________________
( ३५३ ) मूलगुणपडि. अभिधानराजेन्द्रः।
मूलगुणपडि. दीवमसब्बरतणिए, लहुगो सेसेसु चउलहुगा ॥२०६॥
व्ह, अत्थं णासेति-व्ह, अभंगे पुण जोती विराहिज्जति । इदा. एकेको त्ति-जोती-उहितं,दीवो-प्रदीपः, ज्योतिः सर्वरात्रं
णि मरणेतु त्ति दारं-'होइ मरणेतु रतिमरती वा, व्याख्याझियायमाणो सार्वरात्रिक, इतरस्त्वसार्वरात्रिकः । प्रदीपो.
नपदं सजोतिवसहीए जति रती होज्ज सुहं अत्थिज्जति त्ति
रागेणेत्यर्थः तो-चउगुरुयं । अह अरति मरणति-उज्जोते ऽप्येवमेव द्रष्टव्यः। एतेहिं चउराह विकप्पाण श्रगणतरेणावि
तो चउलहुयं। जा जुत्ता बसही तीए ठायमाणाणिमं पच्छित्तं-दीवे अस-| व्वरयणिए-लहुगो । सेसेसु ति-सव्वरातीए पदीवे दुबिह
श्रावस्सगपरिहाणी पुण इमाजोइंमि य-चउलहुगा।
जइ उस्सग्गे ण कुणति,तति मासा सव्वकरण लहुगा य । इमा पुण सागणियणिक्खित्तदाराणं दोण्ह विभहबा
वंदणथुती अकरणे, मासा संडासगादिथुईसु य ॥२१॥ हुसामिकता प्रायश्चित्तव्याख्यानगाथा
'जति उस्सग्गे ण करेति तइ मासा' कंठं, सब्वावस्सगस्स पंचादी णिक्खित्ते, असवराति लहमासियं मीसे ।
अकरणे-चउलहुयं, अह करे तो जत्तिया उस्सग्गा करेह लहुगा य सवरातिय, जं वा आवज्जती जत्थ ॥२०७॥ तत्तिया चउलहुया, सवम्मि चउलहुयं चेव । जत्तिया ण दे. पंच ति-पणगं तं आदि काउं जत्थ ज संभवति प्रायच्छि- ति वंदणए थुतीभो तत्तिया मासलहुया भवंति, प्रह तं तं तत्थ दायव्वं । णिक्खित्ते त्ति-सचित्तपरंपरणिक्खित्ते
करेंति तं चेव य-मासलहुं, संडासगपमज्जणे-अपमज्जणे असब्बराईए य पदीवे-मासलहुगं । अहवा-पंचादीणिक्खि
वि-मासो। तेति-प्रादिणिक्खित्ते-पणगं, मिस्सागणिपरंपरणिक्खि- णिक्खमणे पवेसिते ति दो दारा इमा व्याख्यात्तेत्यर्थः, कथं पुनराद्यं द्वितीयपदे प्राप्ते पूर्व तेन ग्रहणमिति करेजा-कृत्वा मासियं । मीसित्ति-मीसाणंतरगणिणिक्खित्ते
आवस्सिया मिसीहिय-पमज्जासज्ज प्रकरणे इमं तु । मासलहुयं, लहुगा य सब्बराइए त्ति-सव्वरातीए पदीये पणगं लहु आवडणे, पडणे चउलहुग जं वामं ॥२११॥ दुषिहजोयमि-चउलहुगा। चशब्दात्सचित्ताणतरणिक्खित्ते
सञ्चित्तमीसगणी, णिक्खित्ते संतणंतरे चेव । यावा भावज्जती जत्थ सि-एयं सब्बदाराणं सामरणपयं, जं संघहणादिकं आर्यावराहणं वा श्रायविराहणाणिप्फ
सोधी जह पुढवी ता, वणदारस्सिमा वक्खा ॥२१२॥ राणं वा,तसकायणिष्फरणं वा, पावज्जति-प्राप्नोति,जत्थ त्ति. णिक्खमंतो आस्सियं ण करेति, पविसंतो मिसीहियं ण सागणियादिसु वारेसु जहासंभवं योजमिति वाक्यशेषः । करेति, ता णितो वा ण पमज्जति, आसज्ज वा ण करेति सागणियणिक्खिसे ति दारा गता।
एतेसिमं पायच्छित्तं-आवसिगातिसु जहासंखण पणगं, इयाणि संघट्टणे ति दारं, एयस्स इमा भद्दबाहुसामिकता मासलहू, अहावस्सिणिसीहिया करेति तो पणगं चेव, वक्खाणगाहा
असमायारीणिप्फरणं वा पमज्जासज्जाणं पुण करणे उवकरणे पहिलेहा, पमजणाऽऽवासपोरिसिमणे य ।
अगणिणिप्फरणं । णिक्खमत्सपवेसि ति दारा गया । णिक्खमणे य पवेसे, आवडणे चव पडणे य ॥२०॥
आवडण-पडणे त्ति दारा-आवडण-पक्खलणं तं पुण भूमि
असंपत्तो संपत्तो वा । जाणुक्कोप्परेहिं पडिओ पुण सव्वगते उवकरणे पडिलेहति पदं,एवं-'पमजणा' आवासगपोरिसि भूमिए एत्थ श्रावडणे चउलहुग त्ति भणितं भवति । जे वर्ण मणे य निक्खमणे य पवेसे आवडणे चेव पडणे य' एतावंति ति आवडतो, पडिओ वा छण्हजीवनिकायाण विराहणं पदाणि, एतेषां सिद्धसेनाचार्यः व्याख्यां करोति
करिस्सति, तमिप्फरणेति भणियं होति । अहवा-श्रात्मवि. पेह पमञ्जण वासय, अग्गी ताणिऽकुव्वतो जा हाणी।। राधनाणिप्फरणं, अगणिणिप्फरणं । श्रावडणपडण सिदारा पोरिसिमंगमभंजण-जोई होति ममेतु रतिमरती।२०६।
गता । गतं च संघट्टणदारं। पेह ति-उवकरणे, पडिलेहा गहिता, पमजणे ति-व
इयाणि भावणे ति दारंसहिपमज्जणा गहिता, वासय ति आवासगदारं गहितं, अ- सेहस्स वि सीदणता, ओसक्कतिसक्कणम्मइंधणयं । ग्गि ति-पताणि पेहादीणि करेंतस्स अग्गी विराहिजति' लिवकसेसं । जोतियाए उबकरण पडिलेहेति मासलहुअं ।
विझविऊण तुयट्टण, अधवा विभवे पलीवणता।२१३॥ अह अगणीए छेदणगाणि वडंति तो चउलहुयं । अह अर्गाण- अगणिसहितोवस्सए ठिऊणं सीयतो सेहो अप्पाणं पि विराहणाभया पेहादीणि ण करेंति, ताणि अकुव्वतो जा प- तावेज्जा हत्थपादे वा । तावण त्ति दारं गये। उक्कमेणं रिहाणि त्ति-तमावज्जते । उवकरणपडिलेहणपरिहाणीए अ- इंधणे ति दारं वक्खाणे ति--इंधणं-- दारुय, तमेवं करेंति समायारिणिप्फरणं-मासलहुं, उवहिणिपफराणं वा घसहिं रण उसकति सक्कण ति लहुं विज्झाउति, जलमाणिधणाणं पमज्जंति,अइगणिता वाण पमजंति-मासलहुँ । अह पमजंति उकट्टणा-योसकणा भएणति । जलउ त्ति-तेसिं चेव समीतहावि-मासलहुं अपमज्जिते छगणगेहिं अगणिकाो विरा रणा अतिसक्कणा भएणति, प्रगणं वा इंधणं वा पक्खिवह । हिज्जति तो-चउलहुयं । पोरिसि त्ति दारं-'पोरिसि- इंधणे ति दारं गयं । इदाणि संकमणे ति दार-अराणेहिं भंगमभंजणजोती, व्याख्या पद-सुत्तपोरिसिं भजति-मा- गयणं ति स्थानान्तरसंक्रमेत्यर्थः, तत्पुनः शयनीयस्थानभासलई, अत्थपोरिसिं ण करेति-मासलहुगुरु, सुत्तं णासेति- वात्करोति, प्रदीपनकभयाद्वा । संकमणे ति दारं गयं ।
CE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org