SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ रहमुसल ववासाई ताइ णं ममं पि भवंतु ति कट्टु सन्नाहपठ्ठे मुयइमुयइत्ता समुद्धरणं करेति सल्लुद्धरणं करेता पुत्री कालगए । तए णं तं वरुणं लागण तुयं कालगये जागिता अहामभिहिएहिं वाणमंतरहि देवेहि दिव्ये सुरभिगंधादगवा बुट्टे, दमद्धव कुसुंग निवाढिए, दिव्वे य गीयगंधव्वनिनादे कए याऽवि होत्था । तए गं तस्य वरुणस्य गागननुपम ने दिव्वं देविहिं दिवं देवज्जुर्ति दिव्वं देवाणुभागं सुणित्ता य पामित्ताय बहुज णो अन्नमन्नस्स एवमाइक्खइ ०जाव परुवेति एवं खलु देवाप्पिया ! बहवे मणुस्सा जाव उबवत्तारो भवंति । ( सू० ३०३ ) । वरुणे से मेते ! नागननुए कालमासे कालं किच्चा कहिं गए कहिं उबवने ?, गोयमा ! सोहम्मे कप्पे अरुणाभे विमाणे देवताए उबवने, तत्थ यं अरथेगतिया देवागं चनारि पलियोमाणि ठिनी पत्ता, तत् सं वरुणस्स पि देवस्य चत्तारि पतिमाई ठिवी पत्ता से से भंते! वरुणं देवे ताम्री देवलीगाओ उक्खणं भवक्खएणं ठिइक्खएणं ० जाव महाविदेहे वासे सिज्झिहिति० जाव अंत करेहिति । वरुणस्स णं भंते ! गागणत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं गए ? कहिं उववन्ने ?, गोयमा ! सुकुले पच्चायाते । से णं भंते ! तहिंतो अनंतरं उच्चट्टित्ता कहिं गच्छहिति कहिं उववज्जहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहिति जान अंतं करेति सेवं भेत ! • । सेवं भंते ! ति । ( सू० ३०४ ) 4 • 3 " 3 'सारुडु त्ति' संरुष्टाः मनसा 'परिकुविय त्ति ' शरीरे सम न्ताद्दर्शितकोपविकाराः ' समरवहिय त्ति ' संग्रामे हताः रहमुसले ति ' यत्र रथो मुशलेन युक्तः - परिधावन् महाजनक्षयं कृतवान् असौ रथमुशलः, 'मग्गश्रोत्ति' पृष्ठतः श्रा यसंति सोहमयम डिलरूति कठिन- वंशम यस्तापससम्बन्धी भाजनविशेषस्तत्प्रतिरूपकम् - तदाकारं वस्तु' अणासए ति श्रश्वरहितः असारहिए ति ' श्र सारधिकः अगारोहण सि अनारोहकः -- योधवर्जितः 'महता जणक्खयं ति महाजनविनाशं जणवहं ि जनवधं जनव्यथां वा ' जणपमहं ति लोकचूर्णनं 'जणसंवट्टकप्पं ति ' जनसंवर्त्त इव- लोकसंहार इव जनसंवर्त्तकल्पो ऽतस्तम् | 'एगे देवलोगेसु उवबन्ने एगे सुकुलपच्चायाए त्ति ' एतत्स्वभावत एव वक्ष्यति । 'पुव्वसंगइए सि' कार्त्तिकयवस्थायां शक्रस्य कृतिकजीव मित्रम वत्. 'परियायसंगइए त्ति' पूरणतापसावस्थायां चमरस्याऽ सौ तापसपर्यायवर्त्ती मित्रमासीदिति । ' जन्नं से बहुजणो अन्नमन्नस्स एवमाइक्खइ ' इत्यत्रैकवचनप्रक्रमे जे ते मासु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षा बसे य. 'अहिगयजीवाजीवें' इत्यत्र यावत्करणात् उचलद्धपुन १२६ Jain Education International ( ४०१ ) अभिधानराजेन्द्रः । 1 " " " 4 म्हमुसल पावा' इत्यादि दृश्यम् ' पडिलामेमाणे ति' इदं च सम निग्गंथे फाएं एसणिजेां श्रसणपारगुवाइमसाइमें धन्यपडिगाहर्कचलोहर पीढफलग से ज्जासंधारण पडिला मेमाणे विहरह' इत्येवं दृश्यम् 'चाउरघंटं ति' घण्टा मनुष्योपेतम् आसरहं ति अश्ववहनीयं रथेनामे त्ति' युक्तमेव रथसामग्र्येति गम्यम्, 'सज्झयं' इत्यत्र यावकरादिदं दृश्यम्-सर्ट खपडा सतोरयरं सदियो सकिंकिणी हेमजालपरंतपरिक्खित्तं ' सकिङ्किणीकेन क्षुद्रटिकायुक्रेन हेमजालेन पते परिक्षित यः स तथा दे मयतविरागनदारया' मानि-हिमन द्विरिजानानि विषावास निशानि-तिनिशाभिधावृतसम्बन्धीनि सहमतीति त फनफनियुकानि निथुक्ककनकानि दाणि यत्र स तथा तम् 'सुकर्म डलघुरागं ' सुष्ठु संविद्धे चक्रे यत्र मण्डला च वृत्ता धूर्यत्र स तथा तम कालायसनमित' कालायसेनलोहविशेषेण सुष्ठु कृतं नमः -- चक्रमण्डलमालाया यन्त्रकर्म--बन्धनक्रिया यत्र स तथा तम्, ' आइन्नवरतुरयसुसंपान्यप्रधान संक्रमित्यर्थः, कुसल नरच्छेयसार्गहसुसंपग्गहिये' कुशलनर रूपो यश्छेकसारथिःदक्षप्राजिता तेन सुष्ठु सम्प्रगृहीतो यः स तथा तम्, 'सरसयवनीयोपरिमंडियां शतेशरशतास्तद्वात्रिंशता गोल:- शधिभिः परिमण्डितो या स तथा तम 'सकस' सह कङ्कः- करवतंसेशेखरकैः शिरस्त्राणभूतैर्यः स तथा तम, सचावसरपहरगावरण भरियजोह जुद्धसज्जं सह चापशरैर्यानि प्रहरणानि सद्वादीनि आवरणानि च स्फुरकादीनि तेषां भृतोऽतएव योधानां युद्धसजश्च - युद्धप्रगुणो यः स तथा तम्, 'चाउपेट आसरहं जुनामेवति वाचनात तु साक्षादेवेदं दृश्यत इति 'अयमेवाति प्राकृत्यादिदम् तम्वच्यमाणरूपं सरिसए सि' सदृशक:-- -समानः सरिसत्तए 'त्ति सदृशत्वक् सरिसव्वए नि ' सहग्वयाः रिसभंडमोगरणे' त्ति सदृशी भाण्डमात्रा--प्रहरणकोशादिरूपा उपकरणं त्र-- - कङ्कटादिकं यस्य स तथा पडिरहेति रथे प्रति 'सु' आशु शीघ्रं रुकोपोदया द्विः रुपमा स्फुरितको पलङ्गो वा, यावत्करणादिदं दृश्यम् - रुट्ठे कुविए चंडिक्किए ति तरुः कुपितः प्रवृद्धकोपोदयः चाएिडकितः सञ्जातवाक्यः प्रकटितद्ररूप इत्यर्थः मि समिसे प्रोधाग्निना दीप्यमान इव एकाधिका देते कोकप्रतिपादनार्थमुक्रा, ठारां ति पाद स्याविशेषणंाति सि करोति यायचं ति ' आयतः -- आकृष्टः सामान्येन स एव कर्णायतः -- श्राकर्णमाकृष्टः श्रायतकर्णायतस्तम् 'एगाहच्चं ति ' एका हस्वाइनने प्रहारो यत्र जीवितव्यपरोप तदेकात्यं तद्यधाभवति कृडाहवंति कूडे इव तथाविधपाषाणसपुटादौ कालविलम्वाभावसाधर्म्यादा हत्या--ग्रहननं यत्र तत् क्रूटाहत्यम् ' अत्थामे सि अस्थामा सामान्यतः शक्तिविकलः ' अवले ति शरीरशक्तिवर्जितः श्रवीरिए चि' मानसशक्षिर्जितः अपुरिसकारपरक मे लिय नयरं पुरुषक्रिया पुरुषकारः पुरुषाः स एव निष्पा , 6 स . " " , 6 १ 4 For Private & Personal Use Only . . - www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy