SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि. ( ५४) अभिधानराजेन्द्रः। मूलगुणपडि० इदाणि णिब्वावण सि दारं-विज्झविऊण तुयट्टणे ति- अणुकंपा पावतरी, णिक्किवता सुंदरी कहंणु ॥ २१८॥ पलीवणगभया णिवावेतुं छारधूलीहिं स्वपितीत्यर्थः । इह | अपि च-ममाभिप्रायात् , हुशब्दो-दंडावधारणे, जुत्तो-योवक्खाणुक्कमकरणं ग्रन्थलाधवाथै । णिव्वावणे त्ति दारं गतं । ग्यः, दंडणं दंडः । उवघाते ति-विनाशेत्यर्थः, न-प्रतिषेधे, इदाणिं करण व त्ति दारं-अलातचक्रादिकरणेनेत्यर्थः । तुशब्दः-प्रतिषेधावधारणे, स्तोकप्रायश्चित्सप्रदानविशेषणे तत्रात्मविराधना अग्निविराधना वा । अहवा वि भवे पलीव वा । अणुग्गहे ति-अणुवधाते, उजालनेत्यर्थः, जुज्जे-युक्तं, गय त्ति-तेनालातेन भ्राम्यमाणन प्रलीपणं स्यात् । अणुकंपणं-अणुकंपा, दयति-भणियं होइ । सापावतरी कहं? तत्थ इमं पायच्छित्तं भवति-स्यात् , कथं बहुप्पच्छित्तप्पदाणातो णिक्किविता गाउयदुगुणादुगुणं, बत्तीसं जोयणाई चरिमपदं । । णिग्धिणिया सा सुंदरा-पहाणा, कहं ? , भवति-स्यात् , द₹णं व वच्चंते, तुसिणीय पोस उड्डाहो ॥ २१४ ॥ | कथं अप्पपच्छित्तप्पदाणातो। कहं ति प्रश्नः, नु-वितर्के। पुब्वच कंठं । णवरं चउलहुगादी पच्छित्तं ददळूण वचते। आचार्याहतुसिणीए त्ति-देवउलादिमि पलिते आत्मोपकरणं गृही उजालझंपगा णं, उजालो बलियो तु बहुकम्मो । स्वा आत्मापराधभयात्साधवः प्रयाताः। ते य वच्चंते तुसि कम्मार इव पोत्ता, बहुदोसयरो ण भंजंतो ॥२१६।। पीए ददळूणं गिहत्था पदोस गच्छेज्जा। उड्डाहं व करेजा। ते उज्जालः प्रज्वालकः, झपको-णिव्वावको, पशब्दो वाक्याय पदुठ्ठा भत्तोवकरण वसहिं वा ण देज्जा । पंतावणाई वा क- लंकारार्थे । एतेसि दोण्हं पुरिसाणं उज्जालो बरिणो भगरेज्जा । से य वडेहिंति दहमुड्डाहं करेजा। चसद्दो समुश्चये वतीए बहुकम्मो । तुशब्दो निश्चितार्थावधारणे । अस्यार्थकरणे त्ति वारं गये। स्य प्रसाधनार्थे प्राचार्यो दृष्टान्तमाह-कम्मारे त्ति-कम्मकइदाणि संघट्टणादियाणं करणं ताण पच्छित्तं भरणति- । रो-लोहकारो, इव ओवम्मे, पत्रोत्ता प्रायुधाणि णिव्वतिना संघट्टणादिएK , जणणावजेसु चउलहू हुंति । सो बहुदोसतरो भवति, ण य ताणि आयुधाणि जो भंजतेछप्पइकादिविराधण, इंधणे तसपाणमादी य ॥२१॥ त्यर्थः । तरशब्दो-महादोषप्रदर्शने, यथा-कृष्णः, कृष्णतरः, एवं बहुदोसो, बहुदोसतरो भवति । एष दृष्टान्तः । तस्योपपुम्वद्ध कंठ । तावणदारे इमं विसेस, पच्छित-छप्पतिआइविराहण नि-तावेतस्स छप्पतिगा विराहिज्जंति, त संहारः-एवं अग्निशस्त्रं पज्जालयंतो पुरिसो बहुदोसतरो न निर्वापयंतेत्यर्थः । तेउक्कायस्स दप्पिया पडिसेवणा गता। रिणप्फराण पायच्छित्तं भवतीति वाक्यशेषः । आदिसहातो जा वारे हत्थादी परावत्तेउ तावेति तह चउलहुगा । इंध इयाणि तेउक्कायस्स कप्पिया पडिसेवणा भएणतिणे सिधणदारे इमं विसेसं पायच्छितं दायव्यमिति । बितियपद असति दीहे,गिलाण अद्धाण सावते ओमे । इदाणि जणणं ति दारं सुत्तत्थजाणतेणं, अप्पाबहुयं तु नायव्वं ॥ २२०॥ अहिणवजणणे मूलं, संठाणणिसेवणे य चउलहुगा। | वितियं अववायपदं, उस्सग्गपदमंगीकृत्य, द्वितीय अववासंघट्टणपरितावण, लहु गुरु अतिवायणे मूलं ।। ३१६॥ यपदं । तत्थिमे दारा-असति, दोहे, गिलाणे, अद्धाणे, सावते बलराधरअरणिमहणप्पयोगे अहिणवमग्गि जणयति तत्थ ओमे । एए पंतीए ठावेऊण तेसिं हेट्ठातो सागणियादी जणसे मूलं भवति । इदाणि चशब्दो व्याख्यायते-सट्टाणणि णपज्जवसाणा णव दारा ठाविजंति । तत्थ सागणियदारस्स सेवणे यत्ति-जत्थ गिहत्थाह पज्जलिया अगणी तत्थ ठियं हेटातो पेहाती पडणपज्जवसाणा णव दारा ठाविजंति । सेवेब आयपरप्पोगण असंघट्टतो सेवति तत्थ चउलहुगं । सा एकसरा । एते सागणियादी सभेया असति दारे अववसय पज्जालिए पुण अगणिकाए पुढवादीयाण तसकायप दिज्जंति। जंताण सघट्टणपरितावणलहुगुरुगा, अतिवायणे मूल । एवं तत्थ सागणिय त्ति दारंकायणिप्फरणं । अद्धाण णिग्गमादी, असती ते जोतिरहियवसधीए । चोदक पाह दीवमसच्चे सव्वे, असव्व सब्वे य जोतिमि ॥२२॥ जदि ते जणणे मूलं, हते वि णियमुप्पतीय ते चेव । श्रद्धाण महंता अडवीश्रो ताो णिग्गता, वसतिमप्राप्ता इंधण पक्खेवंमि वि, तं चेव य लक्खणं जुतं ॥२१७॥ इत्यर्थः । श्रादिसरातो इमेसु ठाणेसु वट्टमाणा-"असिवे,प्रो. यदीत्यभ्युपगमे । ते भवतः उत्तराधरारणिप्पभोगेण जणि- मोदरिए, रायभए, खुहिय,उत्तमट्टे य । फिडिय गिलाणविसेए उत्पादितेत्यर्थः मूलं भवति । एवं ते हते विधातितेत्यर्थः।। से, देवया चेव, आयरिए ॥१॥" ते य बियाले चेव, पत्ता गाम लियमा अवस्सं श्रगणो अग्गी उप्पाइज्जिस्सति, तम्हा हते असत्तीए । जोतिरहियवसहीए , ठायंताणिमा जयणा ॥ वितं चेव मूलं भवतु । किंचान्यत्-इंधणपक्खेवंमि वि अ- पढम असव्वरातीए दीवे, असति सव्वईए दीवे म्योऽग्निरुत्पाद्यते । अपिः पदार्थसंभावने । उस्सकणे वि श्र- तस्सासति असवराईए जोइए, असति सव्वरातीए जोहए, न्योऽग्निरुत्पाद्यते । तं चेव य लक्खणं ति-तदेवान्याग्न्युत्प। मि इत्ययं निपातः । सागणिय त्ति दारं गयं । णिक्खित्तदातिलक्षण । चशब्दो लक्षणाविशेषाभिधायी । जुत्त योग्यं घ- राववातो ण संभवति तो णाववइज्जति । संघट्टणं ति दारं टमानेत्यर्थः । तम्हा एतेसु वि मूल भवतु । भएणति । पुनरपि चोदक एवात्रोपपत्तिमाह संघट्टणभया पेहादिसु इमा जयणा कज्जतिअवि य हु जुत्तो दंडो, उवघाते ण तु अणुग्गहे जुओ।। किडओ चिलिमिणीवा,असती सभए व बाहि अंतं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy