदमिनेन कुको वा भणितं भैक्षं षट्काययतनादिकं कर्तव्यं, नवरं तत्र रुकुचां कुर्वन्ति । पूर्वमपि तेन पश्चात् सचित्तेनापि पूर्व मिस्वच्छन्दगमने उद्गमादिशुद्धं भक्तपानं ग्राह्यम् , असंस्तरणे प श्रेण पश्चाद् व्यवहारसचित्तेनेति गमनं निर्विषयज्ञापनद्वारम्। श्वकपरिहाण्या गृहन्ति । अथ राजा मा अत्रैव जनपदे श्रथ भक्तपाननिवारणद्वारं व्याचष्टेकचित्प्रदेशे निलीय स्थास्यतीति बुद्धया पुरुषान् सहा | बिइए वि होइ जयणा, भत्ते पाणे अलम्भमाणम्मि । पान् प्रयच्छन्ति, यूयं ग्रामं प्रविशत तत्र भिक्षामटित्वा | दोसा तक्कपिंडी, एसणमादीसु जतितव्वं ।। ६८३॥ भुक्त्या च प्रत्यागच्छत , वयमिहैव ग्रामद्वारे स्थिताः प्रती- द्वितीयेऽपि राजद्विष्टे भक्तपाने अलभमाने इयं यतना भवतामहे । ततस्ते तत्र स्थिताः यो यथा साधुः समागच्छ-| ति-यावदथापि जनो न संचरति तावत्प्रत्यूषवेलाय दोषा ते तं तथा निरुम्भन्ते यावता सर्वे मिलिताः। अथवा-ते तकं च गृह्णन्ति, पिण्याकपिण्डिका वायसपिण्डिका वा गृहजपुरुषाः सभायां देवकुले वा स्थिता युवते, यूयं भिक्षा-1 न्ति । तत एषणादिषु यतितव्यम् । टित्वा गृहीत्वा सेह समागच्छत, अस्माकं समीपे समु केषु पुनस्तद्गृहीत इत्याहदिशतेति। पुराणादिपम्मवेतुं, णिस्सियं गीतत्थ होति गहणं तु । ततश्चतिराहेगयरे गमणे, एसणमादीसु होति जतियवं। अगीते दिवग्गहणं, सुम्मघरे वा इमेहिं च ॥ १८४॥ पुराणं धावकं वा साधुसमाचारिकुशलं प्रज्ञाप्य सर्वे भत्तद्रण धंडिल्ले, असती बसहीऍ जं जन्थ ।। ६७६ ॥ पिगीतार्था मिश्रेषु तु पुराणादिप्रशापितः शून्यगृहे वाशब्दात्रयायां प्रकागणामेकतरस्मिन् गमने एषणायाम् आदि-| देवकुलादौ बलिनिवेदनलक्ष्येण पौगालिकं स्थापयन्ति , तस्य 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy