________________
मेहकुमार
(३८) मेहकुमार
अभिधानराजेन्द्रः। वित्ता हाणामणिरयणमंडियं अहियपेच्छाणिज्जरूवं मह- लेंति संचालित्ता तस्स सुमिणस्स लद्धट्ठा गहियऽद्वा पुच्छिग्धवरपट्टणुग्गय साहबहुभत्तिसयचित्तट्ठाणं ईहामियउसभ- | यट्ठा विणिच्छियऽट्ठा अभिगयऽट्ठा सेणियस्स रन्नो पुरको तुरयणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलय- | सुमिणसत्थाई उच्चारेमाणा २ एवं वदासी-एवं खलु अम्हं पउमलयमत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अ- सामी ! सुमिणसत्थंसि वायालीस सुमिणा तीसं महासुभितरियं जवणियं अंछावेइ अंछावइत्ता अच्छरगम- | मिणा वावतार सवसुमिणा दिवा, तत्थ णं सामी ! - उअमसूरगउच्छइयं धवलवत्थपञ्चत्युयं विसिटुं अंगसु- रिहंतमायरो वा चकवट्टिमातरो वा अरहतंसि वा चकवहफासयं सुमउयं धारिणीए देवीए भद्दासणं रयावह हिसि वा गब्भं वक्कममाणंसि एएसि तीसाए महासुमिरयावेइत्ता कोडंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वदासी- णाणं इमे चोद्दस महासुमिणे पासित्ता णं पडिबुझंति, तं खिप्पामेव मो देवाणुप्पिया अटुंगमहानिमित्तसुत्तत्थपा- जहा-"गयउसभसीहअभिसे-यदामससिदिणयरं झयं कुंभ। दए विविहसत्थकुसले सुमिणपाढए सद्दावेइ सदावेइत्ता | पउमसरसागरविमा-णभवणरयणुच्चयसिहिं च ॥१॥" एयमाणत्तियं खिप्पामेव पञ्चप्पिणह, तते णं ते कोडुंबि- वासुदेवमातरो वा वासुदेवंसि गम्भं वक्कममाणंसि एएर्सियपुरिसा सेणिएणं रमा एवं वुत्ता समाणा हट्ठ जाव | चोद्दसण्हं महासुमिणाणं अनतरे चत्तारि महासुमिणे हियया करयलपारग्गहियं दसनह सिरसावतं मत्थए पासित्ता णं पडिबुज्झति, बलदेवमातरो वा बलदअंजलिं कडु एवं देवो तह त्ति आणाए विणएणं वयणं वंसि गम्भं वक्कममाणंसि एएसिं चोद्दसएहं महापडिसुणेति २ त्ता सेणियस्स रनो अंतियाओ पडिनि-| | सुमिणाणं अम्मतरे चत्तारि महासुविणे पासित्ता गं प
खमंति पडिणिक्खमित्ता रायगिहस्स नगरस्स मज्झं | डिबुझंति,मंडलियमायरो वा मंडलियंसि गभं वक्कममामज्झणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छं- णसि एएसिं चोहसराहं महासमिणाणं अनतरं एगं महाति उवागच्छित्ता सुमिणपाढए सद्दावेंति । तते णं ते सुमिणं पासित्ता णं पडिबुज्झति, इमे य णं सामी ? थासुमिणपाढगा सेणियस्स रनो कोडुंबियपुरिसेहिं सद्दा- रणीए देवीए एगे महासुमिणे दिटे तं उराले णं सामी ! विया समाणा हडतुट्ठा० जाव हियंया एहाया कयवलि- धारणीए देवीए सुमिणे दिवे, जाव आरोग्गतुहिदीहाकम्मा जाव पायच्छित्ता अप्पमहग्याभरणालंकियस- उक्कल्लाणमंगलकारए णं सामी ! धारिणीए देवीए रीरा हरियालियसिद्धत्थयकयमुद्धाणा सएहिं सएहिं गि- सुमिणे दिवे, अत्थलाभो सामी ! सोक्खलामो हेहिंतो पडिनिक्खमंति २त्ता रायगिहस्स मज्झ मज्झेणं सामी ! भोगलाभो सामी ! पुत्तलाभो रजलाभो एवं जेणेब सेणियस्स रनो भवणवडेंसगदुवारे तेणेव उवाग- खलु सामी ! धारिणीदेवी णवण्हं मासाणं बहुपडिपुनाच्छति २ ता एगतो मिलयंति २ ता सेणियस्स रनो णं० जाव दारगं पयाहिसि,से वि य णं दारए उम्मुक्कबालभवणवडेंसगढुवारेणं अणुपविसंति अणुपविसित्ता जेणेव | भावे विनायपरिणयमित्ते जोव्वणगमणुपत्ते सूरे वीरे विकंबाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव ते विच्छिन्नविउलवलवाहणे रज्जवती राया भविस्सइ अणउवागच्छंति उवागच्छिा सेणियं रायं जएणं विजएणं गारे वा भावियप्पा तं उराले णं सामी ! धारणीए देवीए बद्धवावेंति, सेणिएणं रमा अच्चियवंदियपूतियमाणियस- सुमिणे दिद्वे, जाव आरोग्गतुट्ठि जाव दिट्टे त्तिकट्ठ भुकारिया सम्माणिया समाणा पत्तेयं २ पुवनत्थेसु भ-| जो २ अणुब्रहति । तते णं सेणिए राया तेसि सुमिणदासणेसु निसीयंति, तते णं सेणिए राया जबणियंत- पाढगाणं अंतिए एयमटुं सोचा णिसम्म हट्ठ जाय हिरियं धारणी देवी ठवेइ ठवेइत्ता पुफ्फफलपडिपुग्महत्थे प- यए करयल जाव एवं वदासी-एवमेयं देवाणुप्पिया ! रेणं विणएणं ते सुमिणपाढए एवं वदासी–एवं खलु . जाव जनं तुम्भे वदह त्तिकद तं सुभिणं सम्म पडिच्छदेवाणुप्पिया ! धारिणी देवी अज्ज तंसि तारिसयंसि| ति २ ता ते सुमिणपाढए विपुलेणं असणवाणखाइम-- सयणिजंसि जाव महासमिणं पासित्ता णं पडियद्धा, तं साइमेय वत्थगंधमलालंकारेण य सकारेति सम्माणेति २ एयस्स णं देवाणुप्पिया ! उरालस्स जाव सस्सिरीयस्स | ता विपुलं जीवियारिहं पीतिदाणे दलयति २ ता पडिमहासुमिणस्स के मजे कल्लाणे फलवित्तिविसेसे भविस्स- विसेञ्जह । तते णं से सेणिए राया सीहासणाओ अब्भुति । तते णं ते सुमिणपाढगा सेणियस्स रमो अंतिए एयम- देति २त्ता जेणेव धारिणी देवी तेणेव उवागच्छइ उटुं सोचा णिसम्म हट्ठ०जाव हियया तं सुमिणं सम्मं योगि। वागच्छइत्ता धारिणीदेवीं एवं वदासी-एवं खलु देवाणुएहति २त्ता इहं अणुपविसंतिरत्ता अन्नमन्त्रेणं सद्धिं संचा-! प्पिए ! सुमिणसत्थंसि वायालीसं सुमिणा जाव ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org