SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ( ४७२ ) रोहरण अभिधानराजेन्द्रः। रोहरण जे भिक्खू अण्णमएणस्स वियर-अन्योन्यस्स साधोहणं | बितियम्मि सुत्तवजंततियम्मि तु दो वि वज्जेआ॥२६॥ प्रतिपुढे वियरति । ग्रहणानुक्षां ददातीत्यर्थः। सूत्रम्- बितियं अवयाउस्सग्गिय, ततिय अववाताववातितं । जे भिक्खू दारुदंडयं पायपुंछणयं परिभाएइ परिभावेयंत गाहावा साइजइ ॥४॥ चत्तारि अधाकडए, दो मासा होंति अप्पपरिकम्मे । जे भिक्खू परिभाएति त्ति नयनं दानमित्यर्थः । तेण पर वि मग्गेजा, दिजयमासं सपरिकम्मं ।। २७ ।। सूत्रम एवं वि मग्गमाणे, जदि अम्मं पादपुंछसं न लभे । जे भिक्खू दारुदंडयं पायपुंछणयं परिभुजइ परिभुजतं तं चेव णु कड्डेआ, जावऽम ण लब्भती ताव ॥ २८॥ वा साइजइ॥ ५॥ पूर्ववत्। गाहाजे भिक्खू परि जति, परिभोगो तेन कार्यकरणमित्यर्थः। एसेव कमो णियमा, समणीणं पादपुंछणे दुविधो । गाहाएसेव गमो णियमा, गहणे धरणे तहेव य वियारे।। णवरं पुण णासत्तं, कुञ्जति चप्पदंडओ तासिं ॥ २६ ॥ दुविहं उस्सग्गिय अववातितं च । तासिं डंडए च विसेपरिभायणपरिभोए, पुवे अवरम्मि य पदम्मि ॥२०॥। सो-हत्थकम्मादिपरिहरणत्थं चप्पडंडो कजति न वृत्ताककंठा। तिरित्यर्थः। गाहा सूत्रम्काउं सयं व कप्पति, मुच्चकितुं पि हु ण कप्पती घेत्तुं ।। जे भिक्खू दारुदंडयं पायपुंछणयं विसूयावइ विम्यावंतं धरणं तु अपरिभोगो, वितरणपुढे पराणुस्मा ॥२१॥ वा साइज्जइ ॥७। परिभायणं तु दाणं, सयं तु परिजणं तदुपभोगो। गाहागहणं पुव्वकतम्मि उ,सयं तु परकते य धरणादी ॥२२॥ विसुआवणसुकवणं, तं कप्पय मुंजपिच्चसंबद्धे । गहरणं णियमा पुवकयस्स, धरणादिपदा पुण चउरो य तं कड्डिएण दौसा, कारण कप्पती सुक्कबेतुं जे ॥३०॥ सयंकते परकते वा भवति । तं विसुश्रावणं पडिसिझंति पञ्चयं मुंजयपिचिएसु तहसूत्रम् सिएसु वा ते य सुक्खा अतिकठिणा भवंति । मजणादिसु जे भिक्खू दारुदंडयं पायपुंछणयं परं दिवढाउ मासाउ य चोदकाह-तहोसपरिहारस्थिणा सव्वहा ण कायब्वमेव धरेइ धरंतं वा साइजइ ॥६॥ प्राचार्याह-नेत्युच्यते 'गडे-गाहा-" एवमादिकारणेहि, काजे भिक्खू दारुदंडयं पायपुंछणं परं दिवट्ठ मासातो ध- यब्वं इमाएँ जयणाए” 'उस्सग्गियस्स' गाहा कंठा । मा जीरेति धरतं वा साइजति तस्स आणादिश्रा य दोसा, संज- वविराहणा भविस्सति अतो ण उल्लेति ण वा सुक्केति, कमविराहणा य । मासलहुयं पच्छित्तं । रणमओ उल्लेजा वि। गाहा गाहाउस्सग्गियवाघातं, अहवा तं खलु तहेब दुविधं तु । बितियपदे वासासुं, उदुबद्धे वा सिय त्ति ते मेज्जा । जो भिक्खू परियदृति, परं दिवा उ मासातो ॥२३॥ विसुयावणछायाए, अद्धातवमानवेमलणा ॥३१॥ उस्सग्गियवाघातादि तिरिण वि, परं दिवट्ठातो मासाउ प. वासाकाले वग्धारियवुट्टिकायम्मि सग्गामे परग्गामे भिक्खा रिकद्वंतस्स दोसा इमे। दिगतस्स उल्लेजा, उदुबद्धे वा सिय त्ति स्यात्-कदाचित् । गाहा कथम् ? उच्यतेसो आणाअणवत्थं, मिच्छत्तविराधणं तहा दुविधं । गाहापावति जम्हा तेणं, अस्मं पाउंछणं मग्गे ॥२४॥ उत्तरमाणस्स नदि, सोधेतस्स व दवं तु उल्लेजा। 'अण्णं ' ति उस्सग्गियणिवाघातं । पडिणीयजलक्खेवे, धुवणे फिडिते व्व सिण्हाए ॥३२॥ गाहा पडिणीपण वा जले खित्तो सम्बोवहिकप्पे वा तं धोतं इतरह वि ताव गरुयं, किं पुण भत्तोग्गहे अहव पाए ।। पंथातो वा पडियस्स उपपहे उत्तिोसु उरणए उल्लेज, असुभारे हत्थुवघातो, जति पडणं संजमा ताए ॥ २५ ॥ क्खवेतस्स इमे दोसा। पूर्ववत् । तेण गुरुणा दण्डपादपुंछणेण हत्थोवघाहिं घेप्पति, पडतं वा पायं विराहेजा । तत्थ श्राणा गाढातिविरा कुच्छण दोसा उल्ले-ण दावितं कजपूरणं कुणति । हणा वा छक्कायविराहणा वा करेजा, तम्हा परं दिवढातो डंडा य पमजंते,मलो य आउं ततो विसुवे ।। ३३ ।। मासा । तेण वोढव्वं (इ) अण्ण मग्गियव्वं । इमाए जयणाए । | उल्ले असुक्खवेतस्स कुहए पमजणकजं च ण करेति, श्रह गाहा उल्लेण पमज्जति तो दसंतेसु गोलया पडिवज्झन्ति,मलिणे य उस्सग्गियवाघाते, सुत्तत्थं करेइ मग्गणा होति । १-३मा गाथामाकाकारण स्वास्योपदर्शनाथ पारिताः।२-रसाय नि पुरुटके। गाहा Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy