SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ (३३६) अभिधानराजेन्द्रः। इह यो बाधेनाभ्यन्तरेण वा द्रव्येण मोहमुपगतः स] काउं पल्लि नीनो, सो भणति-नाहं सेणाहिवो। चोरा भणति द्रव्यमूढ उच्यते । तत्र बाह्यतो-धूमादिनाऽऽकुलितो यो। पसरणपसाइउ ति पलवद । अन्नया सो नासिउं सगामं गतो। मुह्यति, अन्तरे-अभ्यन्तरे च धतूरकेण मदनकोद्रवौदनेन । ते भणति-कोसि तुम एग पिसाश्रो वा तेरण पडिरवेण वा भुक्नेन यो मुह्यति । अथवा-यः पूर्वदृष्टं द्रव्यं कालान्तरे आगो उभो साभिन्नाणा कहिए पच्छा सो गहिं उभओ दृएमपि न जानाति स द्रव्यमूढो घटिकावोद्रवत् । “ए- | वि सयणा सारिक्खमूढा। गस्स वाणियस्स पादेसियस्स भजा पंडरंगेण समं संप अथाभिनवमूढमाहलग्गा । पंडरंगेणं भन्नति-श्रणझुयए हियए केरिसी रती अभिभूतो संमुज्झति, सत्थग्गीवादिसावयादीहि । “विविक्तविषं न रसोहि कामः " तो नस्सामो मा पयासो होहिति ति। अणाहमडयं छोढुं पलीवित्ता नट्ठाणि, अब्भुदयभणंगरती, वेदंमि पुरा य दिद्रुतो ॥ ३३४ ॥ गंगातई गयाई । सो वणितो अन्नया आगो, घरं दहपा खगादिना शरण, प्रदीपनके वा अग्निना, वादकाले वादिसित्ता ताणि य अट्ठियाणि संचिउमाढत्तो, भजासिणे ना, अरण्ये श्वापदस्तेनादिभिश्चाभिभूतो यः संमुह्यति सोहाणुरागेणं एयाणि अट्ठीणि से गंग नेसि त्ति, ताणं प्रणाह ऽभिनवमूढः । वेदमूढस्तु स उच्यते। योऽभ्युदयेन-अतीव वे दोदयेन, अनङ्गरतिम्-अनङ्गक्रीडां, करोति । राजदृष्टान्तश्चात्र मडयट्ठियाणि घडियाए छोढुं,गंगं गतो। तीए भजाए य दिट्ठो भवति । जहा-पाणंदपुरं नगरं, जितारी राया, दीसत्थी न य संजाणति । तीए पुच्छितो, को तुम ? तेण अक्खायं भारिया । तरस पुत्तो अणंगो नाम बालत्ते अच्छिपावेसियस्स घरं दई, मजा य मे दवा, ततो मए भज्जाणु रोगेणं गहितमिव रूयंतो अत्थति, अनया जणणी ते णिरागेणं ताणिं अट्टियाणि गहियाणि, गंग नेमि त्ति श्रागतो, गंगाए छडेहिं सुगति जाहिति । एयं पिता से सेयं गिसिहपाए अह भावेण जाण ऊरू अंतरो छोढुं उबग्गहीतो दो वि तेसिं गुज्झा परोप्परं समुष्फिडिता तहेव तुरिहकरेमि । तीसे अणुकंपा जाया, तीए भणिय, अहं सा तव को ठितो लद्धो यो रुवंतं पुणो २ तहेव करेति, ठायति, भजा । न पत्तियत्ति, एयाणि अट्टियाणि किं अलिक्याणि । रुयंतो पबट्टमाणो तत्थेव गिद्धो, मातुए वि अणुप्पियं, पिता बहुविहं भतपाणो काहे न पत्तियति । ताहे तीए जं पुब्धि से मतो, सो रजठितो तहावि तं मायरं परिभुजति । स बि. कीलियं जंपि य भुत्तं एवमादि सव्वं साऽभिन्नाणं संवादियं | वादीहि वच्चमाणो वि सो ठितो धूवे ति" । ताहे पत्तिजिओ । एस व्वमूढो। अथ दिग्मूढक्षेत्रमूढकालमूढानाह वक्ष्यमासी चार्थ संगृहीतुमिमा गाथामाहदिसि मूढो पुन्वावर-मम्मति खत्ते तु खेत्तवच्चासं । राया य खतियाए, वणि महिलाए कुला कुटुंबिम्मि । दिवरातिविवच्चासो, काले पिंडारदिÉतो ॥ ३३२॥ । दीवे य पंच सीले, अंधलग-सुवामकारे य॥३३५ । विगमूढो नाम-विपरीत दिशं मन्यते, यथा पूर्वामपराम् । राजा-अनन्तरोक्तः, खन्तिकायामनुरफ्नो वेदमूढः, वणिक क्षेत्रमूढः-क्षेत्र न जानाति । क्षेत्रस्य वा विपर्यासं करोति घटिकावोद्राख्यः स्वमहेलानुरक्तः-स्वमहेलामनुपलक्षयन् , विपरीतमवबुध्यत इत्यर्थः । रात्रौ वा परसंस्तारकमात्मीयं व्यमूढः, कुटुम्बिनः सेनापतेः महत्तरस्य च कुलानि साहमन्यते एष क्षेत्रमूढः । कालमूढो-दिवसं रात्रि मन्यते । अत्र श्यमूढे उदाहरणं, (दीवे त्ति) द्वीपाजातः पुरुषः, (एवं सीले पिण्डारदृष्टान्तः-एगो पिंडारगो उज्झामिगा सुत्तो, अनु त्ति) पञ्च शैलवास्तव्या निझरोभिः व्युदग्राहितः, सुवर्णबहले माहिमहधे पुढंति मदं पाउं दिवसतो सुत्तो, तो उठ्ठि कारः,(अंधलग त्ति) धूर्तव्युग्राहिता अन्धाः, (सुवरणओ,निद्दावसट्टितो जोण्हं मण्णमाणो दिवा चेव महिसीउ घरे गारे त्ति) सुवर्णकारब्युग्राहितः पुरुषः । एते चत्वारो ब्युसुच्छोदण उज्झामिगा घरं पट्टितो किमेये ति जणकिलकिलो ग्राहणामूढा मन्तव्याः । एष संग्रहगाथासमासार्थः। जातो। ती विलक्खीभूश्रोत्ति । एवं दिवा राइ विवच्चासं कुणतो कालमूढो भएणइ । साम्प्रतमेनामेव विवृणोतिगणनामूढं सादृश्यमूढं चाह बालस्स अच्छिरोगे, सागारियदेविसंफसे तसिणी। ऊणाऽहियममंतो, उट्टारूढो व गणणतो मूढो । उभयवियत्तभिसेगे, रणज्वादि वुत्तो वि मन्तीहि ॥३३६॥ सारिक्खथाणुपुरिसो, कुडुबिसंगामदिर्सेतो ।। ३३३ ॥ छोटुं प्रणाहमरयं, झामित्तुघरं पतिम्मि उ पउत्थो। यो गणयन् म्यूनमधिकं वा मन्यते स उष्ट्रारुढ इव धुत्तहरणुज्झपति, अद्विगंगकहिते च सद्दहणा ॥३३७॥ गणनामूढो भक्यते । एगो पालो उट्टाउ एगवीसं रक्खइ। अन्नया उडीए चाबो मषितो जत्थ भारुढो तन्न गणेइ । सेणावतिस्स सरिसो, वणितो गामेल्लतो णियो पल्लिं । सेसा पीस गणेशपुणे विनवीसं । नथि मे एगो उद्देत्ति णाहंति रणपिसायई, घरे वि दिड्वोत्ति गच्छति।।३३८॥ मरखे पुग्दर, तिमलितो जत्थानढो एस ते इगवीसरमेण ।। इदं गाथात्रयं गताथम् । नवरम् ( उभयवियत्तभिसेग त्ति) सारश्योपचा-स्वार्थ, पुरुष मम्पते । अत्र च कुटुम्बिनो | उभयोरपि-देवी-कुमारयोः, प्रीतिकरं तद्विषयासेवनं राज्यामहत्सरसेनापती तयोः संग्रामे रटान्तः एगो गामचोर- | भिषेकेऽपि संजाते तामसौ न मुञ्चति । द्वितीयगाथायां सेणावाणा चोरेविसबागल रसीए हतो, तत्थ य गामे (धुय हरणुज्झए ति) धूर्तेन तस्या वणिकभार्याया हरणं, तजो महत्तरो सो तत्थ बोरो सेलावइस्स सरिसो। तो। स्या अपि पतिम् उज्झित्वा गङ्गातटे गमनं, तृतीयगाथायां संगामे उपट्टिए बोरसेणावई मारितो गामिलापहि महियग- (णाहंति इत्यादि ) महत्तरेण नाहं सेनापतिरित्यक्तः चौरति मन्त्रमाणेहिं दट्ठो चोरोहिय गामसहयरो घेखावर ति चिम्लयति । एष रणपिशाचकी तेनैवं वक्ति गृहेऽपि गतं तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy