SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ (५० ) राइ अभिधानराजेन्द्रः। संक्रम्य चार चरति तदा अष्टादशमहा रात्रिाभ्यां मु- उत्तरं उवसंकमइ, उत्तराओ बाहिरं तथं दाहिणं तथाश्रो एर्ने कषष्टिभागाभ्यामूना भवति , द्वादशमुहूर्तप्रमाणो दिव- दाहिणाश्रो संकममाणे २ जाव सम्वन्भंतरमुत्तरं उबसंसो द्वाभ्यां मुहर्तकष्टिभागाभ्यामधिकः ‘से पविसमाणे' कमइ' इति, नवरमयं दक्षिणार्द्धमण्डलव्यवस्थितेरस्यामुइत्यादि, ततस्तस्मिन्नहोरात्रेऽतिक्रान्ते सति सूर्योऽभ्यन्तरं त्तरार्द्धमण्डलव्यवस्थायां विशेषो-यतुत सर्वाभ्यन्तरे उत्तरप्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे दक्षिण- स्मिन्नर्द्धमण्डले स्थितः सन् तस्मिन्नहोरात्रेऽतिक्रान्ते नवं स्माद्भागाहक्षिणदिग्भाविनोऽन्तरादक्षिणदिग्भाविसर्वबाह्या - संवत्सरमाददानः प्रथमस्य पगमासस्य प्रथमेऽहोरात्रे मन्तरद्वितीयमण्डलगताष्टाचत्वारिंशद्योजनकपष्टिभागाभ्य- अभ्यन्तरानन्तरां सर्वाभ्यन्तरस्य मण्डलस्यानन्तरां दक्षिणाधिकतदनन्तरार्वाग्भावियोजनद्वयप्रमाणादपान्तरालरूपा -- मर्द्धमण्डलसंस्थितिमुपसंक्रामति , स्मिन्नहोरात्रेऽतिक्रान्ते द्भागाद्विनिःसृत्य ' तस्साइपएसाए ' इति तस्य- प्रथमस्य षण्मासस्य द्वितीयेऽहोरात्रेऽभ्यन्तरतृतीयां सर्वा-- सर्वबाह्यादभ्यन्तरस्य तृतीयस्योत्तरार्द्धमण्डलस्यादिप्रदेशा- भ्यन्तरस्य मण्डलस्य तृतीयाभुत्तरामर्द्धमण्डलसंस्थितिमुपत्-श्रादिप्रदेशमाश्रित्य बाह्यतृतीयां सर्वशाया अर्द्ध- संक्रामति,एवं खल्वनेनोपायेन प्रागिव तावद् वक्रव्यं यावत्प्रथमण्डलसंस्थितेस्तृतीयामुत्तरामर्द्धमण्डलसंस्थतिमुपसंक्र-- | मस्य परामासस्य व्यशीत्यधिकशततमे अहोरात्रे पर्यवसानम्य चारं चरति , अत्रापि चार आदिप्रदेशादारभ्य भूत सर्वबाह्यां दक्षिणामधमण्डलसंस्थितिमुपसकामति, शनैः शनैरपरार्द्धमण्डलाभिमुखं तथा कथंचनापि प्रवर्त- एतत्प्रथमस्य परमासस्य पर्यवसानं, ततो द्वितीयस्य परामामानो द्रष्टव्यो येन तदहोरात्रपर्यन्ते सर्वबाह्यादर्द्धमण्डलात्त सस्य प्रथमेऽहोरात्रबाह्यानन्तरां सर्ववाहास्य मण्डलस्यातीयामक्किनीमर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति क्लिनीमुत्तरामईमण्डलसंस्थितिमुपसंक्रामति ततस्तस्मितदा अष्टादशमुहूर्त्ता रात्रिश्चतुर्भिर्मुहूर्त्तकषष्टिभागैरूना भव- अहोरात्रेऽतिक्रान्ते द्वितीयस्य परमासस्याऽहोगने उत्तरस्या ति , द्वादशमुहूर्तश्च दिवसश्चतुर्भिर्मुहतैकष्टिभागैरभ्यधि- अर्द्धमण्डलसंस्थितेर्विनिःसृत्य याहातृतीयां सर्यबाह्यस्य कः, 'एव' मित्यादि, एवम्-उक्तप्रकारेण खलु-निश्चितमे मण्डलस्याननी तृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमपतेनोपायेन-प्रत्यहोरात्रमभ्यन्तरमाचत्वारिंशद्योजनकषष्टि संक्रामति, तस्याश्च तृतीयस्या दक्षिणस्या अर्द्धमण्डलसंस्थि भागयोजनद्वयविकम्पनरूपेण शनैः शनैरभ्यन्तरं प्रवि तेरे कैकेनाहोरात्रेणकामर्द्धमण्डलसंस्थिति संक्रामन् २ तावशन् सूर्यस्तदनन्तराद् अर्द्धमण्डलात् सदनन्तरां तस्मिन् २ दवसेयो यावद् द्वितीयषण्मासपर्यवसानभूतेऽहोगत्रे सर्वाप्रदेश दक्षिणपूर्वभागे उत्तरापरभागे वा तां ताममण्डल भ्यन्तरामुत्तरामर्द्धमण्डलसंस्थितिमुपसंकामति, तदेवं दक्षिसंस्थितिं संक्रामन् द्वितीयस्य षण्मासस्य घशीत्यधिकशत रणस्या अर्द्धमगलसंस्थितेः उत्तरस्यामर्द्धमण्डलसंस्थिती तमाहोरात्रपर्यन्ते गते उत्तरस्मादुत्तरदिग्भाविनोऽन्तरात्स नानात्वमुपदर्शितम्, पतदनुसारेण च स्वयमेय मूत्रालापको बबाह्यमण्डलमपेक्ष्य यद् ह्यशीत्यधिकशततम मण्डलं तद्- यथावस्थितः परिभावनीयः, स चैवम् “स निक्खममाणे गताष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तराभ्यन्त. सूरिए नवं संवच्छरमयमारणे पढमसि अहोरत्तसि २ रयोजनवयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपएसाए' उत्तराए अंतराप भागाए तस्साइपएसाए अम्भितराखंतरं इति तस्य-सर्वाभ्यन्तरमण्डलगतस्य दक्षिणस्यार्द्धमण्डल- दाहिरणं अद्धमंडलं संठिति उवसंकमित्ता चारं चरति, जया स्यादिप्रदेशमाश्रित्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थि- णं सूरिए अम्भितराणंतरं दाहिसं श्रद्धमंडलसंठिनि उवतिमुपसंक्रम्य चार चरति, स चादिप्रदेशाचं शनैः शनैः संकमित्ता चारं चरति तया णं अट्ठारसमुहुने दिवसे सर्वाभ्यन्तरानन्तरबाह्योत्तराईमण्डलाभिमुख तथा कथश्च भवति दोहिं एगट्ठिभागमुत्तेहि ऊणे दुवालसमुहुत्ता नापि चारं प्रतिपद्यते येन तस्याहोरात्रस्य पर्यन्ते सर्याभ्यन्त राई भवति दोहि पगट्टिभागमुहुत्तहि अंहिया , से निरानन्तरस्योत्तरस्यार्द्धमण्डलस्य सीमायां भवति, ' ता जया क्खममाणे सूरिए दोश्चंसि अहोरसि दाहिणाग अंतगए ण' मित्यादि,तत्र यदा सूर्यः सर्वाभ्यन्तरां दक्षिणामर्द्धमण्ड भागाए तस्सादिपदेसाए अम्भितरं तच्चं उत्तरं अद्धमडललसंस्थितिमुपसंक्रम्य चार चरति तदा उत्तमकाष्ठाप्राप्त संठिई उवसंकमित्ता चारं चर्गत, नया अट्ठारसमुहुत्ते उत्कर्षका उत्कृष्टः अष्टादशमुहूर्तप्रमाणो दिवसो भवति, स दियसे भवति चाहिं एगट्ठिभागमुहत्तेहि ऊणे, दुवालसमुजघन्या च द्वादशमुहर्ता रात्रिः 'एस रण' मित्यादि, नि- हुत्ता गई भवति चउहिं एगट्टिभागमुहुत्तेहि अहिया, एवं गममवाक्यं प्राग्वत् , तदेवमुक्ता दक्षिणा अर्द्धमगडलसंस्थि- खलु एएणं उवाएणं निखममारणे सारण नयागनराओ तिः । साम्प्रतमुत्तरामर्द्धमण्डलसंस्थितिं जिज्ञासुः प्रश्नयति- तयाणतरं सांस संमि देससि तं तं श्रजमंडलाठर संकम'ता कहं ते' इत्यादि, पतत्प्राग्वद् व्याख्ययम् , ' ता जया माणे उत्तराए भागाए नस्साइपएसाग सब्बवाहिरं दाहिणण, मित्यादि, ततो यदा सर्यः सर्वाभ्यन्तगमुत्तगमर्द्धमराउ-1 मद्धमंडलसाठई उपसंकमित्ता चारं चरति, ता जया ग मरि लसंस्थितिमुपसंगम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त ए सव्वयाहिरं दाहिणं श्रद्धमंडलसंठिइमुवसंकमित्ता चारं उत्कर्षकोऽष्टादशमहनों दिवसो भात, जघन्या च द्वादश- चरति तया णे उत्तमकटुपत्ता उकोसिया अट्ठारसमुहुत्ता मुहर्ता रात्रिः, 'जहा वाहिणा तह चेव' ति यथा दक्षिणा गई मति, जहन्नए दुवालसमुहले दिवसे भया, एस गं अ मण्डलव्यवस्थितिः प्रागभिहिता तथा चैव-तेनैव पढमे छम्मासे एस रंग पढमस्स छम्मासम्स पज्जवसाणे, से प्रकारेणैषाऽप्युसराईमराइलव्यवस्थितिराख्येया, नबरम् 'उ- पविसमाणे सरिए दो छम्मासमयमारणे पढमसि अहोरसरे ठिो अम्भितराणंतरं दाहिणं उवसंकमा, दाहिणाओ| तसि वाहिणाए अंतराए भागाए तस्साइपएमाए बाहिगअम्भितरं तचं उत्तरं उवसंकमइ,पएणं उवाएणं जाब सव्व- तरं उत्तरं श्रद्धमंडलसाठामुवसंकमित्ता चारं चरति, ता गहिरं दाहिरा उक्संकरा , सम्बवाहिरायो बाहिराणंतरं जया ए मारिए वाहिरातरं उत्तरं अडमंडलठिमुवकिमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy