SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ( ३८० ) अभिधान राजेन्द्रः । मेहकुमार केतुरिव तुरतत्वात् कुलस्य केतुः कुलकेतुः, पाठान्तरेण 'कुलहउं ' कुलकारणम् एवं दीप इव दीपः प्रकाशकत्वात् पर्वतो ऽनभिभवनीय स्थिराश्रयसाधम्र्म्यात् श्रवतंसः शेखरः उत्तमत्वात्तिलको - विशेषकः भूषकत्वात् कीर्तिकरः-ख्यातिकरः क्वचिद्वृत्तिकरमित्यपि दृश्यते, वृत्तिश्व-निर्वाहः, न न्दिकरो - वृद्धिकरः यशः सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः पादपणे वृक्षः आश्रयणीयच्छायत्वात् विवर्द्धनं विविधैः प्रकारैर्वृद्धिरेव तत्करं 'विराण्यपरिणयमेत्ते ' त्ति विज्ञकः परिणतमात्रश्च कलादिष्विति गम्यते, तथा शूरो दानतोऽ भ्युपेतनिर्वाहरातो वा वीरः संग्रामतः विक्रान्ता भूमण्डलाकमणतः विस्तीर्णे विपुले प्रतिविस्तीर्णे बलवाहन से - न्यगवादिके यस्य स तथा राज्यपती राजा स्वतन्त्र इत्यर्थः । ' त' मिति यस्मादेवं तस्मादुदारादिविशेषणः स्वप्नः 'तुमे' ति त्वया दृष्ट इति निगमनम् । एवमेत ' दि. ति राजवचने प्रत्ययाविष्करणम् एतदेव स्फुटयति- 'तहमे ये 'ति तथैव तद्यथा भवन्तः प्रतिपादयन्ति अनेनान्वयतस्तद्वचनसत्यतोक्ला ' श्रवितहमेयं ' ति अनेन व्यतिरेकभावतः ' असंदिद्धमेय ' मित्यनेन संदेहाभावतः ' इच्छियं ' ति इम् - ईप्सितं वा 'पडिच्छियं ' ति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः इष्टप्रतीष्टम् ईप्सितप्रतीप्सितं वा धर्मद्वययोगात्, अत्यन्तादरख्यापनाय चवंनिर्देश:, ' इति कट्टु ' ति इति भणित्वा' उत्तमे ' त्ति स्वरूपतः ' पहाण ' ति फलतः एतदेवाह - ' मंगले' ति मङ्गले साधुः स्वप्न इति 'सुमिणजागरियं ति स्वप्नसंरक्षणार्थ जागरिका तां ' प्रतिजाग्रति ' प्रतिविदधती । तए गं सेखिए राया पच्चूसकालसमयंसि कोटुंबियपुरिसे सहावे सहावेत्ता एवं वदासी- खिप्पामेव भो देवाणु पिया ! बाहिरियं उट्ठाणसालं अज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमञ्जिवलित्तं पंचवन्नसरससुरभिमुकपुष्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुकतुरुक्क धूवडजयंत मघमघंतगंधुदुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं करेह य कारवेह य एवमाणत्तियं पच्चप्पियह, तते ते कोडुंबिय पुरिसा सेणिएवं रन्ना एवं बुत्ता समाणा हट्टतुडा० जाव पच्चप्पियंति, तते गं सेगिए राया कल्ले पाउप्पभायाए रयणीए फुल्लुप्पलकमल - कोमलुम्मीलियम ग्रहापंडुरे पभाए रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागबंधुजीवगपारावयचलणनयणपरहुयसुरत्तलोयणजासुयणकुसुमज्जलियज्जलण तवणिजकलस हिंगुलयनिगररूवा इरं गरेहंत सस्सिरीए दिवागरे अह कमेण उदिए तस्सदिश (कर) करपरपरावयारपारद्धधियारे बालात कुंकुमेण खड्यन्त्र जीवलोए लोयणविसाणुस विगसंतविसददंसियम्मि लोए कमलागरसंडबोहर उद्वियम्मि सूरे सहस्सरस्सिम्मि दिएयरे तेयसा जलते सयणिञ्जाओ उट्ठेति २ ता जेणेव अट्टण - साला तेणेव उवागच्छ २ ता असाल अणुपवसति । Jain Education International महकुमार २ त्ता अगवायाम जोगवग्गणवा मद्दणमल्लजुद्धकरणेहिं संते परिस्ते सयपागेहिं सहस्सपागेहिं सुगंधवरतेल्लमादिएहिं पीण णिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं मदणिजे हिं विम्हणिज्जेहिं सव्विदियगायपल्हायणिज्जेहिं अभंगएहिं अभंगिए समाणे तेल्लचम्मंसि पडिपुष्पाणिपायसुकुमालकोमल लेहिं पुरिसेहिं एहिं दक्खेहिं पट्ठेहिं कुसलेहिं मेहावीहिं निउरोहिं निउ सिप्पोवगतेहिं जियपरिस्समे हिं अभंगणपरिमद्दणुव्वलणकरण गुण निम्माएहिं सुहाए मंससुहाए तयासुहाए रोमसुहाए चउव्विद्दाए संवाहणाए संबाहिए समाणे वगयपरिस्समे नरिंदे अट्टणसालाश्र पडिनिक्खमइ पडिनिक्खमइत्ता जेणेव मज्जणघरे तेव उवागच्छइ उवागच्छद्दत्ता मणघरं अणुपविसति अणुविसित्ता समंत (मुत्त) जालाभिरामे विचित्तमणिरयकोट्टिमतले रमणिज्जे एहाणमंडवंसि गाणामणिरयणभत्तिचित्तंसि एहाणपीहंसि सुहनिसने सुहोदगेहिं पुप्फोदएहिं गंधोदहिं सुद्धोद एहि य पुणो पुणो कल्लाणगपवर - air मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाइयलूहि - यंगे हतसुमहग्घदूसरयण सुसंबुए सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे आविद्धमणिसुने कप्पियहारद्धहार तिसरयपालंबलंबमाणकडिसुतसुकसोहे पिणद्धगेविज्जे अंगुलेज्जगललियंगललियकयाभरणे णाणामणिकडगतुडियथंभियभुए अहियरूपसस्सिए कुंडलुजोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवच्छे पालंबलंबमाणसुकयपडउत्तरिज्जे मुद्दियापिंगलंगुली गाणामणिकखगरयण विमलमहरिहनिउणोवियमिसिमिसंतविरइय सुसिलिट्ठविसिडलसंठियपसत्थयाविद्धवी रवलए कि बहुगा ?, कप्परुक्खए चैव सुत्रलंकिय विभूसिए नरिंदे सकोरिंटमल्लदा मेखं छत्तेणं धरिज्जमागेणं उभओ चउचामरवालवीइयंगे मंगलजयसद्दकयालीए अरोगगणनायगदंडणायगराई सरतलबरमाड बियकोडुं चियमंतिमहामंतिगणगदोवारियमच्चचेडपीढमद्दनगर शिगम सेट्ठि सेगाव सत्थवाहदूयसंधिवालसद्धिं संपरिवुडे धवलमहामेहनिग्गविव हगणदि पंतरिक्खतारागणारा मज्झे ससि व्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छ उवागच्छत्ता सीहा सण रगते पुरत्थाभिमुद्दे सनिसन्ने । तते गं से सेणिए राया अप्पणो अदुरसामंते उत्तरपुरच्छिमे दिसिभागे अभासणाई सेयवत्थपच्चुत्थुयातिं सिद्धत्थमंगलोवयारकतसंतिकम्माई रयावेइ रया ए For Private Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy