________________
(५०७) शह
अभिधानराजेन्द्रः। दाहिणातो संकममाणे २ ० जाव सबभंतरं उव-| संस्थितरुक्कप्रकारेण स सूर्यो निष्कामन् अभिनवस्य सूर्यसंकमति, तहेव एस णं दोच्चे छम्मासे एस णं दोच्चस्स संवत्सरस्य द्वितीयेऽहोरात्र उत्तरस्मादुत्तरदिग्भाविनोछम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे, एस णं म्तराद् द्वितीयोत्तरार्द्धमण्डलगताटाचत्वारिंशद्योजनकषष्टिआदिच्चस्स संवच्छरस्स पज्जवसाणे गाहाओ। (सूत्र-१३)
भागाभ्यधिकयोजनद्वयप्रमाणापान्तरालरूपाद् विनिःसृत्य
'तस्साइपएसाए ' इति तस्य-दक्षिणदिग्भाविनस्तृतीयस्या'ता कहं ते' इत्यादि, 'ता' इति प्रक्रमार्थः, पूर्ववद् भाव
जमण्डलस्यादिप्रदेशमाश्रित्य 'अम्भितरं तच्चं ' ति सर्वानीयः, कथं-केन प्रकारेण भगवन् ! ते-तव मते अ
भ्यन्तरमण्डलमपेक्ष्य तृतीयां दक्षिणामीमण्डलसंस्थितिमुप. मण्डलसंस्थितिः अर्द्धमण्डलब्यवस्था श्राख्यातेति वदेत्
संक्रम्य चारं चरति, अत्रापि तथा चारं चरति भादिपृच्छतश्चायमभिप्रायः-इह एकैकः सूर्य एकैकेनाहोरात्रेणे
प्रदेशादृर्व शनैः शनैरपर मण्डलाभिमुखं येन तस्याहोरात्रस्य कैकस्य मण्डलस्यालमेव भ्रमणेन पूरयति, ततः संशयःकथमकैकस्य सूर्यस्य प्रत्यहोरात्रमेकैकार्द्धमण्डलपरिभ्रम
पर्यन्ते तन्मण्डलगतानष्टाचत्वारिंशद्योजनकषष्टिभागानपरे
च योजने अपहाय चतुर्थस्योत्तराईमण्डलस्य सीमायाणव्यवस्थेति, अत्र भगवान् प्रत्युत्तरमाह-'ता खलु' इत्या
मवतिष्ठते, 'ता जया ण' मित्यादि, ततो यदा णमिति दि, 'ता' इति तत्राद्धमण्डलव्यवस्थाविचारे खलु-निश्चि
पूर्ववत् सर्वाभ्यन्तरान्मण्डलातृतीयां दक्षिणामीमण्डलसंतमिमे द्वे अर्द्धमण्डलसंस्थिती मया प्रश्नप्ते, तद्यथा-एका
स्थितिमुपसंक्रम्य चारं चरति तदा अष्टादशमुहूतों दिवसो दक्षिणा चैव-दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थि
भवति चतुर्भिर्मुहकषष्टिभागैरूनः , द्वादशमुहूर्ता रात्रिः तिः-अर्द्धमण्डलब्यवस्था, द्वितीया उत्तरा चैव-उत्तरदिग्भा.
चतुर्भिर्मुहकषष्टिभागैरभ्यधिका, ' एवं खलु'इत्यादि, विसूर्यविषया अर्द्धमण्डलसंस्थितिः, एवमुक्नेऽपि भूयः पृ
एवम्-उक्लनीत्या खलु-निश्चितमेतेनोपायेन प्रत्यहो-- च्छति- ता कहं ते इत्यादि, इह द्वे अपि अर्द्धमण्डलसं
रात्रमष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकयोजनद्वयविस्थिती सातव्ये तदं तावत्पृच्छामि-कथं त्वया भगवन् !
कम्पनरूपेण निष्कामन सूर्यस्तदनन्तगदर्द्धमण्डलात्तदनन्तरं 'दक्षिणा' दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थिति
तस्मिन् २ देश-दक्षिणपूर्वभागे उत्तरपश्चिमभागे वा तां ताम्राण्याता इति वदेत् ?, भगवानाह- ता अयम' मित्यादि,
अर्द्धमण्डसंस्थितिं संक्रामन् २ व्यशीत्यधिकशततमाइदं जम्बूद्वीपवाक्यं प्रागिव स्वयं परिपूर्ण परिभावनीयम् ,
होरात्रपर्यन्ते गते दक्षिणस्मात्-दक्षिणदिग्भाविनोऽन्तरात् 'ता जया ण' मित्यादि, तव यदा, णमिति व गालंकारे,
द्वयशीत्यधिकशततममण्डलगताष्टाचत्वारिंशद्योजनकषष्टिसूर्यः सर्वाभ्यन्तरां सर्वाभ्यन्तरमण्डलगतां दक्षिणामर्द्धमण्ड
भागाभ्यधिकतदनन्तरयोजनद्वयप्रमाणादपान्तरालरूपाद्भालसंस्थितिमुपसंक्रम्य चारं चरति तदा समिति पूर्ववत् , गात् 'तस्साइपएसाए ' इति तस्य-सर्वबाह्यमण्डलगतस्या उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्तः, उत्कर्षक-उत्कृष्टोऽष्टादश-1
तरस्यार्द्धमण्डलादिप्रदेशमाश्रित्य सर्वबाह्यामुत्तरार्द्धमएयुमुहत्तों दिवसो भवति, जघन्या च द्वादशमूहर्ता रात्रिः।
लसंस्थितिमुपसक्रम्य चारं चरति , स चादिप्रदेशाध्ये इह सर्वाभ्यन्तरे मण्डले प्रविष्टः सन् प्रथमक्षणादृवं शनैः |
शनैः२ सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलाभिमुखं तथा शनैः सर्वाभ्यन्तगनन्तरद्वितीयमण्डलाभिमुखं तथा कथ
कथश्चनापि चरति येन तस्याहोरात्रस्य पर्यन्ते सर्वबाह्याश्चनाऽपि मण्डलगत्या परिभ्रमति येनाहोरात्रपर्यन्ते सर्वा- नन्तराभ्यन्तरदक्षिणार्द्धमण्डलसीमायाँ भवति, ततो यदा णभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशदेकषष्टिभागानपरे च द्वे| मिति पूर्ववत् सूर्यः सर्वबाह्यामुत्तरार्द्धमण्डलसंस्थितिमुपसंयोजने अतिक्रम्य सर्वाभ्यन्तरानन्तरद्वितीयोत्तराईमण्डल- क्रम्य चारं चरति, तत्र उत्तमकाष्ठां प्राप्ता (परमप्रकर्ष सामायां वर्तते, तथा चाह-से निक्खममाणे' इत्यादि स गता ) उत्कर्षिका उत्कृष्टा अष्टादशमुहूर्ता रात्रिर्भवति, सूर्यः सर्वाभ्यन्तरगतात् प्रथमक्षणार्ध्वं शनैः शनैर्निक्रामन् जघन्यश्च द्वादशमुहत्तों दिवसः, 'एस ण' मित्यादि, निगअहोरात्रेऽतिक्रान्ते सति नवम्-अभिनवं संवत्सरमाददानो मनवाक्यं प्राग्यत्, ‘स पविसमाणे' इत्यादि, सूर्यः सर्वबाह्यो नवस्य प्रथमेऽहोरात्रे दक्षिणस्माद्-दक्षिणदिग्भाविनोऽनन्त- तरार्द्धमण्डलादिप्रदेशादृवं शनैः शनैः सर्वबाह्यानन्तरद्धिरात्-सर्वाभ्यन्तरमण्डलगताष्टाचत्वारिंशद्योजनकषष्टिभा- तीयदक्षिणार्डमण्डलाभिमुखं संक्रामन् तस्मिन्नेवाहोरात्रेतिगाभ्यधिकयोजनद्वयप्रमाणापान्तरालरूपाद्विनिर्गत्य 'तस्सा- क्रान्ते सति अभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददामो दिपएसाए' इति तस्य सर्वाभ्यन्तरानन्तरस्योत्तरार्द्धमण्ड-- द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्र उत्सरस्मादुत्तरविलगानिदेशमाश्रित्याभ्यन्तरानन्तरां-सर्वाभ्यन्तरमण्डला- ग्भाविसर्वबाह्यमण्डलगतादन्तरात् सर्वबाह्यान्तरार्द्धमण्डनन्तरामुत्तरामद्धमण्डलसस्थितिमुपसंक्रम्य चारं चरति, लगताशाचत्वारिंशद्याजनकष्टिभागाभ्यधिकतदनन्तरार्वाग्स चादिप्रदेशादृा शनैः शनैरपरमण्डलाभिमुखमत्रापि भावियोजनद्वयप्रमाणादपान्तरालरूपाद् भागात् 'तस्साइपतथा कथञ्चनापि चरति येन तस्याहोरात्रस्य पर्यन्ते तदपि एसाप ' इति तस्य-दक्षिणदिग्भाविनः सर्वबाह्यानन्तरस्य मगडलमन्ये च द्वे योजने परित्यज्य दक्षिणदिग्भाविनस्तृ- दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'बाहिराणंतरं' ति तीयस्य मण्डलस्य सीमायां भवति, 'ता जयाण' मित्यादि सर्वबाह्यस्य मण्डलस्यानन्तरामभ्यन्तरां दक्षिणामर्द्धमण्डल. ततो यदा सूर्यः सर्वाभ्यन्तरानन्तरां द्वितीयामुत्तरामर्द्ध- संस्थितिमुपसंक्रम्य चारं चरति, अत्रापि चार प्रादिनमण्डलसंस्थितिमुपसंक्रम्य चारं चरति तदा दिवसोऽष्टा- दशादृव तथा कथञ्चनाप्यभ्यन्तराभिमुखं वर्तते येनाहोदशमुहतों द्वाभ्यां मुह तैकष्टिभागाभ्यामूनो भवति, जघन्या राषपर्यन्त सर्वबाह्यान्मण्डलादभ्यन्तरस्य तृतीयाईमण्डलस्य च द्वादशमुहर्ता रात्रिः द्वाभ्यां मुहूर्तेकाष्ठभागाभ्याम- सीमायां भवति, 'ता जया ण' मित्यादि,ततो यदा सूर्यो बाह्याभ्यधिका, ततस्तस्या अपि द्वितीयस्या उत्तरार्द्धमण्डल-I नन्तरां-सेर्वबाह्यादनन्तरां दक्षिणामडमण्डलसस्थितिमुपर
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org