SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ रोहरण अभिधानराजेन्द्रः। रमोहरण चासासु आउवधो भवति । एवं दोसगहणं गाउं वि सुक्खा गाहाबेति छायाए वि जति ण सुक्खेज तो अटाए वेदेति तह विश्र पडिपुस्महत्थपूरिम, जुत्तपमाणं तु होति णायव्वं । सुक्खंते प्रायवे सुक्खवेति । अंतरंतरे मलेउ पुणो आयये ठ अप्पोल्लंभेउ पोम्हं, एगखंडं च णुमातं ।। २७० ॥ वेति । एवं जाव सुक्खं मृदुकारणत्वात् । नि००२ उ०। अतिरिक्तप्रमाणं रजोहरण धरति बत्तीसंगुलपडिपुराणं बाहिरणिसेज्जाए संसहत्थपूरिमं परिसं जे भिक्खू अतिरेगप्पमाणं रयहरणं धरेइ धरतं वा साइ जुत्तमाणं रोहरणं, पोलडयं पोल्लं ण पोज़ अपोल्लं अज्झुसि रमित्यर्थः । मेरो अदसम्मि उपोम्हं एगखंडं च परिसं अणुजइ ॥७ ॥ राणातं भवे, कारण जेण सम्वाण वि धरेजा। रो-दब्वे भावे य, तं दुविहं पि रयं हरतीति रयोहरणं । गाहाअतिरेग धरेंतस्स मासलहूं। बितियपदमणप्पज्झे, असइ पुव्वकयदुल्लमे चेव । गाहागणणाएँ पमाणेण य,हीणऽतिरित्तं च अवचितोवचितो। सण्हे वुत्ते य खरे, एगस्सऽसती य दुगतिमादी।।२७१।। झुसिरं खरपम्हं वा, अणेगखेडं व जो धारे ॥ २६६॥ श्रणप्पज्झो सम्वाणि करेति-धरेति वा, अप्पज्झो वि असति गणणाए उदुबद्धे एग, वासासु दो । पमाणेण वत्तीसगुलदी जहा ऽभिहियस्स हीणातिरित्तातिए करेज धरेज वा। पुब्वहं जदि हीणं एत्तो पमाणाश्रो करेति, तो प्रोणमंतस्स कडि कतं वा हीणातिरित्तादियं दुल्लभं वा जुत्तपमाणं जाव लभवियडणा,अपमजंतस्स पाणिविराहणा,अतिरिसे अधिकरण। | ति ताव हीणातिरित्ताए वि धरेति , असती ते सराहं वा धभारो य संचयदोसो य । श्रह वासारत्ते एग धरेति तं हिंडत-| रेति । खरदसं वा धरेति एगखंडस्स वा असति दुगादिखंड स्स उल्लं जति तेण उल्लेस पमज्जति तो उंडया भवंति तारिसेण धरेति । पमज्जंतस्स असंजमो, अपजंतो असंजतो,भारिये प्रायविरा गाहाहणा । पोरप्पमाणाश्रो जं ऊणं अविचियं तंमि ताण विराहणा सण्हे करेंति थुलं, उगम्भयं परिहरेंति तं थुल्ले । जं पोरप्पमाणातो अतिरित्तं उवचियं तम्मि भारो भवपरिता असिरे ऽवणेति लोमे, खरं तु उल्लं पुणो मलए ।२७२। वणाऽपि अतिरिते अधिकरणं च । संचयदोसो झुसिरं कोयबगपावारगणषयगेसु अतिरोमधूयलं वा झुसिरं,एतेसुसंजम सरहे रयहरणपट्टते थूलं गम्भं करेति,अह थूले रयहरणे पट्टतो विराहणा पडिलेहणा य ण सुज्झति, खरा-णिसट्ठा दसा ताहे रयहरणगम्भयं परिवेंति, गम्भए वा थूले तं पट्टयं परिवेति रोमझुसिरतो रोमे श्रवणेति , अथ खरदसं श्रो जस्स तं खरपम्हं । एत्थ पमज्जणे कुंथुमातिविराहणा अगसिन्वणीहि अणेगखंडमुसिरं भवति । एत्थ वि संज ताहे उल्लेउं पुणो मलिज्जति। मषिराहणा । सिव्वंतस्स य सुत्तत्थपलिमंथो । जो एरिसं रजोहरणस्य सूक्ष्मा दशा न कुर्यात् । सूत्रम्धरेति । “सो प्राणा।" गाहा जे भिक्खू सुहुमाई रयहरणसीसाइं करेइ करतं वा गाहा साइज्जइ ॥ ७१ ॥ हीणे कजविवत्ती, अतिरेगसंवत्तो अवधिकरणं । सुहुमा सण्हा रयहरणसीसगा दसानो। झुसिरादि उवरिमेसुं,विराहणा संजमा होति ।।२६७।। गाहाबत्तीसंगुलातो होणतरं । शेषं गतार्थम् । जे भिक्खू सुहुमाई, करेज रयहरणसीसगाई तु । गाहाहीणाधिए य पोरा, भाणविवत्ती य होति भारो य । सो आणाअणवत्थं, मिछत्तविराहणं पावे ॥ ७२ ॥ इमे दोसा। कडिवीयणा य अदीहे, ऊणम उड्डाहमादी य ॥२६॥ गाहाअंगुट्ठपोराओ हीण-अवचियं, अहिय-उपचियं, हीणे भाय मूढेसुं संमद्दा, झुसिरमणाइम्मदुप्पला चेव । णे विन्ती, अधिभारो बत्तीसंगुलातो हीणं अदीहं भवति ।। तमि ओणमंतस्स कडिवियडणा अतिऊणते य जलहरपलं सुहुमेसु होंति दोसा, बितियं कासी य पुवकते।।२७३॥ क्णे उहाहो। मूढेसु सम्महदोसो झुसिरदोसो साधूहि प्रणाइराणो दुन्व। उदुवसासु धरणे इमं पमाणं ।। लाइ भवंति, 'बितियपदमणप्पज्झो 'ऽऽदि पुबकते वा । एवं उडुबद्धम्मि वि, वासावासासु होइ दो वेव। कण्डूसकं बन्धने बध्नाति । सूत्रम्दंडो दसा य तस्स तु, पमाणतो दोएह बी भइए।२६।। जे भिक्खू रयहरणं कंडूसगबंधणं बंधह बंधंतं वा साइजति दंडो हत्थपमाणो तो दसा अटुंगुला, इह दंडग्गहणा-1 ज्जइ ॥७३॥ तो गम्भगइंडिया रयोहरणपट्टगो वा, अह इंडो वीसंगुलो कंडूसगबंधो णाम-जाहे रयहरणं तिभागपएसो खोमिएतो वसा वारसंगुला । अह दंडगो छवीसंगुलो तो दसा छ ण उरिणपण वा चीरेण वा वेढियं भवति, ताहे उन्निदोरेण अंगुला । एवमाति भयणा । इमेरिसं धरेयव्वं । तिपासियं करेति तं चीरं कंडूसगपट्टनो भएणति । १-अत्रैव ४.१ पृषे उका टीकाकृता स्मारिता चतुर्विशतितमा गाथा ।। १-स्वस्वहस्त । २-इयं ( २७१) टीकाकृता स्मारिता । (३-२७४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy