SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ मूढ महत्तरं ते प्रामेयका दग्ध इति कृत्वा मेच्छन्ति संगृहीतुम् । व्याख्यातो : मूढः । वृ० ४ उ० । नि० चू० । दुविहा मूढा पण्णत्ता, तं जहा -- गाणमूढा चेव, दंसण मूढा चैव । स्था० २ ठा० ४ उ० । ( व्याख्या स्वस्वशब्दे ) तिविहा मूढा पहाता, संजहा- नागमूढा दंसणमूढा चरितमूढा । स्था० ३ ठा० ३ उ० । मूदिट्ठि मूढरष्टि वि० व्यामोहे, परतीर्थिनां राजादिकृतां पूजां मन्त्राद्यतिशयान या दा तदागमान् वा श्रुत्वा देशतः स्वोको मतिव्यामोदः । जीत० । | मूट (ल) नइय-मूढ (ल) नयिक न० मुढा अविभागस्था नया यस्मिंस्तन्मूढनयं, तदेव मूढनयिकम् । प्राकृतत्वात् स्वार्थे इकप्रत्ययः । श्रथवा-मूलाश्च ते नयाश्च मूलनयास्तेऽस्मिन् विद्यन्ते इति मूलनयिकम् । श्रतोऽनेकस्वरात् ॥ ७ । २ । ६ ॥ इतीकप्रत्ययः । श्रविभक्तनये कालिकश्रुते, श्रा० म० १ ० ॥ श्र० चू० । नि० चू० । मृददिसाभाग मृददिग्भाग पुं० । मूढोऽनिश्चितो दिशां भा गो यस्य सः । विस्मृतदिग्भागे, ज्ञा० १ ० १७ श्र० । मूढभाव - मूढभाव- पुं०। मूढतायाम्, कर्त्तव्याकर्त्तव्याशतायाम्, श्राचा० १ श्रु० २ ० १ उ० । मूढत्वे किंकर्त्तव्यताsभावे, श्राचा० १ ० १ ० १ उ० । मूढमइय- मूढमतिक- पुं० । कुबोधाच्छादितधिषणे, जी० १ प्रति० । मूढलक्ख-मूढलक्ष-पुं० । समस्तशेयविपरीतवेदने, श्र० म० १ श्र० । श्रा मृदसम्म मूटसंज्ञ पुं० विगतचेतने, असावधानमनसि - तु० । मूढा मूर्हिछता, संज्ञा-ज्ञानं, यस्य स मूढसंज्ञः । अस्प टाने, अपूर्णशाने, श्रातु० । - मौनभाव - पुं० । तूष्णींभावे, "सो य मूणभावेण श्र मृणभावत्थइ । " श्र० म० १ श्र० । मूचूण- मुक्त्वा - अव्य० । स्फेटयित्वेत्यर्थे, व्य० ६ उ० । मूया - मूका - स्त्री० | महाविदेहे स्वनामख्यातायां राजधान्याम् यत्र पूर्वभवे वीरजिनः प्रियमित्रनामा चक्रवर्त्यभूत् । कल्प० १ अधि० २ क्षण । श्र० चू० । पूर मजा मर्दने, भजे वेमय मुसुमूर-मूर सूर-सूडविर - पविरञ्ज - करञ्ज-नीरञ्जः ॥ ८ ।४ । १०६ ॥ इति भ जेर्मूरादेशः । मूरइ । भज्जइ । भनक्ति । प्रा० ४ पाद । मूरण-भजन- न० | मर्दने, श्रा० म० १ श्र० । मूल-मूलन० निबन्धने प्रश्न० ३ ० द्वार आधकारणे, श्राचा० १ श्रु० २ ० १ ३० । मूलमादिरित्यनर्थान्तरम् । श्र० चू० १ श्र० । " मरणस्य मूलं दुक्खं उत्त० ३२ श्र० । पिथो मरने संखितो " सू० प्र०१० पाहु० । मूले बर्फ दब्बे ओदर उचएस आइमूलं च । खिने फाले मूलं, मावे मूलं भवे तिहिं ।। १७३ ॥ ५ ( ३३७ ) अभिधानराजेन्द्रः । Jain Education International 99 1 मूलस्य पोदा निक्षेप:-नामस्थापनाद्रव्यक्षेत्रकालभावमेदात् । नामस्थापने गतार्थे । द्रव्यमूलम् - शशरीर-भव्यशरीर-व्यतिरिक्तं त्रिधा श्रदयिकमूलम्, उपदेशमूलम्. आदिमूल खेति । तत्रादयिकद्रव्यमूलम् वृचादीनां मूलत्वेन परिणतानि यानि द्रव्याणि । उपदेशमूलम् - यश्चिकित्सको रोगप्रतिघातसमर्थ मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकम् ! श्राविमूलं नाम- यद् वृक्षादिमूलोत्पत्तावाचं कारणम् । तद्यत् स्थाचरनामगोषप्रकृतिप्रत्ययात्- मूलनिवर्त्तनोसर प्रकृतिप्रत्ययाच्च मूल मुत्पद्यते, तदुकं भवति तेषामीदारिकशरीरत्वेन मूलनिवर्तकानां पुङ्गलानामुदयिष्यतां कामै शरीरमार्थ कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रमूलमुत्पद्यते व्याख्यायते था। एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमूलं तु त्रिधा । इति गाथार्थः । तथा हि ओदयं उपदिट्ठा, आइतिगं मूलभावओोदह । आरिओ उवदिट्ठा, विषयकसावादियो आइ। १ ७४ ॥ भामूलं त्रिविधम् श्रधिकभावमूलम् उपदेष्टुमूलम्, आदिमूलं चेति । तत्रयिकभावमूलं वनस्पतिकायमूलत्वमभवन्नामगोत्रकम्मोदयात् मूलजीय एय उपदेष्टुभावसूल श्वाचार्य उपदेष्टा, यैः कर्मभिः प्राणिनो मुखत्वेनोत्पद्यन्ते, तेषामपि मोक्षसंसारयोर्वा यदादिभावलं तस्य चोपदे तदेव दर्शयति-(विरायकसाइयो आई ) तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपश्रीपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षाचातेः । तथा चाह मूल 66 3 'विण्या हा णाणाउ, दंसणं दंससाहि चरणं तु । चरणाहिंतो मोक्सो, मुफ्खे सुक्खं अणावाहं ॥ १॥" " विनयफलं शुश्रूषा, गुरुशुश्रूषा फलं श्रुतज्ञानम् । ज्ञानस्य फलं विरति - विरतिफलं चाश्रवनिरोधः ॥ २ ॥ संघरफलं तपोयल-मथ तपसो निर्जरा फलं दृष्टम्। तस्मात्क्रियानिवृत्तिः, क्रियानिवृरयोगित्वम् ॥ ३ ॥ योगनिरोधाद् भवस-न्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ ४ ॥ " इत्यादि, संसारस्य त्वादिमूलं विषयकषाया इति । आचा० १ श्रु० २ ० १ उ० । घातिकर्मचतुष्टये मोहनीयकर्मणि, मिध्यात्वे च । " अगं च मूलं च विगिं च धीरे, पलिच्छिदियाणं णिक्कम्मदंसी आचा० १ श्रु० ३ ० २ उ० । (अणशब्दे प्रथमभागे १६४ पृष्ठे व्याख्यातमिदं ' सूत्रम् ) सहदेयमूलिकाकल्पादितसच्छास्त्रविदिते मूलकमणि, उत्त० १५ श्र० । मूलिकाराजहंसीशङ्खपुष्पाशरपुङ्खादिगुणसूचके शास्त्रे, उत्त० १५ श्र० । वृक्षजटायाम्, स्था० १० ठा० ३ उ । मूलानि सुप्रसिद्धानि यानि स्कन्धस्याधः प्रसरन्ति । रा० । उशीरपुनर्नवाविदारिकादिरूपे, दश० ५ ० १ उ० | वनस्पतिभेदे, स्था० ८ ठा० ३ उ० । fauro | श्राचा० । पृथिवीकायादिजीवे, वृ० १ उ० । स० । नक्षत्रभेदे, स्था० २ ठा० ३ उ० । मूलस्य निर्ऋतिर्देवता । ज्यो० ६ पाहु० चं० प्र० । सू० प्र० । ॐ० । 35 For Private & Personal Use Only मूले नक्खते एकारसतारे । स० ११ सम० । प्रतिस्ठा १० महावतारोपणे, भ० www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy